लखनऊनगरस्य गोमतीनगरात् २ अमृतभारतस्य रेलयानानि प्रचलन्ति-मोदी ध्वजं कृतवान्, १३० किमी सप्ताहे एकवारं बिहार-बंगालप्रदेशं गमिष्यति

नवदेहली। २ अमृतभारत एक्स्प्रेस् लखनऊ-नगरस्य गोमतीनगर-रेलस्थानकात् प्रचलति। पीएम मोदी बिहारतः एतानि रेलयानानि ध्वजं कृतवान्। एतेषु एकं रेलयानं बङ्गदेशस्य मालदानगरं प्रति अपरं बिहारस्य दरभंगानगरं प्रति गमिष्यति। एतेषां अतिरिक्तं मोदी अन्यं अमृतभारतं ध्वजं कृतवान् यत् बिहारस्य बापुधाम मोतिहारीतः लखनऊ मार्गेण दिल्ली आनन्दविहारं प्रति गमिष्यति।
सम्प्रतिएतानित्रीणिरेलयानानिसाप्ताहिकरूपेण भविष्यन्ति। पश्चात् ते नियमितरूपेण क्रियन्ते। तेषां वेगः प्रतिघण्टां १३० कि.मी. आधुनिककोचयुक्ते रेलयाने विकलाङ्गानाम् कृते विशेषसुविधाः भविष्यन्ति। रेलयाने सामान्यवर्गस्य २२ बोगीः भविष्यन्ति, येन सामान्ययात्रिकाः उत्तम सुविधाः प्राप्तुं शक्नुवन्ति। रेलवे बोर्डः शीघ्रमेव रेलयानानां संचालनाय सूचनां निर्गमिष्यति।
मालदा नगरात् गोमतीनगरं प्रति सप्ताहे एकवारं रेलयानं प्रचलति-अमृतभारत एक्स्प्रेस् मालदानगरात् गोमतीनगरं प्रति गुरुवासरे सायं ७:२५ वादने प्रस्थास्यति। परदिने अपराह्णे ३:४० वादने गोमतीनगरं प्राप्स्यति। पुनरागमने एषा रेलयाना प्रतिशुक्रवासरे सायं ६:४० वादने गोम्तीनगरात् प्रस्थाय शनिवासरे सायं ४:४० वादने मालदानगरं प्राप्स्यति।रेलयाने स्लीपरस्य सामान्यवर्गस्य च कुलम् २२ बोगीः भविष्यन्ति। इयं रेलयाना न्यू फरक्का,बर्हरवा,साहिबगंज, भागलपुर, गया, वाराणसी, अयोध्या कैन्ट् इत्यादिषु प्रमुखेषु स्टेशनेषु स्थगयिष्यति। दरभंगा-गोमतीनगर-नगरस्य रेलयाना अपि सप्ताहे एकवारं प्रचलति दरभंगा-गोमती नगर अमृतभारत एक्स्प्रेस् नम्बर १५५६१ प्रतिशनिवासरे अपराह्णे ३ वादने दरभंगातः प्रस्थाय रविवासरे प्रातः ५:३५ वादने गोमतीनगरं प्राप्स्यति। प्रत्यागमन यात्रायां प्रति रविवासरे प्रातः ८:१५ वादने गोमतीनगरात् १५५६२ क्रमाज्र्ः रेलयानं प्रस्थाय तस्मिन् एव रात्रौ रात्रौ १२:३५ वादने दरभंगानगरं प्राप्स्यति। इयं रेलयाना रक्सौल, नरकटियागंज, गोरखपुर, बस्ती, अयोध्या कैन्ट्, अयोध्या धाम इत्यादिषु १५ तः अधिकेषु स्टेशनेषु स्थगयिष्यति। मोतिहारी तः आनन्दविहारं प्रति अपि नूतना रेलयाना बिहारस्य मोतिहारी-दिल्ली-नगरस्य आनन्दविहार-टर्मिनल्-योः मध्ये अन्यत् अमृतभारत-रेलयानं आरभ्यते, या लखनऊ-नगरात् गमिष्यति। इयं रेलयाना मोतिहारीतः १८ जुलै दिनाङ्के प्रातः ११:४५ वादने विशेषसेवारूपेण प्रस्थास्यति, रात्रौ ११:३५ वादने लखनऊनगरं प्राप्स्यति। ततः परदिने प्रातः १० वादने आनन्द विहार टर्मिनलं प्राप्स्यति। अस्मिन्रेलयाने २२ प्रशिक्षकाः अपि भविष्यन्ति,ये पश्चात्नियमितसेवायांपरिणताः भविष्यन्ति।
गोमतीनगरस्थानकात् बाण्डे भारतं प्रचलति-अद्यावधि गोमटीनगरस्थानकात् षट् रेलयानानि प्रचलन्ति । अत्र १० रेलयानानि सन्ति येषां विरामस्थानं गोमटीनगरस्थानकम् अस्ति। इतः ७ साप्ताहिकयानानि प्रचलन्ति। सम्प्रति गोमटीनगरतः पटनानगरं प्रति बन्डे भारत एक्स्प्रेस् रेलयानं ६ दिवसान् यावत् प्रचलति। एतदतिरिक्तं गोमटीनगरात् कटिहारं, कामाख्या, गोरखपुरं, जयपुरं प्रति अपि रेलयानानि प्रचलन्ति।
नीतीशः अवदत्- पूर्वसर्वकारेण किमपि न कृतम्
कार्यक्रमं सम्बोधयन् सीएम नीतीशकुमारः अवदत् यत्, ‘पूर्वं किमपि नासीत्।’ २००५ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के यत् सर्वकारं निर्मितम् आसीत् तस्य स्थितिः दुर्गता आसीत्। अधुना यदा वयं द्वौ मिलित्वा सर्वकारस्य निर्माणं कृतवन्तौ तदा कार्यं क्रियते। ते जनाः किमपि धनं न निवेशितवन्तः। वयं राज्ये धनं व्यययामः। केन्द्रं बिहारस्य कृते निरन्तरं कार्यं कुर्वन् अस्ति।’

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page