राज्यस्य कृषकाणां भविष्यं सुदृढ़ं कर्तुं डबलइञ्जिन सर्वकारः निरन्तरं कार्यं करोति-मुख्यमन्त्री योगी आदित्यनाथ:

नवदेहली/वार्ताहर:। मुख्यमन्त्री योगी आदित्य नाथः अवदत् यत् राज्यस्य कृषकाणां भविष्यं सुदृढं कर्तुं डबल इञ्जिनसर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य दर्शनानु रूपं विकसितभारतस्य विचारस्य साकारीकरणाय अद्य अत्र विकासित कृषि संकल्पाभियानस्य आयोजनं क्रियते। देशे प्रथमवारं डबलइञ्जिनसर्वकारेण इत्यनेन सह सम्बद्धाः कृषकाः कृषिवैज्ञानिकाः च कृषि विश्वविद्यालयानाम् वरिष्ठ प्रोफेसराः कृषि वैज्ञानिकाः च देशे स्थितानां कृषिविज्ञान केन्द्रानां वैज्ञानिकाः च कृषक क्षेत्रेषु प्रेषिताः। प्रयोगशालातः भूमिपर्यन्तं एषा प्रक्रिया बीजतः विपण्यपर्यन्तं चालितस्य अभियानस्य भागः अस्ति, यत् कृषकाणां हितं सर्वोपरि इति मन्य प्रधानमन्त्रिणः संकल्पं पूरयति।
अस्मिन् अवसरे मुख्यमन्त्री मक्काकृषक सम्मेलने कृषकैः सह संवादं स्थापितवान्। प्रगतिशील कृषकाणां सम्मानः कृतः। कृषकाणां कृते बीज मिनी किट् प्रदत्तं तथा च विभिन्न योजनानां लाभार्थिभ्यः प्रतीकात्मकं चेकं, प्रमाणपत्रं, स्वीकृतिपत्रम् इत्यादयः प्रदत्ताः। अतः पूर्वं कृषिजन्यपदार्थाधारितप्रदर्शनीं गत्वा बालानाम् अन्नप्रकाशनं च कृतवान्। तेन ‘एक पेड माँ के नाम’ इति कार्यक्रमस्य अन्तर्गतं जन्ता इण्टर महाविद्यालयस्य परिसरे अपि रोपाः रोपिताः।
मुख्यमन्त्री उक्तवान् यत् अद्य तेन औरैयामण्डलस्य अन्नप्रदातृकृषकाणां सफलताकथा श्रुता। अत्रत्याः कृषकाःप्रधानमन्त्रिणःउन्नतकृषिसंकल्पं पूर्णं कृतवन्तः। अद्य लखनऊ-मण्डलात् कन्नौज-छिब्रमाउ-नगरं, औरैया-मण्डलं सहितं कानपुरं च मार्गेण उन्नाव-बङ्गरमौ-नगरं प्रति यात्रायां कृषकाणां परिश्रमं क्षेत्रेषु मक्कारूपेण प्रफुल्लितं दृष्टवान्। पूर्वं राज्यस्य कृषकाः एकेन वा द्वौ वा सस्यौ सीमिताः आसन्। अद्यत्वे अस्मिन् एव राज्ये कृषकाः द्वयोः सस्ययोः अतिरिक्तं तृतीयं सस्यं कुक्कुटस्य उत्पादनेन लाभं अर्जयन्ति। सः कृषकान् आश्वासितवान् यत् अतीव शीघ्रमेव मक्काक्रयणकेन्द्राणि स्थापितानि भविष्यन्ति, एमएसपी च घोषिताः भविष्यन्ति। मुख्यमन्त्री उक्तवान् यत् विकसित कृषि निराकरण-अभियानस्य श्रृङ्खलायां कृषिव्ययस्य न्यूनीकरणं, उत्पादनस्य वर्धनं, उत्पादनं विपण्यं प्रति आनयनं, कृषकाणां कृते उत्पादस्य उत्तमं मूल्यं सुनिश्चितं च कुर्वन्तु। कृषकाणां बीजानि प्रौद्योगिकी च समये एव प्राप्तव्यानि, येन ते स्वजीवनस्य समृद्ध्या राज्यस्य देशस्य च विकासे योगदानं दातुं शक्नुवन्ति। एवं प्रकारेण कृषकाः विकसितभारतस्य प्रधानमन्त्रिणः अभियानं नूतनानि ऊर्ध्वतानि नेतुम् समर्थाः भविष्यन्ति। एषः संकल्पः राज्यस्य २०-२५ मण्डलेषु कुक्कुटस्य कृषिद्वारा दृश्यते।
