
नवदेहली। रूसस्य रक्षामन्त्रालयेन रविवासरे पुष्टिः कृता यत् युक्रेन देशेन ड्रोन्-आक्रमणेन देशे सर्वत्र ५ सैन्य वायुसेना स्थानकानि लक्ष्यं कृत्वा अनेकेषां विमानानाम् क्षतिः अभवत्। परन्तु क्षतिग्रस्त विमानानाम् सटीक संख्या न दत्ता रूसस्य रक्षा मन्त्रालयेन स्वस्य वक्तव्ये युक्रेनदेशेन मुर्मान्स्क्, इर्कुत्स्क्, इवानोवो, रियाजान्, अमूर् क्षेत्रेषु स्थितेषु विमानस्थानकेषु एफपीवी (प्रथमव्यक्तिदृश्यम्) ड्रोन् इत्यनेन आतज्र्वादीनाम् आक्रमणं कृतम् इति आरोपः कृतः। इवानोवो, रियाजान्, अमूर् च प्रदेशेषु सैन्य वायुसेना स्थानकेषु कृताः सर्वे आतज्र्वादीनां आक्रमणाः विफलाः इति मन्त्रालयेन उक्तम्। प्रथमवारं वायुसेनायाः अत्यन्तं समीपतः केचन ड्रोन्-आक्रमणाः कृताः इति अपि आधिकारिकतया पुष्टिः कृता अस्ति। रूसी-अधिकारिणां मते मुर्मान्स्क-क्षेत्रे ओलेनोगोर्स्क-वायुसेनास्थानकं, इर्कुत्स्क्-नगरस्य (साइबेरिया) स्रेड्नी-वायुसेनास्थानकं च ट्रेलर-ट्रक-साहाय्येन समीपस्थेभ्यः क्षेत्रेभ्यः ड्रोन्-प्रक्षेपणेन लक्ष्यं कृतम् युक्रेनदेशेन रविवासरे रूसस्य ४१ युद्धविमानानि नष्टानि इति दावितम्। युक्रेनदेशस्य वेबसाइट् कीव इन्डिपेण्डन्ट् इत्यस्य प्रतिवेदनानुसारं युक्रेनदेशेन मुर्मान्स्कनगरस्य ओलेन्या वायुसेना स्थानकं, इर्कुत्स्क नगरस्य बेलायावायु स्थानकं, इवानोवो नगरस्य इवानोवोवायु सेनास्थानकं, रूस देशस्य द्यागिलेवोवायु सेना स्थानकं च लक्ष्यं कृतम्।
रूसस्य बेलाया वायुसेनास्थानकं युक्रेनदेशस्य सीमातः ४ सहस्रकि.मी.तः अधिकं दूरम् अस्ति। अयं रूसदेशस्य साइबेरियाप्रदेशे स्थितः अस्ति। प्रतिवेदनानुसारं युक्रेनदेशस्य सुरक्षासंस्था इत्यनेन एतत् आक्रमणं कृतम्, यस्मिन् इति ड्रोन्-इत्यस्य उपयोगः कृतः। अस्मिन् ए-५०, टीयू-९५, टीयू-२२ इत्यादीनि सामरिकबम्बविमानानि लक्षितानि आसन्। एसबीयू-देशस्य एकः अधिकारी अवदत् यत् ते आत्मरक्षणार्थं एतत् आक्रमणं कृतवन्तः यतः एते रूसीविमानाः प्रायः युक्रेनदेशस्य नगरेषु बम्बं पातयन्ति। रूसदेशेन एतस्य आक्रमणस्य पुष्टिः कृता अस्ति। प्रारम्भिकानुमानानाम् अनुसारं क्षतिव्ययः २ अर्ब अमेरिकीडॉलर् (१७ सहस्रकोटिरूप्यकात् अधिकं) भवितुम् अर्हति। इस्तान्बुलनगरे सोमवासरे शान्तिवार्ता भवितुं निश्चिता अस्ति तथा च सीमापारसङ्घर्षाः तीव्राः अभवन् इति समये एषः आक्रमणः अभवत्। बेलाया एयरबेस्, इर्कुत्स्क ओब्लास्ट् (४३०० कि.मी. दूरम्) ओलेन्या वायुसेनास्थानकम्, मुर्मान्स्क ओब्लास्ट् (३६७४ कि.मी. दूरम्) डायघिलेवो वायुसेनास्थानकम्, रियाजान् ओब्लास्ट् (२१६१ कि.मी. दूरम्) इवानोवो विमानस्थानकम्, इवानोवो ओब्लास्ट् (२००० कि.मी. दूरम्)
