
लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन् एव दिशि अग्रे गमिष्यामः। वयं कीदृशं भारतं उत्तरप्रदेशं च इच्छामः, एतत् अस्माकं दृष्टौ भवितुमर्हति। मुख्यमन्त्री योगी आदित्यनाथः ‘समर्थ उत्तरप्रदेश’ पोर्टलस्य शुभारम्भं कृतवान्। एतत् पोर्टल् राज्यस्य जनानां कृते स्वसुझावानां कृते एकं मञ्चं प्रदास्यति, यत् १२ प्रमुखक्षेत्रेषु-कृषिः, पशुपालन संरक्षणं, औद्योगिक विकासः, सूचना प्रौद्योगिकी-प्रौद्योगिकी, पर्यटनं, नगरीय ग्रामीण विकासः, आधारभूत संरचना, संतुलितविकासः, समाज कल्याणं, स्वास्थ्यं, शिक्षा, सुरक्षा, सुशासनं च-विषयेषु केन्द्रितस्य दृष्टिदस्तावेजस्य भागः भविष्यति। दृष्टिदस्तावेजः ‘पृथिवीशक्तिः, सृष्टिशक्तिः, जीवनशक्तिः च’ इतिविषये आधारितः अस्ति। कार्यशालायां प्रशासन, पुलिस, वनसेवा, कृषि, शिक्षा, स्वास्थ्य विभिन्न क्षेत्रेभ्यः४०० तः अधिकाः सेवानिवृत्ताः अधिकारिणः बुद्धिजीविनः च भागं गृहीतवन्तः। कार्यशालां सम्बोधयन् सीएम योगी उक्तवान् यत् एषः अभियानः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य विकसितभारतस्य संकल्पस्य भागः अस्ति। सः अवदत् यत् उत्तरप्रदेश सर्वकारः ‘विकसित भारत विकसित उत्तरप्रदेशः’ शतबदी संकल्पाभियानस्य दिशि सततं कार्यं कुर्वन् अस्ति। अस्मिन् अभियाने २५ कोटिजनाः भागिनः करणीयाः सन्ति। युवानां जागरूकीकरणाय, अग्रे सारयितुं च भवतां सर्वेषां बुद्धिजीविनां सहकार्यं महत्त्वपूर्णं भविष्यति। निवृत्तस्यअर्थःश्रान्तः न भवति। भवतः अनुभवः अस्य अभियानस्य गतिं दास्यति।
१६-१७ शताब्द्यां वैश्विकजीडीपी मध्ये भारतस्य २५प्रतिशतं भागः आसीत्-पीएम मोदी इत्यस्य नेतृत्वे देशस्य प्रगतेः उल्लेखं कृत्वा सः अवदत् यत् १६-१७ शताब्द्यां वैश्विकजीडीपी मध्ये भारतस्य २५प्रतिशतं भागः आसीत्, यः १९४७ तमवर्ष पर्यन्तं २ प्रतिशतं भागः एव अभवत् ।२०१४ तमे वर्षे भारतं ११ तमः अर्थव्यवस्था आसीत्, परन्तु अद्यत्वे अयं चतुर्थः बृहत्तमः अर्थव्यवस्था अस्ति, २०२७ तमवर्षपर्यन्तं तृतीयः अर्थव्यवस्था भविष्यति इति सः अवदत्। यदि एषा गतिः निरन्तरं भवति तर्हि २०४७ तमवर्षपर्यन्तं विकसित भारतस्य लक्ष्यं सम्भवति।
विगत अष्टवर्षेषु वयं यूपी इत्यस्य निराशां उत्साहरूपेण परिणमयन्तः-सीएम योगी-उत्तरप्रदेशस्य उल्लेखं कृत्वा मुख्यमन्त्री अवदत् यत् १९४७ तमे वर्षे १९६० तमे वर्षे च राष्ट्रियजीडीपी-मध्ये यूपी-सङ्घस्य योगदानं १४ प्रतिशतं आसीत्, परन्तु २०१६-१७ तमवर्षपर्यन्तं तत् ८ प्रतिशतं अभवत्, यूपी अष्टम-बृहत्तम-अर्थव्यवस्था अभवत् विगत अष्टवर्षेषुवयंनिराशां उत्साहरूपेण परिणमयित वन्तः। अद्यत्वे उत्तरप्रदेशः देशस्य द्वितीयः बृहत्तमः अर्थव्यवस्था अस्ति, अयं च द्रुततरं वर्धमानः अर्थव्यवस्था इति स्थापितः अस्ति। सः अवदत् यत् प्रकृतेः ईश्वरस्य च प्रसादेन यूपी-सङ्घस्य सर्वं अस्ति, केवलं दृढनिश्चयस्य आवश्यकता वर्तते।
मनोभावो यथा भविष्यति तथा विकासो भविष्यति-सीएम योगी-सीएमः प्रख्यात वैज्ञानिकस्य जगदीशचन्द्र बसुस्य उल्लेखं कुर्वन् अवदत् यत् यथा मनोदशा भविष्यति तथा विकासः अपि भविष्यति। बसुः वनस्पतिद्वये प्रयोगं कृतवान्, यदा सः एकं प्रेरितवान् तदा सः महतः वृक्षः अभवत्, यदा तु सः अन्यं भर्त्सितवान् तदा सः शुष्कः अभवत्। सः अवदत् यत् एतत् प्रत्येकं जीवस्य कृते प्रवर्तते। मनुष्यः ईश्वरस्य उत्तमः सृष्टिः अस्ति। यूपी-भारतयोः अपि स्थितिः समाना आसीत् । नकारात्मकतायाः कारणेन निराशा वर्धिता, परन्तु अधुना उत्साहस्य वातावरणं वर्तते।