वार्षिकमहोत्सवे जगन्नाथरथयात्रायां भागं ग्रहीतुं पुरीनगरे बहुसंख्यकाः जनाः एकत्रिताः सन्ति

नवदेहली। अद्य आरभ्यमाणे वार्षिकमहोत्सवे जगन्नाथरथयात्रायां भागं ग्रहीतुं पुरीनगरे बहुसंख्याकाः जनाः एकत्रिताः सन्ति। जिलादण्डाधिकारी सिद्धार्थ स्वैन एवं पुलिस अधीक्षक विनीत अग्रवाल ने सुरक्षित व्यवस्थित आयोजन की गारण्टी देने के लिए योजना प्रयासों पर अपडेट साझा किया। ओडिशा-सर्वकारेण भगवान् जगन्नाथस्य वार्षिकरथयात्रायाः विस्तृतव्यवस्था कृता अस्ति तथा च तस्मिन् भागं ग्रहीतुं शुक्रवासरे लक्षशः भक्ताः पुरीनगरं प्राप्तवन्तः इति अधिकारिणः एतां सूचनां दत्तवन्तः। गुरुवासरस्य सायं यावत् प्रायः एकलक्षजनाः पुरीनगरं प्राप्तवन्तः, अद्य प्रातःकाले च संख्या बहुगुणा वर्धिता इति पुलिससूत्रैः उक्तम्। ते अवदन् यत् रथयात्रायां देशस्य विदेशेभ्यः च लक्षशः भक्ताः भागं गृह्णन्ति इति अपेक्षा अस्ति। भगवान् जगन्नाथस्य वार्षिक रथयात्रायाः अवसरे शुक्रवासरे प्रधानमन्त्री नरेन्द्रमोदी जनान् अभिवादनं कृतवान्-जगन्नाथस्य वार्षिकरथयात्रायाः अवसरे शुक्रवासरे प्रधानमन्त्री नरेन्द्रमोदी जनान् अभिवादनं कृतवान्। इति विषये एकस्मिन् पोस्ट् मध्ये सः अस्मिन् अवसरे सर्वेषां कृते सुखं, समृद्धिं, सुस्वास्थ्यं च कामनाम् अकरोत्। भगवतः जगन्नाथस्य वार्षिक रथ यात्रायाः कृते तटीय तीर्थ नगरे पुरीनगरे कोटिकोटि भक्ताः सङ्घटिताः सन्ति। अधिकारिणः एतां सूचनां दत्तवन्तः। गुरुवासरे सायं यावत् प्रायः एकलक्षजनाः पुरीनगरं प्राप्तवन्तः, अद्य प्रातःकाले एषा संख्या बहुगुणा वर्धिता इति पुलिससूत्रैः उक्तम्। ते अवदन् यत् अस्मिन् रथयात्रायां देशस्य विदेशेभ्यः च लक्षशः भक्ताः भागं गृह्णन्ति इति अपेक्षा अस्ति।
अहमदाबादनगरे शुक्रवासरे प्रातःकाले जगन्नाथस्य १४८ तमे रथयात्रा आरब्धा, यत्र भगवतः दर्शनार्थं सहस्राणि भक्ताः समुपस्थिताः आसन्। भगवतः जगन्नाथस्य, तस्य अग्रजस्य बलभद्रस्य, भगिन्याः सुभद्रायाः च रथाः शताब्दपुराणपरम्परानुसारं खलसी समुदायेन नगरस्य जमालपुर क्षेत्रे स्थितात् जगन्नाथमन्दिरात् बहिः निष्कासिताः आसन्। त्रयाणां रथानाम् भव्यः शोभायात्रा ४०० वर्षपुराणात् मन्दिरात् आरब्धा, रात्रौ ८ वादनपर्यन्तं पुरातननगरद्वारा पुनः आगमिष्यति इति अपेक्षा अस्ति। अहमदाबाद रथयात्रायाः कृते एषा यात्रा कड़ा पुलिस सुरक्षायाः अधीनम् अस्ति, पुलिसेन सर्वाणि सज्जतानिअन्तिमरूपेणकृताः,वरिष्ठाःपुलिस अधिकारिणः अपि मन्दिरं प्राप्तवन्तः, ड्रोन-ए.आइ.