अमूर् विमानस्थानकम्, अमूर् ओब्लास्ट् (६००० कि.मी. दूरम्) ओलेन्या वायुसेनास्थाने अग्निः प्रज्वलितः युक्रेनदेशस्य सुरक्षासेवा इत्यनेन उक्तं यत् तेषां ड्रोन्-यानानि रूसस्य अन्तः दूरं गत्वा ऊल्-९५, ऊल्-२२ इत्यादीनां बृहत्-बम्ब-विमानानाम्, ए-५० इत्यादीनां महत्-गुप्तचर-विमानानां च क्षतिं कृतवन्तः। ए-५० विमानानि अतीव दुर्लभानि सन्ति, रूसदेशे एतादृशाः विमानाः १० एव सन्ति। एकस्य विमानस्य व्ययः प्रायः ३५० मिलियन डॉलर (३००० कोटि रूप्यकाणि) इति कथ्यते। अस्मिन् आक्रमणे ‘बेलाया’ इति नामकं विमानस्थानकं विशेषतया लक्षितम् आसीत्, यत् रूसस्य इर्कुत्स्क्-प्रदेशे अस्ति तस्मिन् एव काले ‘ओलेन्या’-विमानस्थानके अग्निप्रकोपस्य सूचनाः प्राप्ताः, परन्तु अद्यापि आधिकारिकतया तस्य पुष्टिः न कृता। इत्यादीनि विमानानि पुराणानि सन्ति, परन्तु ते दीर्घदूरं गन्तुं शक्नुवन्ति, अनेकानि क्षेपणास्त्राणि च वहितुं शक्नुवन्ति। एतानि रूसीवायुसेनायाः सर्वाधिक शक्ति शालिनः शस्त्राणि इति मन्यन्ते। तान् निपातयितुं युक्रेनदेशस्य कृते महती उपलब्धिः इति मन्यते। युक्रेन-संस्थायाः कथनमस्ति यत् ते एतत् आक्रमणं कृतवन्तः यत् रूसस्य बम-प्रहारः स्थगितुं शक्यते, यतः रूसी-विमानानि प्रायः प्रतिरात्रं युक्रेन-नगरेषु आक्रमणं कुर्वन्ति ते आशान्ति यत् एतेन आक्रमणेन रूसस्य बहु क्षतिः स्यात्। युक्रेनदेशेन अपि उक्तं यत् भविष्ये अपि तस्य ड्रोन्-मिशनं निरन्तरं भविष्यति।
ओलेन्या-विमानस्थानकं रूसदेशस्य मुर्मान्स्क्-प्रदेशे अस्ति। तत्रत्याः राज्यपालः अवदत् यत् शत्रुस्य ड्रोन् आक्रमणं कृतवान्, परन्तु सः अपि बहु सूचनां न साझां कृतवान्। सामाजिकमाध्यमेषु एकः भिडियो वायरल् अस्ति यस्मिन्ड्रोन् ट्रकात् उड्डीयमानः दृश्यते। युक्रेनदेशः सार्धवर्षस्य सज्जतां कुर्वन् आसीत् मीडिया-समाचारस्य अनुसारं एसबीयू प्रायः १८ मासान् यावत् अस्य आक्रमणस्य सज्जतां कुर्वन् आसीत् । ते अस्य क्रियायाः नाम ‘स्पाइडर वेब’ इति कृतवन्तः। अस्य मिशनस्य निरीक्षणं युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की स्वयमेव कुर्वन् आसीत्। तस्मिन् एव काले एसबीयू-प्रमुखस्य वासिल् मलिउक् इत्यस्य निरीक्षणे एव तत् क्रियमाणम् आसीत् युक्रेनदेशस्य मीडिया-सञ्चार माध्यमानां समाचारानुसारं प्रथमं गुप्तरूपेण रूसदेशं प्रति ड्रोन्-यानानि प्रेषितानि ततः ते लॉरी-मध्ये स्थापितानां काष्ठ-केबिनानां अधः निगूढानि आसन्। यदा आक्रमणं कर्तव्यम् आसीत् तदा एतेभ्यः ट्रकेभ्यः ड्रोन्-यानानि प्रक्षेपितानि आसन्। एक्सिओस् इत्यनेन युक्रेनदेशस्य एकस्य अधिकारीणः उद्धृत्य उक्तं यत् युक्रेनदेशेन आक्रमणात् पूर्वं ट्रम्पप्रशासनं एतस्य विषये सूचितम्।समाचारानुसारम् अस्मिन् कार्ये बहवः विशेषाः विषयाः सम्मिलिताः आसन्…युक्रेन-देशस्य एजेण्ट्-जनाः रूस-देशस्य अन्तः गुप्तरूपेण एफपीवी-ड्रोन्-इत्येतत्, काष्ठानि च मोबाईल्-केबिन्-इत्येतत् परिवहनं कृतवन्तः एते ड्रोन्-यानानि ट्रक-छतानां अधः निगूढानि आसन्, दूरतः नियन्त्रयितुं शक्यन्ते च यदा आक्रमणम् आरब्धम् तदा ट्रकाणां छतानिउद्घाटितानि,कामिकाजे ड्रोन् (स्वयं उड्डीयमानाः ड्रोन्) च सीधा रूसीबम्बविमानानाम् प्रति प्रेषिताः रूसी-टेलिग्राम-चैनेल्-माध्यमेन एतादृशाः दृश्याः साझाः कृताः येषु केचन जनाः ट्रक-याने आरुह्य ड्रोन्-इत्यस्य निवारणं कर्तुं प्रयतन्ते इति दृश्यन्ते स्म। रूसदेशस्य विभिन्नसैन्य वायुसेना स्थानकानां चित्रेषु दग्धविमानानि अग्निः च दृश्यते, परन्तु कुलक्षतिः अद्यापि सम्यक् न मूल्याज्र्तिः।
