
आनन्द शुक्ल:। इन्दौर-नगरेकिफायती-कर्क्कट-चिकित्सालये उद्घाटनस्य अवसरे आरएसएस-प्रमुखः मोहन-भागवतः यत् अवदत् तत् अद्यतनस्य बृहत्तमा सामाजिक-आर्थिक-नैतिक-आवश्यकताम् प्रकाशयति। सः स्पष्टतया अवदत् यत् शिक्षा, चिकित्सा इत्यादयः मूलभूत क्षेत्राणि लाभप्रदाः भवेयुः यतोहि एते सेवाक्षेत्राणि सन्ति, न तु व्यापारस्य। अन्तिमेषु वर्षेषु शिक्षायाः चिकित्सायाः च द्रुतगत्या व्यावसायिकी करणं व्यावसायिकीकरणं च, यथा सर्वकारेण निजी क्षेत्रेण च धनं अर्जनस्य साधनं कृतम्, तत् न केवलं नूतन समाजस्य निर्माणस्य चिन्ताम् अपि प्रतिबिम्बयति अपितु भ्रष्टचिन्तनं अपि प्रतिबिम्बयति। यतः सामान्यजनं दुःखस्य कगारं नीतवान्। महती शिक्षा माता पितृणां बजटं कम्पितवान्, चिकित्सायाः नामधेयेन लाभार्थेन लक्षशः परिवाराः आवश्यक चिकित्सा परिचर्यायाः वंचिताः अभवन्, येन ते दारिद्र्यस्य दलदले धकेलिताः। अस्याः समस्यायाः मूलं स्पृशन् भागवतेन दत्ता चेतावनी सत्ताधारिणां कृते नेत्रप्रकाशकम् अस्ति। स्वास्थ्य-शिक्षां सामाजिक दायित्व रूपेण विचारयितुं भारते आरम्भादेव परम्परा अस्ति। परन्तु दुर्भाग्येन अद्यत्वे विद्यालयाः, महाविद्यालयाः, चिकित्सालयाः च लाभप्रधानाः उद्यमाः परिणताः, सेवा प्रदानस्य स्थाने धनं अर्जनस्य केन्द्राणि अभवन्। अद्यत्वे निजी क्षेत्रेण सह सर्वकाराणां मानसिकता अपि धनकेन्द्रिता भवति, यस्मात् कारणात् सामान्य जनस्य कृते सस्तीः किफायती च शिक्षा, चिकित्सा सुविधाः च न प्राप्यन्ते लाभार्थस्य अनन्तलोभेन तथाकथितानि गुणवत्ता पूर्णानि विद्यालयानि, चिकित्सालयाः च सामान्य जनस्य प्राप्यतायां बहिः स्थापितानि। एतासां जटिल परिस्थितीनां मध्ये भागवतस्य वक्तव्यं केवलं सामान्य टिप्पणी नास्ति, अपितु चेतावनी एव-सर्वकारस्य, नीतिनिर्मातृणां, समाजस्य च कृते। शिक्षा स्वास्थ्यं च, उभयम् अपि मानवजीवनस्य मूलस्तम्भौ स्तः। परन्तु अद्यत्वे एतयोः क्षेत्रयोः तीव्रगत्या वर्धमानाः वाणिज्यिक प्रवृत्तयः सेवाप्रदानस्य स्थाने लाभयन्त्राणि कुर्वन्ति। निजीविद्यालयानाम् भारीशुल्कं, प्रशिक्षण संस्थानां स्पर्धा, महतीनां चिकित्सा महा विद्यालयानाम् अध्यापनं च-एतानि सर्वाणि शिक्षां निर्धनानाम् मध्यमवर्गस्य च प्राप्यतायां बहिः स्थापितवन्तः। तथैव चिकित्सा लयानाम् औषधकम्पनीनां च अत्यन्तं लाभप्रधानं प्रतिरूपं स्वास्थ्यं महत् उत्पादं परिणमयति। निःसंदेहं मोहन भागवतस्य एषा चिन्ता अस्माकं समयस्य विसंगतयः, विकृता आर्थिक चिन्तनं च तीव्ररूपेण प्रहारं करोति।
