
देहरादून। राज्ये आगामिदिनद्वये मानसूनवृष्टिः गतिं प्राप्नुयात्। बुधवासरे देहरादून-रुद्रप्रयाग-बागेश्वर-नैनीताल-मण्डलेषु केषुचित् स्थानेषु प्रचण्ड-अति-प्रचण्ड-वृष्टिः भवितुम् अर्हति। एतेषु चतुर्षु जिल्हेषु ऑरेन्ज अलर्ट् जारीकृतम् अस्ति। अस्मिन् काले प्रतिघण्टां ४० तः ५० किलोमीटर् वेगेन वायुः अपि प्रवहति इति अपेक्षा अस्ति। एतदतिरिक्तं राज्यस्य अन्येषु मण्डलेषु लघुतः मध्यमपर्यन्तं वर्षा भवितुं शक्नोति मंगलवासरे प्रातः ९:३० वादनतः ११:३० वादन पर्यन्तं नगरस्य कार्गी, आई.एस.बी.टी, पटेलनगर, हरिद्वार बाईपास, धरमपुर, मालदेवता, रायपुर, गढ़ी कैन्ट्, प्रेमनगर, बिधोली इत्यादिषु क्षेत्रेषु प्रायः द्वौ घण्टां यावत् प्रचण्डवृष्टिः अभवत् । मसूरी-नगरे दिनभरि सप्त मि.मी.-वृष्टिः व्यत्ययेन ज्ञाता। अपराह्णे देहरादूनस्य अनेकेषु क्षेत्रेषु लघु सूर्यप्रकाशस्य कारणेन आर्द्रता अनुभूयते स्म।परन्तु पुनः अपराह्णे चतुर्वादने मेघानां समागमः आरब्धः, सायंषड्वादनेकेषुचित् क्षेत्रेषु अपिलघुवृष्टिःअभवत्।एतत् तापमानम् आसीत्-देहरादूनस्य अधिकतमं तापमानं ३२.० डिग्री सेल्सियसः न्यूनतमं तापमानं २५.६ डिग्री सेल्सियसः च आसीत्, यत् सामान्यतः द्वौ डिग्री सेल्सियसः आसीत्। पन्तनगरस्य अधिकतमं तापमानं ३५.४ डिग्री सेल्सियस्, न्यूनतमं तापमानं २६.५ डिग्री सेल्सियसः, सामान्य तः द्वौ डिग्री सेल्सियसतः उपरि आसीत्। तेहरी-नगरस्य अधिकतमं तापमानं २१ डिग्री सेल्सियस, सामान्यतः पञ्च डिग्री सेल्सियस, न्यूनतमं तापमानं १८.२ डिग्री सेल्सियस च आसीत्। मुक्तेश्वरस्य अधिकतमं तापमानं २३.६ डिग्री सेल्सियस, सामान्यतः द्वौ डिग्री सेल्सियसः न्यूनः, न्यूनतमं तापमानं १६.० डिग्री सेल्सियसः च आसीत्। एतत् मौसमविभागस्य पूर्वानुमानम् अस्ति-मौसम विज्ञान केन्द्रस्य अनुसारं दूनसहितेषु चतुर्षु मण्डलेषु अधिकवृष्टिः अतीव अधिकवृष्टिः भवितुम् अर्हति। हरिद्वार, उधमसिंहनगर, पौरी, तिहरी, रुद्रप्रयाग,अल्मोड़ा, चम्पावत, पिठौरागढ़ च मध्यम वर्षाभवितुंशक्नोति। चारधामयात्रामार्गेषुप्रचण्ड वृष्टिः, संवेदनशील क्षेत्रेषु भूस्खलनस्य सम्भावना वर्तते।