वन्दे भारतः कोटि-कोटि-स्वप्नानां साकारं करिष्यति, राष्ट्रस्य अपि विकासः भविष्यति

आनन्द शुक्ल/प्रयागराज

अद्यैव कश्मीर-उपत्यकायां यदा पहलगाम-नगरे भारतस्य सामूहिक चेतनायाः उपरि गहनं, कष्टप्रदं प्रहारं, पीडां च कृत्वा वन्देभारत-एक्सप्रेस्-यानस्य सीटी प्रतिध्वनितवती, तदा केवलं रेलयानस्य घोषणा एव न आसीत्। कश्मीर उपत्यकायां प्रधानमन्त्री मोदी इत्यस्य ‘सबका साथ, सबका विकास, सबका विश्वास’ इति मन्त्रस्य जीवन्तं मूर्तरूपम् आसीत्। प्रधानमन्त्रिणा कटरातः श्रीनगरं प्रति वन्देभारत एक्स्प्रेस् इत्यस्य ध्वजप्रहारः केवलं रेलयानस्य उद्घाटनम् एव नासीत् तस्य वंचितस्य आहतस्य च प्रदेशस्य भारतस्य मुख्यधारायां पुनः सम्पर्कस्य प्रतीकम् अस्ति, यस्य उपत्यकाः न केवलं भौगोलिकदृष्ट्या, अपितु मानसिकरूपेण अपि अनुच्छेद ३७० इत्यस्य निष्कासनात् पूर्वं बहुवर्षेभ्यः विच्छिन्नाः आसन् कश्मीरं प्रति रेलयानं न केवलं भौगोलिकं अपितु सांस्कृतिकं, शैक्षिकं, मानसिकं च दूरं सेतुम् अङ्गीकुर्वितुं राष्ट्रियप्रयासः अस्ति।
अस्मिन् रेलमार्गे दर्जनशः सुरङ्गैः सेतुभिः च गच्छन्त्याः टी-४९ सुरङ्गः भारतस्य दीर्घतमः रेलमार्गः सुरङ्गः अस्ति, यस्य दीर्घता प्रायः १३ कि.मी. चेनाब नद्याः निर्मितः रेलसेतुः विश्वस्य सर्वोच्चः रेलमार्गक पाटसेतुः अस्ति। एषः सेतुः केवलं इस्पातस्य कंक्रीटस्य च संरचना न भवति, रेलमन्त्री अश्विनीवैष्णवस्य नेतृत्वे भारतीय रेलवेः अद्वितीयः उपलब्धिः अस्ति। परिवर्तनशीलस्य भारतस्य संकल्पस्य सामर्थ्यस्य च प्रतीकम् अस्ति। एतेन माध्यमेन इदानीं प्रत्येकं नागरिकं प्राप्तुं लक्ष्यं कृतम् अस्ति, भवेत् सः पर्वतीयक्षेत्रे स्थितः अस्ति वा, दिल्लीतः दूरं सीमाग्रामे स्थितः अस्ति वा। भारतसर्वकारेण २०२४ तमे वर्षे प्रकाशितस्य आँकडानुसारं जम्मू-कश्मीरतः षष्टिसहस्राधिकाः छात्राः उच्चशिक्षणार्थं राज्यात् बहिः गतवन्तः। तेषु अर्धाधिकाः पञ्जाबदेशं, दिल्लीपरिसरं च गतवन्तः। एतेषां छात्राणां प्रायः ऋतुबाधाः, असुरक्षितमार्गमार्गाः च भवन्ति स्म । विगतकेषु वर्षेषु मौसमस्य कारणेन प्रतिवर्षं समासे एकमासाधिकं यावत् मार्गयानं बन्दं भवति स्म । एते बन्दराजमार्गाः छात्राणां उपस्थितिम्, परीक्षां, समग्रशैक्षिक प्रवाहं च बाधन्ते। विद्यालयस्य द्वारे सामाजिक वैषम्यस्य प्रथमा रेखा आकृष्यते इति अवलोकितम् । यदि परिवहनस्य समस्या गम्भीरा भवति तर्हि मातापितरः बालकान् अध्ययनार्थं प्रेषयितुं संकोचयन्ति। बालिकानां शिक्षा सङ्घर्षः ततोऽपि कठिनः भवति। हरियाणा-देशस्य नुह-मण्डलम् इत्यादीनि उदाहरणानि दर्शयन्ति यत् यत्र विद्यालयस्य प्रवेशः कठिनः भवति तत्र पुरुष-महिला-साक्षरतायां अन्तरं अतीव विशालं भवति।