अद्यत्वे सामान्य भारतीय परिवारेषु स्वास्थ्य सेवानां महती आर्थिक भारः वर्धते। विडम्बना अस्ति यत् अस्य व्ययस्य अल्पभागः एव सर्वकारीय कोषेन वहति, यत् स्वास्थ्य व्ययस्य १७ प्रतिशतं एव भवति। तस्मिन् एव काले प्रायः ८२ प्रतिशतं स्वास्थ्य व्ययः कठिन परिस्थितौ जनानां कृते वहितव्यः भवति। एतेषां परिस्थितीनां कारणात् चिकित्सालये प्रवेशानन्तरं बहवः परिवाराः आजीवनं ऋणं प्राप्नुवन्ति। यदा बहवः कुटुम्बाः दारिद्र्यस्य दलदले सदा फसन्ति। अद्यत्वे देशस्य विशाला जनसङ्ख्या असंक्रामकरोगैः पीडिताः सन्ति, यथा हृदयरोगः, मधुमेहः, उच्चरक्तचापः इत्यादयः रोगिणः स्व परीक्षायाः, चिकित्सा परामर्शस्य, चिकित्सायाः च महतीं धनं दातुं बाध्यन्ते। यत् बीमा योजनाभिः कष्टेन एव पूर्यते। एतासां विडम्बनात्मकानां चिन्ता जनकानाञ्च परिस्थितीनां मध्ये मोहन भागवतस्य एषः सन्देशः न केवलं आर्थिकसुधारस्य आह्वानम्, अपितु सामाजिक पुनर्जागरणस्य अपि आह्वानम् अस्ति। शिक्षां चिकित्सां च व्यापारात् मुक्तं करणं केवलं भावनात्मकः नैतिकः वा विषयः नास्ति, अपितु राष्ट्रस्य स्थिरतायाः समानतायाः च प्रश्नः अस्ति। यदा निर्धनानाम् उपचारः न भवति, आशावान् छात्रः च शिक्षायाः वंचितः एव तिष्ठितव्यः भवति तदा असमानता, असन्तुष्टिः, सामाजिका अशान्तिः च वर्धन्ते। एतादृशे परिस्थितौ प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नूतन भारत विकसित भारत विश्वसनीय भारत इति नारा केवलं शोभा एव दृश्यते।
नवभारते यदा सामान्यजनेभ्यः कररूपेण विशालराशिः संगृहीतः भवति तदा सा राशिः जनकल्याणाय, लोकसेवायां च व्ययनीया। स्वातन्त्र्यात् आरभ्य शिक्षायाः चिकित्सायाश्च उत्तरदायित्वं सर्वकारे स्थापितं, यस्य प्रभावशीलतां सर्वकारैः चतुराईपूर्वकं दर्शितं यत् क्रमेण निःशुल्कस्य स्थाने वेतनं दत्तं भवति, येन जनसमुदायस्य विश्वासः क्षतिः भवति। अतः भागवतस्य एतत् वचनं सर्वकारस्य कृते नेत्रप्रकाशकं भवेत्। नीतिस्तरस्य एतादृशाः पदानि आवश्यकानि सन्ति, येन सर्वकारीय शिक्षा स्वास्थ्य संस्थाः सुदृढाः भवेयुः, उच्च गुणवत्ता युक्ताः जनसामान्यस्य च सुलभाः भवेयुः। निजीक्षेत्रे उपचारस्य शुल्कस्य दरस्य च प्रभावी नियन्त्रणं भवेत्। सेवाभावनावर्धनार्थं करमुक्तिः प्रोत्साहनं च दातव्यं, लाभार्थे तु कठोरदण्डः प्रयोक्तव्यः। स्वास्थ्ये शिक्षायां च सार्वजनिक निजी साझेदारी पारदर्शितायाः उत्तरदायित्वस्य च सह कार्यान्विता भवेत्, एतेभ्यः द्वयोः क्षेत्रयोः धनं अर्जयितुं प्रवृत्तिः अपराधः इति गणनीया। इदमपि निर्णयः करणीयः यत् सेवा-मिशन-भावनाभिः एतयोः क्षेत्रयोः आगच्छन्तः एव स्वीक्रियताम्, धन-अर्जकानां कृते एतयोः क्षेत्रयोः द्वाराणि पिहिताः भवेयुः। शिक्षायां स्वास्थ्ये च लाभप्रदतायाः निवारणं केवलं विधिद्वारा एव न सम्भवति, अस्य कृते समाजे मूल्याधारितचिन्तनस्य विकासः अपि