
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी उक्तवान् यत् युवानः अपार ऊर्जायाः स्रोतः सन्ति। विश्वे सर्वाधिकं युवानां जनसंख्या भारते अस्ति तथा च भारते अपि उत्तरप्रदेशे अस्ति। यूपी-नगरस्य युवानः अवसरं प्राप्य स्वप्रतिभां सिद्धवन्तः, अतः अद्य यूपी-युवानां सर्वत्र विश्वे माङ्गलिका वर्तते। अद्यत्वे रोजगारं युवानं च प्रदातुं कम्पनयः एकस्मिन् मञ्चे सन्ति। मुख्यमन्त्री योगी आदित्यनाथः लखनऊनगरस्य इन्दिरा गान्धी प्रतिष्ठानेत्रिदिवसीयस्यरोजगरमहाकुम्भस्य उद्घाटनानन्तरं सम्बोधनं कुर्वन् आसीत। सः अवदत् यत् गत अष्टवर्षेषु राज्ये कृतस्य कार्यस्य परिणामः एव यत् यत्र पूर्वं ग्रामेभ्यः जनाः रोजगारार्थं प्रवासं कुर्वन्ति स्म, अद्यत्वे ते राज्ये एव रोजगारं प्राप्नुवन्ति। ग्रामाः रोजगारस्य केन्द्रं भवन्ति। राज्ये ये यूनिट् इन्स्पेक्टरराज इत्यादीनां हस्तक्षेपाणां कारणेन बन्दाः आसन्, तेषां संख्या अद्य ९६ लक्षं यावत् वर्धिता अस्ति। लघु-कुटीर-उद्योगानाम् शक्तिः कोरोना-काले साक्षात्कृत। राज्येन कोरोना-काले एक-जिल्ला-एक-उत्पादस्य, लघु-कुटीर-उद्योगानाम् च शक्तिः साक्षात्कृता। कोरोना-काले प्रायः ४० लक्षं मजदूराः राज्यं प्रति प्रत्यागतवन्तः। तेभ्यः ओडीओपी, एमएसएमई इत्येतयोः साहाय्येन रोजगारः प्रदत्त। अद्यत्वे यूपी देशस्य प्रथमं राज्यं यत् पंजीकृत-इकायानां कृते ५ लक्षरूप्यकाणां बीमाकवरं प्रदाति।
अद्यत्वे स्थानीयस्तरस्य यूनिट्-संस्थाः जनानां कृते रोजगारं प्रदास्यन्ति। एतत् स्वावलम्बनं उत्तरप्रदेशः अस्ति।एतेन विकसितस्य उत्तरप्रदेशस्य, विकसितस्य भारतस्य च आधारः स्थापितः भविष्यति। विश्वकर्मा श्रम सम्मान योजना हमें प्रारब्ध। वयं प्रत्येकं युवानं प्रशिक्षयामः, सस्तेषु ऋणं च दत्तवन्तः। सीएम युवा उद्यामी योजनायाः सह कोऽपि युवा उद्यमीरूपेण स्वं प्रतिष्ठापयितुं शक्नोति। एते सर्वे परिवर्तनाः गत अष्टवर्षेषु अभवन्।सीएम योगी उक्तवान् यत् राज्ये युवानां कृते अपि सरकारीकार्यं दीयते। वयं पुलिसे २.१९लक्षंभर्तीं कृतवन्तः। वयं १.५६ लक्षं शिक्षकान् नियुक्तवन्तः यदि वयं सर्वान् विभागान् योजयामः तर्हि ८.५ लक्षं जनानां कृते सर्वकारीयकार्यं दत्तम्।
३३ तः अधिकानि क्षेत्रीयनीतिः निर्मितवान्-वयं २४ जनवरी २०२५ दिनाङ्के सीएम युवा उद्योगयोजनायाः आरम्भं कृतवन्तः, यस्य अन्तर्गतं युवानां हिताय रोजगारस्य व्यवस्था भविष्यति।तेभ्यः व्याजरहितं, गारण्टीरहितं ऋणस्य सुविधा प्रदत्ता आसीत्। तदर्थं अस्माकं सर्वकारः अपि १०ज्ञ् मार्जिनधनं प्रदाति। एतावता ७०००० युवानः अस्मिन् योजनायां सम्मिलिताः भूत्वा स्वकीयं उद्यमं स्थापयितुं कार्यं आरब्धवन्तः। विगत ८ वर्षेषु वयं उत्तरप्रदेश पुलिस मध्ये २ लक्षं १९ सहस्रं भर्तीं कृत्वा सर्वकारी कार्यं दत्तवन्तः। उत्तरप्रदेशस्य अन्तः १५६००० शिक्षकानां नियुक्तिप्रक्रिया पूर्णपार दर्शितायाः सम्पन्ना आसीत् तथा च यदि वयं भिन्न विभागान् पश्यामः, यदि वयं शिक्षा, स्वास्थ्यं, कृषिं, विश्वविद्यालयं च योजयामः तर्हि एषा संख्या सार्ध ८ लक्षं भवति, या देशे सर्वाधिका अस्ति। एतावता वयं ३३ तः अधिकानि क्षेत्रीयनीतीनि सज्जीकृतवन्तः।
पारम्परिक शिल्पिनां कृते योजना कार्यान्विता
स्वावलम्बी प्रादेशिक उत्तरप्रदेशस्य आधारशिला भविष्यति। ‘प्रत्येक हस्ते किमपि प्राप्तव्यम्’ इति अभियानस्य अन्तर्गतं राज्ये पारम्परिक हस्तशिल्पिनां शिल्पिनां च कृते विश्वकर्मा श्रम सम्मानं पी.एम. श्रमयोजना च कार्यान्वितवती अस्ति। केचन काष्ठकाराः, केचन राज्यशिलाकाराः, केचन मिष्टान्न रूपेण कार्यं कुर्वन्ति, केचन कुम्भकाराः, केचन मोचीरूपेण कार्यं कुर्वन्ति। ते केनचित् कार्येण वा अन्येन वा सम्बद्धाः भवन्ति।
एतदेव राष्ट्रपिता महात्मा गान्धी ग्रामस्वराजे उक्तवान् आसीत्। वयं तान् प्रशिक्षणं दत्तवन्तः। तेषांसर्वेषां स्वराज्येरोजगारः प्राप्तः, तेषु जनाः अद्यापि एकस्मिन् एव यूनिटे कार्यं कुर्वन्ति।उत्तरप्रदेशः देशस्य प्रथमं राज्यं यत् वयं ९६ लक्षं यूनिट् मध्ये पञ्जीकरणं कृतवन्तः सर्वेभ्यः ५ लक्षरूप्यकाणां सुरक्षाबीमा प्रदत्तवन्तः। यदि कश्चन यूनिट् द्वयोः १० जनानां कृते रोजगारं ददाति तर्हि कल्पयतु यत् कति जनाः रोजगारं प्राप्तवन्तः। पूर्वं एते जनाः बहिः गत्वा कार्यं अन्वेषयन्ति स्म। तेषां स्वमण्डले, स्वराज्ये कार्यस्य मञ्चः प्राप्तः अस्ति।