-प्रौद्योगिक्याः साहाय्येन सुरक्षाव्यवस्थाः सुदृढाः कृताः। अहमदाबाद-अपराध-शाखा-दलम् अपि रथ यात्रायां सम्मिलितम्। अहमदाबाद नगरस्य रथयात्रापारम्परिक मार्गेण प्रचलति। रथयात्रायां १० ट्रकाः, ३० अखाडाः १८ भजनदलाः च भागं गृह्णन्ति। जनानां सुरक्षायै अपराध शाखायाः दलं ४५ ड्रोन्-यानैः दृष्टिः स्थास्यति । ३० निजीड्रोन्-यानानि अपि अस्मिन् मार्गे निकटतया निरीक्षणं कुर्वन्ति। रथयात्रामार्गे पुलिस सुरक्षायाः कड़ा व्यवस्था भविष्यति। रथयात्रायाः प्रमुखस्थानेषु एण्टी ड्रोन्-इत्येतत् नियोजितम् अस्ति। ३२०० इतिहास-पत्राणांदत्तांशंरक्षन्तःकॅमेराःस्थापिताःसन्ति। जगन्नाथमन्दिरस्यप्रातःकाले केन्द्रीय गृहमन्त्री अमितशाहः तस्य परिवारजनाः च सहभागिनः आसन्।
, गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः स्वर्ण झाडूद्वारा मार्गाणां प्रतीकात्मकसफाईयाः पारम्परिकं संस्कारं ‘पहिन्दविधि’ इति कृतवान्। शोभायात्रायां प्रायः १८ गजाः, १०० ट्रकाः, ‘भान-मण्डलीः’ (भक्ति समूहाः) ३० अखाडाः (स्थानीय व्यायामशालाः) च भवन्ति। अद्य शोभायात्रा १६ किलोमीटर् दूरं गमिष्यति। अनेकाः ट्रकाः विभिन्नविषयेषु सारणीरूपेण अलङ्कृताः सन्ति । दिनभरि भगवान् जगन्नाथस्य तस्य भ्रातृभ्रातृणां च दर्शनं कर्तुं मार्गस्य उभयतः लक्षशः भक्ताः एकत्रिताः भविष्यन्ति इति अपेक्षा अस्ति। शोभायात्रायाः विस्तृत सुरक्षा व्यवस्था कृता इति पुलिसाधिकारिणः अवदन्। वार्षिक रथयात्रायाः सुरक्षां सुनिश्चित्य नगरे प्रायः २३,८००सुरक्षाकर्मचारिणः नियोजिताः सन्ति। अस्मिन् कार्यक्रमे प्रायः १४-१५ लक्षं जनाः आगमिष्यन्ति इति अपेक्षा अस्ति। सर्वकारीयविज्ञप्त्यानुसारं प्रथमवारं कृत्रिमबुद्ध्या (Aघ्) आधारितस्य निगरानीयव्यवस्थायाः उपयोगः भगदड़सदृशानां परिस्थितीनां निवारणाय भविष्यति। तया उक्तं यत् एआधारितव्यवस्था मार्गे अग्निप्रकोपस्य सन्दर्भे पुलिसं अग्निशामकविभागं च सूचयिष्यति।

एतदतिरिक्तं यदि कस्मिन्चित् क्षेत्रे अत्यधिकाः जनाः समागच्छन्ति तर्हि पुलिसनियन्त्रणकक्षं अपि सूचयिष्यति। अधिकारिणः अवदन् यत् सम्पूर्णे १६ कि.मी.मार्गे प्रायः ४५०० सुरक्षाकर्मचारिणः शोभायात्रायाः सह गमिष्यन्ति, यदा तु यातायातप्रबन्धनार्थं १९३१ कर्मचारिणः नियोजिताः भविष्यन्ति। सामान्ययातायातस्य कृते बहवः मार्गाः बन्दाः एव भविष्यन्ति। वरिष्ठपुलिसपदाधिकारिणः नियन्त्रणकक्षेण सह सम्बद्धानां २,८७२ ‘शरीरधारित’ कैमराणां, विभिन्नस्थानेषु स्थापितानां ४१ ड्रोनानां, ९६ कैमराणां, २५ निगरानीयगोपुराणां च उपयोगेन रथयात्रायाः निरीक्षणं करिष्यन्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page