आवश्यकः। सेवा-भावना, मानवसंवेदनशीलता तथा केवलं मूल्याधारित आर्थिक संरचना-एते स्थायिसमाधानाः सन्ति। यदि मोहनभागवतस्य एतस्य उपक्रमस्य परिणामः नीतिपरिवर्तनं भवति तर्हि भारतं न केवलं आर्थिकदृष्ट्या अपितु नैतिकदृष्ट्या अपि सशक्तं करिष्यति। भागवतः तथाकथितकार्पोरेटसामाजिकदायित्वस्य अर्थात् सीएसआर इत्यस्य निगमशैल्याः नारे स्थाने जन कल्याणस्य धार्मिकसिद्धान्तानां अनुसरणं कर्तुं अपि आह्वानं कृतवान्। वर्तमान समये निगमजगत् स्वयमेव निर्मितेषु न्यासेषु सीएसआर-निधिं दर्शयित्वा सर्वकारस्य सीएसआर-प्रावधानानाम् अवहेलनां कृतवान् अस्ति। राष्ट्रीयस्वयं सेवक संघस्य चिन्तने दर्शने च शिक्षा-चिकित्सा च सर्वदा ‘सेवा-संस्कार-’ इति मूल्यैः सह सम्बद्धाः सन्ति।
संघस्य मतं यत् राष्ट्रनिर्माणस्य वास्तविकः आधारः स्वस्थाः शिक्षिताः च नागरिकाः सन्ति, सच्चा देशभक्तिः च एतयोः आवश्यकतायोः किफायती, सुलभं, समाजस्य प्रत्येकं वर्गाय समानरूपेण उपलब्धं च करणीयम् ।. संघस्य मतं यत् वैद्यं रोगी वेदनायां भागीदारं मन्यते, न केवलं चिकित्सायाः शुल्कं गृह्णाति व्यावसायिकं, शिक्षकं च जीवननिर्मातृत्वेन, न केवलं अध्यापयति शिक्षकः इति। भागवतस्य आह्वानं यत् शिक्षां स्वास्थ्यं च लाभार्थस्य चंगुलात् मुक्तं कृत्वा सेवायाः आदर्शे स्थापयितव्यम्, येन कोऽपि बालकः दरिद्रतायाः कारणेन शिक्षायाः वंचितः न भवति तथा च कोऽपि रोगी आर्थिकभारस्य कारणेन चिकित्सायाः दूरं न तिष्ठति। सरस्वतीयाः मन्दिराणि सेवास्थानानि च अद्यत्वे व्यापारकेन्द्राणि अभवन्; ते व्यापाराः अभवन्, न तु मिशनम्। अधुना एव एतेन सम्बद्धः जनक्रोधः तदा चरमपर्यन्तं प्राप्तवान् यदा हैदराबादस्य एकस्मिन् विद्यालये नर्सरी-प्रवेशस्य वार्षिकशुल्कं २.५ लक्षरूप्यकाणि इति उक्तम्। अनेन मातापितृषु महत् क्रोधः जातः । तदनन्तरं शिक्षायाः वर्धमानव्ययस्य विषये नूतनः वादविवादः आरब्धः । निःसंदेहं वर्धमानशुल्कस्य एते आँकडा: शिक्षायाः वर्धमानं व्यावसायिकीकरणं, विपणनं च रेखांकयन्ति। एतादृशे परिस्थितौ भागवतस्य हाले कृतं आह्वानं सत्ताधारिणां नीतिपरिवर्तनविषये चिन्तयितुं बाध्यं कर्तुं शक्नोति, अधुना समयः आगतः यत् सर्वकारः शिक्षायाः स्वास्थ्यस्य च विषये कठोरमानवनीतिपरिवर्तनं कर्तुं तान् लाभप्रदयन्त्राणि न भवेयुः। निःसंदेहं मोदीसर्वकारेण भागवतस्य सन्देशे गम्भीरतापूर्वकं विचारः करणीयः। वस्तुतः स्वास्थ्यसेवां शिक्षां च विपण्यवस्तूनाम् अपेक्षया नागरिकाधिकारस्य परिधिमध्ये आनेतुं आवश्यकता वर्तते। एतान् क्षेत्रान् राजस्वस्य स्रोतः न अपितु नागरिककर्तव्यरूपेण विचार्य सर्वकारः समानतायाः, संतुलनस्य, सेवायाः च समाजस्य स्थापनां प्रति अग्रे गन्तुं शक्नोति।