
प्रयागराज:। वार्ताहर:। उत्तरमध्यरेलवेप्रयागराजप्रभागः पर्यावरण संरक्षणे राजस्वबचने च नूतनानि मानकानि निर्धारयति। २०२४-२५ वित्तवर्षे अस्मिन् विभागे ४२.१९ लक्षं सौर ऊर्जायाः उत्पादनं कृतम् अस्ति। अनेन १.६ कोटिरूप्यकाधिकं बचतम् अभवत्। प्रयागराज क्षेत्रे १९०६ किलोवाट् क्षमतायाः पटलेभ्यः २०.९८ लक्षं यूनिट् विद्युत् उत्पादनं जातम्। अनेन ६५.५५ लक्षरूप्यकाणां बचतम् अभवत्।कानपुरक्षेत्रे १२०० किलोवाट् क्षमतया १०.८० लक्षं यूनिट् उत्पादितम्। अत्र ४८.२८ लक्षरूप्यकाणां बचतम् अभवत् । तुण्डला-क्षेत्रे ६१४ किलोवाट्-शक्तितः ४.७९ लक्षं यूनिट्-उत्पादनं कृत्वा २३.४६ लक्षरूप्यकाणां बचतम् अभवत्। अलीगढक्षेत्रे २३६ किलोवाटतः २.३९ लक्षं यूनिट् उत्पादितम्, येन ८.०१ लक्षरूप्यकाणां बचतम् अभवत्। चुनार, मिर्जापुर, नैनी, इटावा, फाफुण्ड,मानिकपुर स्टेशनेषु अपि सौर ऊर्जा परियोजना प्रचलन्ति। २०२५ तमस्य वर्षस्य फेब्रुवरीमासे कानपुरस्य विद्युत् लोकोशेडसहिताः ५ भवनेषु ‘जीरो प्लस’ ऊर्जाप्रमाणपत्रंप्राप्तम्अस्ति।एतत्प्रमाणपत्रं विद्युत्मन्त्रालयस्य ऊर्जादक्षताब्यूरोद्वारा दत्तम् अस्ति। जनसंपर्क पदाधिकारी अमितकुमार सिंहस्य अनुसारं संभागः सौरऊर्जायाः उपयोगंवर्धयितुं कार्यं कुर्वन् अस्ति।