
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे घोषितवान् यत् राज्येन यूपीपुलिस तथा पीएसी इत्यत्र अग्निवीराणां आरक्षणं प्रदास्यति। सः अवदत् यत् यदा अग्निवीरः स्वसेवाया: अनन्तरं पुनः आगमिष्यति तदा उत्तरप्रदेश सर्वकारः एतेषां युवानां कृते पुलिससेवायां, पीएसी च प्राथमिकतारूपेण समायोजनस्य सुविधां प्रदास्यति। उत्तरप्रदेश पुलिस मध्ये तेषां कृते निश्चिता आरक्षणस्य सुविधा प्रदत्ता भविष्यति। स्ववक्तव्ये सः अवदत् यत् प्रगतेः समृद्धेः च नूतनानि प्रतिमानाः स्थापयितुं कस्यापि देशस्य समाजस्य च कृते समये समये कृताः सुधाराः आवश्यकाः सन्ति। सः अवदत् यत् पीएम मोदी इत्यस्य नेतृत्वे विगतदशवर्षेषु प्रत्येकस्मिन् क्षेत्रे अनेकानि पदानि गृहीताः, सुधाराः च कृताः येन अस्माकं अर्थव्यवस्थां सम्माननीयं स्थानंदातुं भारतं च पञ्चमं बृहत्तमं वैश्विक अर्थव्यवस्थां स्थापयति। योगी अग्रे अवदत् यत् अस्माभिः राष्ट्रिय सुरक्षायाः समानं महत्त्वं दातव्यम्। सशस्त्रसैनिकाः अपि एतेन सुधारेण अग्रे गतवन्तः। अद्यत्वे भारतीय सशस्त्रसेना अत्याधुनिक युद्धविमानैः सुसज्जिताः सन्ति। यूपी-तमिलनाडु-देशयोः रक्षा-निर्माण-गलियाराः विकसिताः सन्ति। एतेन सह सः अवदत् यत् अग्निवीरयोजना अग्रे नीता अस्ति येन अस्माकं सशस्त्रसेनाः अस्मिन् सुधारेण सह समानगत्या अग्रे गन्तुं शक्नुवन्ति। युवानां मनसि उत्साहः वर्तते। अग्निपाठ योजनायाः अन्तर्गतं १० लक्षं अग्निवीरः स्वसेवा प्रदानाय अग्रे आगच्छन्ति। सः अवदत् यत् केचन राजनैतिकदलाः येषां कृते राजनीतिः देशात् बृहत्तरः अस्ति, ते देशस्य व्ययेन राजनीतिं कर्तुम् इच्छन्ति इति दुर्भाग्यम्। सुधारः, प्रगतिः, समृद्धिः च सम्बद्धेषु सर्वेषु विषयेषु बाधाः सृज्यन्ते इति तेषां कार्यम् अस्ति। ते एतत् निरन्तरं कुर्वन्ति…विपक्षः अस्मिन् विषये जनान् भ्रमितुं प्रयतितवान्। अहं मन्ये अस्माभिः एतत् सशस्त्र सेनासुधारं राष्ट्रिय सुरक्षा सर्वोपरि कृत्वा अनुसरणं कर्तव्यम्।
लखनऊ मंडल जनप्रतिनिधिभिः सह मुख्यमंत्री योगी आदित्यनाथ: संगोष्ठीं अकरोत्
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथेन शुक्रवासरे लखनऊ मण्डलस्य जनप्रतिनिधिः आहूताः। लखनऊ संभागस्य सभायां भाजपा जलशक्तिमन्त्री पूर्वमन्त्री महेन्द्रसिंहः आबकारीमन्त्री नीती अग्रवालः विधायक नीरजबोरा अदितिसिंहः सर्वे विधायकाः एमएलसी च उपस्थिताः आसन्, परन्तु उपमुख्यमन्त्री ब्रजेश पाठकः उपस्थितः नासीत् । यदा सः लखनऊनगरे एव आसीत्। बृजेशपाठकस्य सभायां न उपस्थितस्य कारणेन राज्यस्य राजनीतिः उष्णतां प्राप्तवती अस्ति।
वस्तुतः मुख्यमन्त्री भाजपा-सहयोगि-जनप्रतिनिधिभिः सह विभाग-वार-समागमं कृत्वा लोकसभा-निर्वाचने पराजयस्य समीक्षां कुर्वन् अस्ति । यत्र गुरुवासरे मुख्यमन्त्री मेरठप्रयागराजविभागयोः सभाम् अकरोत्। शुक्रवासरे मुख्यमन्त्री लखनऊ-प्रभागस्य सर्वैः विधायकैः सह विधानसभा-वार-लोकसभा-निर्वाचनस्य परिणामेषु चर्चां कृत्वा पराजयस्य कारणानि पृच्छति स्म। लोकसभानिर्वाचनानन्तरं लखनऊमण्डलस्य एषा प्रथमा सभा आसीत् । मुख्यमन्त्रीपक्षतः सर्वेभ्यः जनप्रतिनिधिभ्यः श्रमिकैः सह संचारं स्थापयितुं कथितम्।