वर्षा, तूफानेन पाकिस्तानस्य पृष्ठभागः भग्नः, विद्युत् आपूर्तिः स्थगितवती, यातायातस्य बाधा अभवत्, अधिकारिणः आपत्कालस्य घोषणां कृतवन्तः

नवदेहली। कराचीनगरस्य विभिन्नेषु क्षेत्रेषु अत्यधिकवृष्ट्या विद्युत्विच्छेदः, यातायातस्य बाधा च अभवत्, येन स्थानीय धिकारिणः वर्षासम्बद्धस्य आपत्कालस्य घोषणां कृतवन्तः कराची यातायात पुलिस द्वारा प्रातः ८:११ वादने जारी यातायात परामर्शपत्रानुसारं वर्षाकारणात् नगरस्य प्रमुखमार्गेषु शरिया फैसल, राष्ट्रिय राजमार्ग सहितेषु यातायातस्य महती मन्दता अभवत्। सलाहकारः नागरिकान् सावधानतया चालयितुं, आकस्मिकं ब्रेकं कर्तुं परिहरितुं, मन्दवेगं स्थापयितुं, अन्येभ्यः वाहनेभ्यः सुरक्षितं दूरं स्थापयितुं च आग्रहं कृतवान् इति डॉन् इति वृत्तान्तः। सिन्धस्य मुख्य सचिवः आसिफ हैदरशाहः जिलाप्रशासनं, सिन्धप्रान्तीय आपदा प्रबन्धन प्राधिकरणं (पीडीएमए), स्वास्थ्यविभागं, बचाव दलं ११२२ च उच्च सतर्कं भवितुं निर्देशं दत्तवान्। सः वर्षा जलस्य तत्कालं निष्कासनं पाकिस्तानस्य मौसम विभागेन (पीएमडी) पीडीएमए च सह निकटसमन्वयस्य आदेशं दत्तवान् यत् सर्वे उपायुक्ताः स्वकर्मचारिभिः सह स्थले उपस्थिताः भवेयुः इति डॉन् इत्यस्य मते। पीएमडी इत्यनेन दिनभरि व्यत्यस्तवृष्टिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति, यत्र न्यूनतमं तापमानं २८ डिग्री सेल्सियस, आर्द्रता ८५ प्रतिशतं च भविष्यति इति अपेक्षा अस्ति। प्रातः ८वादनपर्यन्तं सादीनगरे ३५.८ मि.मी., तदनन्तरं गुलशान्-ए-मेमार-नगरे ३३.३ मि.मी., नाजिमाबाद-नगरे २६ मि.मी., नगरस्य अन्येषु भागेषु १ मि.मी.तः ७ मि.मी.पर्यन्तं वर्षा अभवत् इति डॉन-संस्थायाः सूचना अस्ति अपि च कराची नगरस्य मेयर मुर्तजा वहाबः वर्षा आपत्कालस्य घोषणां कृत्वा अधिसूचना जारीकृत्य आवश्यकसेवासु संलग्न विभागानाम् सर्वाणि अवकाशानि रद्दं कृतवान्। आदेशेन नगरसेवा, अग्नि शामक विभागः, नगरीय सन्धान-बचावः च वर्षा-आपात कालीन-कोष्ठकं स्थापयितुं निर्देशः दत्तः अस्ति। इदानीं कराची पूर्वक्षेत्रस्य उपमहानिरीक्षकः डॉ. फारूक अली इत्यनेन उपविभागीयपुलिसपदाधिकारिणः (एसडीपीओ) तथा स्टेशन हाउस् अधिकारिणः च जलनिकासी, यातायात प्रवाहः सुनिश्चित्य आपत्कालेषु निबद्धुं तत्कालं कदमः ग्रहीतुं निर्देशः दत्तः।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page