मुख्यमन्त्री उक्तवान् यत् कुक्कुटं कृषकाणां नगद सस्यम् अस्ति। एकः कृषकः प्रतिहेक्टेर् २.५ लक्षरूप्यकाणि अर्जयति। एकः कृषकः प्रति एकरं एकलक्षरूप्यकाणि अर्जयति। इदानीं कृषकाः त्रीणि सस्यानि रोपयितुं शक्नुवन्ति। कुक्कुटस्य अनन्तरं आलूसंवर्धनं कर्तुं शक्यते, आलूपश्चात् धानस्य कृषिः कर्तुं शक्यते। एतत् कौशलम्। अन्नदाता कृषकः स्वप्रयत्नेन देशस्य समृद्धौ कथं साहाय्यं कर्तुं शक्नोति इति एतत् उदाहरणम् अस्ति। कुक्कुटः पौष्टिकःआहारःअस्ति।मधुरकुक्कुटः, शिशुकुक्कुटः इत्यादयः तस्मिन् समाविष्टाः सन्ति। मक्कातः जैव इन्धनं जैवप्लास्टिकं च निर्मातुं शक्यते। मुख्यमन्त्री उक्तवान् यत् २०१४ तमे वर्षे प्रधानमन्त्रिणा मृदा स्वास्थ्य पत्रस्य व्यवस्था आरब्धा। तस्मिन् समये प्रथमवारं कृषकः अन्नप्रदाता राजनैतिककार्यक्रमस्य भागःअभवत्। प्रत्येकं कृषकं मृदा स्वास्थ्यपत्रं प्रदत्तम्। सम्प्रति देशे १२ कोटि कृषकाणां कृते प्रधानमन्त्री किसान सम्मान निधि इत्यस्य लाभः प्राप्यते। एतावता उत्तरप्रदेशे ०२ कोटिः ८६ लक्षं कृषकाः अस्याः योजनायाः लाभं गृहीतवन्तः।डीबीटी मार्गेण तेषां खाते ८५ सहस्रकोटिरूप्यकाणां राशिः प्रेषिता अस्ति।मुख्यमन्त्री उक्तवान् यत् २०१७ तमे वर्षे ८६ लक्षकृषकाणां ३६ सहस्रकोटिरूप्यकाणां ऋणमाफी कार्यक्रमः अग्रे नीतः। ऋणमाफीपश्चात् राज्ये सिञ्चनक्षमतावर्धनार्थं प्रधानमन्त्री कृषिसिञ्चाई योजनायाः आश्रयः कृतः। एतावता सर्युनहरराष्ट्रीयपरियोजना, अर्जुनसहायक परियोजना, बरहसागर परियोजना इत्यादीनां माध्यमेन २३ लक्षहेक्टेयर अतिरिक्त भूमिषु सिञ्चनसुविधा प्रदत्ता अस्ति। राज्यस्य कृषकाणां कृते राहतं दत्त्वा १५ लक्षनिजीन लीकूपेषु निःशुल्क विद्युत्प्रदानं कृतम् इति मुख्यमन्त्री अवदत्। राज्यसर्वकारेण एव एषः व्ययः वहितः, विद्युत्विभागाय २७०० कोटिरूप्यकाणां राशिः दत्तः । एतावता पीएम कुसुम योजनाद्वारा ०१ लक्षाधिक कृषकाणां कृते सौरपटलानि प्रदत्तानि सन्ति।
मुख्यमन्त्री उक्तवान् यत् औरैया मण्डलं विकास मार्गे गच्छति। अत्र द्विगुणइञ्जिन सर्वकारः कुक्कुटस्य कृषिं प्रोत्साहयति। महापुरुषाणां सम्मानार्थं कार्यं कुर्वन्अस्ति। पूर्वंकोऽपिअत्रचिकित्सा महाविद्यालयस्य विषये न चिन्तयिष्यति स्म। अधुना अत्र लोकमाता अहिल्याबाई होल्करस्य नाम्ना २५० कोटिरूप्यकाणां व्ययेन चिकित्सामहाविद्यालयः निर्मितः