रुद्रप्रयाग, बागेश्वर तथा नैनीतालनगरे वर्षाणां कृते नारङ्गवर्णीयः अलर्टः, अद्यत्वे मौसमः कीदृशः भविष्यति इति पश्यन्तु

देहरादून। राज्ये आगामिदिनद्वये मानसूनवृष्टिः गतिं प्राप्नुयात्। बुधवासरे देहरादून-रुद्रप्रयाग-बागेश्वर-नैनीताल-मण्डलेषु केषुचित् स्थानेषु प्रचण्ड-अति-प्रचण्ड-वृष्टिः भवितुम् अर्हति। एतेषु चतुर्षु जिल्हेषु ऑरेन्ज अलर्ट् जारीकृतम् अस्ति। अस्मिन् काले प्रतिघण्टां ४० तः ५० किलोमीटर् वेगेन वायुः अपि प्रवहति इति अपेक्षा अस्ति। एतदतिरिक्तं राज्यस्य अन्येषु मण्डलेषु लघुतः मध्यमपर्यन्तं वर्षा भवितुं शक्नोति मंगलवासरे प्रातः ९:३० वादनतः ११:३० वादन पर्यन्तं नगरस्य कार्गी, आई.एस.बी.टी, पटेलनगर, हरिद्वार बाईपास, धरमपुर, मालदेवता, रायपुर, गढ़ी कैन्ट्, प्रेमनगर, बिधोली इत्यादिषु क्षेत्रेषु प्रायः द्वौ घण्टां यावत् प्रचण्डवृष्टिः अभवत् । मसूरी-नगरे दिनभरि सप्त मि.मी.-वृष्टिः व्यत्ययेन ज्ञाता। अपराह्णे देहरादूनस्य अनेकेषु क्षेत्रेषु लघु सूर्यप्रकाशस्य कारणेन आर्द्रता अनुभूयते स्म।परन्तु पुनः अपराह्णे चतुर्वादने मेघानां समागमः आरब्धः, सायंषड्वादनेकेषुचित् क्षेत्रेषु अपिलघुवृष्टिःअभवत्।एतत् तापमानम् आसीत्-देहरादूनस्य अधिकतमं तापमानं ३२.० डिग्री सेल्सियसः न्यूनतमं तापमानं २५.६ डिग्री सेल्सियसः च आसीत्, यत् सामान्यतः द्वौ डिग्री सेल्सियसः आसीत्। पन्तनगरस्य अधिकतमं तापमानं ३५.४ डिग्री सेल्सियस्, न्यूनतमं तापमानं २६.५ डिग्री सेल्सियसः, सामान्य तः द्वौ डिग्री सेल्सियसतः उपरि आसीत्। तेहरी-नगरस्य अधिकतमं तापमानं २१ डिग्री सेल्सियस, सामान्यतः पञ्च डिग्री सेल्सियस, न्यूनतमं तापमानं १८.२ डिग्री सेल्सियस च आसीत्। मुक्तेश्वरस्य अधिकतमं तापमानं २३.६ डिग्री सेल्सियस, सामान्यतः द्वौ डिग्री सेल्सियसः न्यूनः, न्यूनतमं तापमानं १६.० डिग्री सेल्सियसः च आसीत्। एतत् मौसमविभागस्य पूर्वानुमानम् अस्ति-मौसम विज्ञान केन्द्रस्य अनुसारं दूनसहितेषु चतुर्षु मण्डलेषु अधिकवृष्टिः अतीव अधिकवृष्टिः भवितुम् अर्हति। हरिद्वार, उधमसिंहनगर, पौरी, तिहरी, रुद्रप्रयाग,अल्मोड़ा, चम्पावत, पिठौरागढ़ च मध्यम वर्षाभवितुंशक्नोति। चारधामयात्रामार्गेषुप्रचण्ड वृष्टिः, संवेदनशील क्षेत्रेषु भूस्खलनस्य सम्भावना वर्तते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page