मास्कोनगरस्य समीपे वोस्क्रेसेन्स्क्-नगरे ज्वलन्तस्य वायुसेनास्थानकस्य एकः भिडियो अपि उपरि आगतवान्, यस्मिन् रूसीसैनिकः वदति – एकस्मिन् वायरल्-वीडियो-मध्ये ड्रोन्-इत्यनेन ऊल्-९५-युद्धविमानं नष्टं दृश्यते। प्रायः ४०,००० रुप्यकाणां मूल्यस्य एफपीवी-ड्रोन् विमानस्य समीपे स्थगित्वा तस्य टज्र्ं लक्ष्यं करोति। ब्रिटिश-रक्षामन्त्रालयस्य अनुसारं रूसदेशे २०२५ तमे वर्षे प्रायः ४० ऊल्-९५ युद्धविमानाः सन्ति ।अस्मिन् ४ इञ्जिनाः सन्ति, बहुशस्त्राणि च वहितुं समर्थाः सन्ति इर्कुत्स्क्-नगरस्य राज्यपालः अपि पुष्टिं कृतवान् यत् अस्मिन् क्षेत्रे सैन्यदलस्यउपरि ड्रोन्-आक्रमणम् अभवत्। एतदतिरिक्तंरूसदेशस्य कुर्स्क्-ब्रायन्स्क-प्रदेशयोः रेलसेतुद्वये विस्फोटाः अपि विनाशं जनयन्ति स्म। ब्रायन्स्क्-नगरे एकः यात्रीरेलः पटरीतः पतितः, यत्र न्यूनाति न्यूनं ७ जनाः मृताः, बहवः घातिताः च अभवन्। कुर्स्क्-नगरे एकः मालवाहकयानः अपि पटरीतः पतितः, तस्य चालकः अपि घातितः अभवत् । एतयोः क्षेत्रयोः युक्रेनदेशस्य सीमायाः समीपे एव अस्ति। एतदतिरिक्तं रूसदेशस्य मुर्मान्स्क्-प्रदेशे अपि ड्रोन्-आक्रमणं जातम् अस्ति, यस्य पुष्टिः तत्रत्याः राज्यपालेन कृता अस्ति।युक्रेनदेशेन पूर्वं मार्चमासे दावितं यत् नूतनं ड्रोन् निर्मितम्, यत् ३००० किलोमीटर् दूरं यावत् उड्डीयेत, परन्तु तस्य विषये बहु सूचना न दत्ता। युक्रेनदेशे रूसीविमानस्थानके आक्रमणात् किञ्चित् घण्टापूर्वं रूसदेशेन युक्रेनदेशे बृहत्तमं ड्रोन्-आक्रमणं कृतम् आसीत् युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् रूसदेशेन युक्रेनदेशस्य उपरि एकत्रैव ४७२ ड्रोन्-विमानानि प्रेषितानि, ये अद्यावधि सर्वाधिकं संख्या अस्ति। एतेन सह रूसदेशः अपि सप्त क्षेपणानि प्रहारितवान्।
एषा सूचना युक्रेनदेशस्य वायुसेनायाः संचारप्रमुखेन युरी इग्नाट् इत्यनेन दत्ता ।
इग्नाट् इत्यनेन उक्तं यत् सैन्यप्रशिक्षणदलस्य उपरि क्षेपणास्त्रैः, ड्रोन्-यानैः च आक्रमणं कृतम्, यस्मिन् न्यूनातिन्यूनं १२ सैनिकाः मारिताः । तस्मिन् एव काले ६० तः अधिकाः जनाः घातिताः अभवन् । यत्र आक्रमणं जातम् तत् स्थानं सीमातः १००० कि.मी दूरे अस्ति । तथापि रूसी-ड्रोन्-विमानाः तत्र आक्रमणं कर्तुं समर्थाः अभवन् । समाचारानुसारं युक्रेन-सेना पूर्वमेव सैनिकानाम् अभावं प्राप्नोति अधुना च बृहत्-समागमं परिहरितुं अधिकं सावधानतां कुर्वती अस्ति, यतः रूसी-ड्रोन्-यानानि निरन्तरं आकाशस्य निरीक्षणं कुर्वन्ति, आक्रमणस्य अवसरं च अन्विष्यन्ति
युक्रेनदेशस्य भूसेनायाः कथनमस्ति यत् अस्याः घटनायाः अन्वेषणं भविष्यति। सः अवदत् यत् यदि अन्वेषणेन कस्यचित् अधिकारीणः त्रुटिः प्रमादः वा इति कारणेन हानिः अभवत् तर्हि तस्मै कठोरदण्डः दीयते इति।