अस्ति। इति लोकमाता अहिल्याबाई होल्करस्य ३००तमं जन्मदिवसम्। ३१मईदिनाङ्के सम्पूर्णः देशः कृतज्ञता पूर्वकं लोकमाता प्रणामम् अकरोत्। सा सार्धद्विशत वर्षपूर्वं मालवासाम्राज्यात् बहिः आगत्य देशस्य धरोहरस्य अलज्ररस्य, सौन्दर्यस्य च कार्यं कृतवती । मुख्यमन्त्री उक्तवान् यत् औरैया मण्डलं विकासमार्गे गच्छति। अत्र द्विगुणइञ्जिनसर्वकारः कुक्कुटस्य वृâषिं प्रोत्साहयति। महापुरुषाणां सम्मानार्थं कार्यं कुर्वन् अस्ति। पूर्वं कोऽपि चिकित्सामहाविद्यालयस्य विषये न चिन्तयिष्यति स्म्। अधुना अत्र लोकमाता अहिल्याबाई होल्करस्य नाम्ना २५० कोटिरूप्यकाणां व्ययेन चिकित्सामहाविद्यालयः निर्मितः अस्ति। लोकमाता अहिल्याबाई होल्करस्य ३००तमं जयंती वर्षम् अस्ति। मई ३१ दिनाङ्के सम्पूर्णः देशः कृतज्ञता पूर्वकं लोकमाताम् प्रणामम् अकरोत्। सा सार्धद्विशतवर्षपूर्वं मालवासाम्राज्यात् बहिः आगत्य देशस्य धरोहरस्य अलज्ररस्य, सौन्दर्यस्य च कार्यं कृतवती। मुख्यमन्त्री उक्तवान् यत् काशीविश्वनाथ मन्दिरं दुष्टेन औरङ्गजेबेन नष्टम्। बाबा विश्वनाथ मन्दिरस्यपुनर्निर्माणस्य्कार्यम् लोकमाता अहिल्याबाई इत्यनेन कृतम्। जगन्नाथपुरीमन्दिरं, गयाजीमन्दिरं, उज्जैनस्य महाकालमन्दिरं च सहितं बहवः मन्दिराणि विदेशीय आक्रमणकारिभिः अपवित्राणि अभवन्। लोकमाता एतेषां सर्वेषां मन्दिराणां नवीनीकरणस्य कार्यं कृतवान् आसीत्। मुख्यमन्त्री उक्तवान् यत् औरैयामण्डले रिजर्वपुलिस रेखा निर्माणार्थं राज्य सर्वकारेण २७२ कोटिरूप्यकाणि प्रदत्तानि। रिजर्व पुलिस रेखायाः निर्माणं युद्धपदे प्रचलति। औरैया-जालौन्-नगरयोः संयोजनाय यमुना-नद्याः १५१ कोटिरूप्यकाणां व्ययेन सेतुनिर्माणकार्यं प्रचलति। मुख्यमन्त्री आदर्शकम्पोजिट् विद्यालयस्य निर्माणार्थं औरैयामण्डलाय २४ कोटिरूप्यकाणि स्वीकृतानि सन्ति। एतेन माध्यमेन पूर्वप्राथमिकतः १२ कक्षा पर्यन्तंबालकानांकृते आधुनिकशिक्षा प्रदत्ता भविष्यति। अत्र कृषिविज्ञान केन्द्रस्य निर्माणकार्यमपि प्रचलति। कृषि विस्तारार्थं ०३ कोटिरूप्यकाणि स्वीकृतानि सन्ति। औरैया-नगरस्य जिला न्यायालयाय २५० कोटिरूप्यकाणि स्वीकृतानि सन्ति। मुख्यमन्त्री उक्तवान् यत् राज्यस्य युवानः राज्यस्य विकासे योगदानं ददति। राज्यस्य ०८ लक्षयुवानां कृते सर्वकारीय कार्यं प्रदत्तम् अस्ति। अधुना उत्तरप्रदेश पुलिस मध्ये ६० सहस्राणि कर्मचारिणः नियुक्ताः सन्ति। जूनमासस्य १५ दिनाङ्के तेभ्यः देशस्य गृहमन्त्रिणः उपस्थितौ नियुक्तिपत्राणि प्रदत्तानि भविष्यन्ति। एतावता राज्यपुलिसदले २ लक्षं १६ सहस्राणि युवानः नियुक्ताः सन्ति। एतादृशी विशाला नियुक्तिः पूर्वं कदापि न कृता।