कश्मीर इत्यादिषु दूरस्थे क्षेत्रे यत्र जलवायुः सुरक्षा च द्वौ अपि चुनौतीपूर्णाै स्तः, तत्र सुलभस्य, द्रुतस्य, सुरक्षितस्य च रेलयात्रायाः व्यवस्था अन्यसुविधाभिः सह पर्यटनस्य, व्यापारस्य, शिक्षायाः च महत्त्वपूर्णा आधारभूतसंरचना अस्ति तस्य प्रभावः भविष्यति यत् इदानीं कस्यापि छात्रस्य विश्वविद्यालयं प्राप्तुं बाधानां सामना कर्तुं न प्रयोजनम्। महिलासशक्तिकरणस्य दृष्ट्या अपि एषा रेलसेवा क्रान्तिकारी अस्ति।राष्ट्रियशिक्षानीति-२०२०इत्यस्य मूलभूतभावना केवलं ‘कक्षा’पर्यन्तं शिक्षां सीमितं न करोति, अपितु जीवनस्य प्रत्येकं क्षेत्रं यावत् विस्तारयति।उपराज्यपाल मनोजसिन्हा इत्यस्य विशेषप्रयत्नेनजम्मूविश्वविद्यालयेन आरब्धानां ज्ञानोदय एक्स्प्रेस् इत्यादिषु उपक्रमेषु सहभागिनः अभवन् जम्मू-कश्मीरस्य बहवः बालिकाछात्राः एतत् तेषां प्रथमा रेलयात्रा इति स्वीकृतवन्तः आसन्। ते रेलयाने आरुह्य बहिः गतवन्तः, नूतनानिनगराणि, विश्वविद्यालयाः, संग्रहालयाः, पुस्तकालयाः च दृष्टवन्तः। एकप्रकारस्य बौद्धिकमुक्तिः आसीत्, यस्य मार्गः अधुना वन्देभारत इत्यादिभिः रेलसेवाभिः सुलभः भवति । छात्राणां भारतस्य विविधतायाः परिचयः न केवलं सांस्कृतिकजागरूकतां जनयति, अपितु तेषां नागरिकतायाः भावेन सह अपि सम्बद्धं करोति यस्मिन् ते स्वं न केवलं कश्मीरस्य अपितु समग्रभारतस्य बालकाः मन्यन्ते।
काश्मीरस्य उपत्यकान् प्राप्य रेलमार्गः केवलं पटलसंयोजनं न भवति। समानमञ्चे असमानावसरानाम् आनयनस्य मौनक्रान्तिः अस्ति। भारतस्य प्रत्येकं कोणं भावनात्मकरूपेण, सांस्कृतिकरूपेण च परस्परं सम्बद्धं भवति, तस्य अपि अन्तरसम्बन्धं पुनः स्थापयति। वन्दे भारत एक्स्प्रेस् इत्यस्य उद्घाटनेन सह उपत्यकायाः खिडकयः उद्घाटिताः इव भवन्ति। अधुना बज्र्रः नास्ति, अपितु हिमाच्छादितपर्वतानां पारं सेतुः अस्ति । इदानीं संशयं त्यत्तäवा अनन्तसंभावनाः सन्ति। विश्वासः अस्ति, न भयम्। अधुना कश्मीरः विकासस्य प्रकाशः अस्ति-भारतस्य च बृहत्तमः सामरिकः नैतिकः च विजयः अस्ति। एषा रेलयात्रा उपत्यकायाः पुरातननिष्क्रियतायाः मुक्तिं कृत्वा गतिशीलं भविष्यं प्रति नेष्यति। एषः एव अस्माकं समयस्य निर्णायकः क्षणः, यत्र रेलमार्गेषु शिक्षा, समानता, संचारः, सुरक्षा च एकत्र धावन्ति,तेषां सह कोटि-कोटि-स्वप्नाः च निर्मीयन्ते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page