वत्सल्यगङ्गाश्रयस्य उद्घाटनम्-देहल्यां मुख्यमंत्री उक्तवान्- एकस्मिन् दिवसे वयं सन्तानाम् आशीर्वादेन यमुनायां अपि स्नानं करिष्यामः

देहरादून/वार्ताहर:। दिल्ली-मुख्यमन्त्री रेखागुप्ता उक्तवती यत् साधूनां इच्छा इव अहम् अपि इच्छामि यत् एकस्मिन् दिने वयम् अपि यमुना-नगरे स्नानं कुर्मः। एतदर्थं यमुनानद्याः स्वच्छतायाः अभियानं सम्पूर्णं कार्यकालं यावत् प्रचलति। उक्तवान् यत् मुख्याधिकारी भूत्वा प्रथमवारं धर्मनगर्यां गङ्गायां स्नानं कृतवान् अहं दृढात्मना साधुनां आशीर्वादं गृह्णामि। रविवासरे कज्रल नगरे आयोजितस्य वत्सल्य गङ्गा श्रयस्यउद्घाटनसमयेएतत्उक्तवान्। रेखा गुप्ताउक्तवती यत् धर्मनगर्यां साधुसङ्गं प्राप्तं सौभाग्यम्। यदा ‘दीदी माँ’ साध्वी ऋताम्भरस्य स्नेहभावः प्राप्यते तदा स्नेहस्य भावः भवति। सा सी.एम. पुष्करसिंह धामी इत्यनेन क्रियमाणस्य विकासकार्यस्य प्रशंसाम् अकरोत्, दिल्लीनगरस्य प्रेरणा च इति उक्तवती। अस्मिन् अवसरे सीएम धामी इत्यनेन देवभूमिस्य गौरवं, उत्तराखण्डस्य सर्वतोमुखविकासस्य संकल्पं च पुनः उक्तम्। सः अवदत् यत् अद्य उत्तराखण्डस्य सर्वे देवस्थानानि विश्वमञ्चे दृश्यन्ते, येन तेषां विकासाय निरन्तरप्रयत्नाः सार्थकाः भवन्ति। साधुपरम्परायाः राज्यस्य निवासिनः, अतिथिदेवभवस्य च सहकारेण धार्मिक स्थलानां विकासः भवति, पर्यटनस्य च प्रवर्धनं भवति। सः अवदत् यत् प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे उत्तराखण्डे या विकासस्य धारा प्रवहति सा समग्रं विश्वं आकर्षयति। महामण्डलेश्वर परमानन्द महाराजः उत्तरप्रदेशस्य सीएम योगी, उत्तराखण्डस्य सीएम्धामी च कार्याणि प्रशंसन् दिल्ली सीएम इत्यस्मै विकासेन सह परिवर्तन शीलजनसांख्यिक्यां सुधारं कर्तुं सलाहंदत्तवान्। सः अवदत् यत् दिल्ली-सीएम-महोदयः सौभाग्यशालिनी अस्ति यत् तस्य प्रेरणारूपेण उभयतः मुख्यमन्त्रिद्वयं वर्तते, यदा तु तस्य प्रधानमन्त्री नरेन्द्रमोदी इव नेतृत्वं वर्तते। सः अनेकानि प्रेरणादाय कानि सृजनात्मकानि च कथानि अपि कथितवान्। साध्वी रीताम्भरः अन्यैः आगन्तुकैः सह सर्वेषां साधूनां, महन्तानां प्रति कृतज्ञतां प्रकटितवान् । सः अवदत् यत् अद्य यस्मिन् दशके देशः अग्रे गच्छति सः पूर्वं कृतानां त्यागानां, त्यागानां च परिणामः अस्ति। अद्य देवभूमितः सम्पूर्ण देशः यूसीसी इत्यादिकानूनस्य प्रेरणाम् अवाप्तवान्। देशे सर्वत्र तस्य कार्यान्वयनस्य आवश्यकता वर्तते। सीएम धामी इत्यस्य प्रशंसां कुर्वन् सः दिल्ली-सीएम रेखा गुप्ता इत्यस्मात् अपि अपेक्षां कृतवान् यत् सा महिला समाजस्य सम्मानस्य प्रतीकरूपेण स्वकर्तव्यं निर्वहति इति। राममन्दिर आन्दोलनतः कर सेवापर्यन्तं सर्वान् कालान् स्मरणं कुर्वन् साध्वी रीताम्भरा भावुकः दृष्टा।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page