राज्ये एकलक्षं ६० सहस्राधिकाः शिक्षकाः नियुक्ताः सन्ति। लोकनिर्माणं, सिञ्चनं, कृषिं च सहितं अन्येषु विभागेषु भर्तीप्रक्रिया पारदर्शितरूपेण अग्रे कृता अस्ति। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः विकासकार्यक्रमान् द्रुतगत्या अग्रे गृह्णाति। अद्य कन्याः व्यापारिणः च सुरक्षिताः सन्ति। राज्यस्य उत्तमनियमव्यवस्थायाः फलस्वरूपं व्यापारः व्यापारः च वर्धितः अस्ति । निवेशः प्राप्तः अस्ति। निवेशद्वारा ६५ लक्षाधिकाः युवानः रोजगारेन सह सम्बद्धाः सन्ति। ‘एकजिल्ला एकोत्पादः’ योजनायाः माध्यमेन प्रायः ०२ कोटियुवकानां कृते रोजगारः प्रदत्तः अस्ति । राज्यस्य पुलिसबलं प्रौद्योगिक्या सह सम्बद्धम् अस्ति। प्रौद्योगिक्याः फलस्वरूपम् अद्यत्वे अपराधस्य तीव्रगत्या न्यूनता अभवत् । यदि कुत्रापि कश्चन अपराधः भवति तर्हि कतिपयेषु घण्टेषु एव तस्य निराकरणं भवति । मुख्यमन्त्री उक्तवान् यत् श्वः ०९ जून दिनाङ्के प्रधानमन्त्रिणः सफलनेतृत्वे केन्द्रसर्वकारस्य कार्यकालस्य ११ वर्षाणि पूर्णानि भविष्यन्ति। एतेषु ११ वर्षेषु प्रधानमन्त्रिणा भारतं विश्वे महती शक्तिरूपेण स्थापिता। भारतं विश्वस्य चतुर्थं बृहत्तमं अर्थव्यवस्थां जातम् । देशस्य प्रतिव्यक्तिं आयं बहुगुणं वर्धितम् अस्ति । देशे विश्वस्तरीयाः आधारभूतसंरचना निर्मिताः सन्ति। ‘एक जिला एक चिकित्सा महाविद्यालय’ इत्यस्य दृष्टिः साकारः अभवत्। अद्य प्रधानमन्त्रिणः नेतृत्वे एकः नूतनः भारतः ग्रामाणां, निर्धनानाम्, कृषकाणां, मजदूराणां, वंचितानाम्, दलितानां, पिछड़ानां, महिलानां च हितस्य रक्षणं कुर्वन् धरोहरस्य विकासस्य च यात्रां निरन्तरं अग्रे गच्छन् अस्ति।मुख्यमन्त्री उक्तवान् यत् वयं आगामिनां पीढीनां कृते कथयितुं शक्नुमः यत् प्रधानमन्त्रिणः नेतृत्वे मार्गदर्शने च कार्यं कृत्वा वयं सर्वे समृद्धिं प्राप्तुं समर्थाः अस्मत्। एतां समृद्धिं प्राप्तुं अस्माभिः सर्वैः मिलित्वा कार्यं कर्तव्यम् । द्विगुणं इञ्जिनसर्वकारः भवन्तं सुरक्षां दास्यति। एतत् भवन्तं सुशासनेन, जनकल्याणकार्यक्रमैः च सह सम्बद्धं करिष्यति।
अस्मिन् अवसरे द्रुतमक्काविकासकार्यक्रमाधारितं लघुचलच्चित्रं प्रदर्शितम् ।कृषिमन्त्री श्री सूर्यप्रताप शाही इत्यनेन अपि कार्यक्रमं सम्बोधितम्। कृषि राज्यमंत्री श्री बलदेव सिंह ओलाख, महिला कल्याण एवं बाल विकास राज्यमंत्री श्रीमती एस. प्रतिभा शुक्ल इत्यादयः गणमान्यजनाः उपस्थिताः आसन्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page