
नवदेहली। बाङ्गलादेशात् रोहिंग्यादेशात् च आगच्छन्तः जनानां (घुसपैठिनः) धोखाधड़ी गृहीता अस्ति। एतेषां जनानां राजस्थानस्य मूलनिवासीत्वस्य प्रमाणपत्राणि अपि निर्मिताः सन्ति। तेभ्यः एतादृशाः दस्तावेजाः बहुसंख्येन प्राप्ताः सन्ति। एते दस्तावेजाः गलत् प्रकारेण निर्मिताः सन्ति। एतादृशाः सहस्राधिकाः बाङ्गला-रोहिङ्ग्या-जनाः गृहीताः सन्ति । राज्यस्य विभिन्नेषु मण्डलेषु २४ भिन्न-भिन्न-आश्रयगृहेषु तेषां स्थापनं कृतम् अस्ति। ते विशेषविमानेन पश्चिम बङ्गदेशं प्रति प्रेषिताः भविष्यन्ति। ततः ते बाङ्गलादेशं, म्यान्मारदेशं च प्रेषिताः भविष्यन्ति। राजस्थाने अवैधरूपेण निवसन्तः एतादृशाः १४८ जनाः १५ मई दिनाङ्के पश्चिमबङ्गदेशं प्रेषिताः। राजस्थान पुलिसः जिलाप्रशासनश्च स्वस्व क्षेत्रे निवसतां बाङ्गलादेशिनां पहिचानं कृत्वा मण्डलस्य निरोधकेन्द्रे स्थानान्तरितवान्। निरुद्धानां जनानां भारत देशीयत्वस्य वैधप्रमाणपत्रं न ज्ञातम्। यदि स्रोतांसि विश्वासः कर्तव्यः तर्हि तेभ्यः प्राप्ताः सर्वे प्रमाणपत्राणि नकली एव सन्ति। एते दस्तावेजाः कस्य सहमतिपूर्वकं निर्मिताः इति ज्ञातुं अन्वेषणं प्रचलति अपरपक्षे एकदिनद्वयेन वा केचन अधिकाः जनान् प्रेषयितुं सज्जता कृता अस्ति। ते पश्चिमबङ्गात् सीमासुरक्षा बलेन स्वदेशं प्रेषिताः भविष्यन्ति। बाङ्गलादेशात् म्यान्मारदेशात् च अवैधरूपेण आगतः एप्रिल-मासस्य ३० दिनाङ्के राजस्थानसर्वकारेण बाङ्गलादेशी यानां रोहिङ्ग्यानां च विरुद्धं विशेषाभियानम् आरब्धम्। तदनन्तरं मण्डलेषु कार्यदलस्य निर्माणं जातम् । तस्य कार्यं यत्र मजदूराः प्राप्यन्ते स्म तेषु स्थानेषु अन्वेषणं, दस्तावेजानां परीक्षणं च आसीत्। तदनन्तरं पुलिसदलेन ज्ञातं यत् बाङ्गलादेशात्, म्यान्मारदेशात् च अवैधरूपेण बहुसंख्याकाः जनाः आगताः। तेषु स्त्रियाः संख्या अधिका आसीत्, पुरुषाणां संख्या न्यूना आसीत्अवैधरूपेण सीमां लङ्घितानां महिलानां गृहेषु कार्यं कुर्वन्तः दृश्यन्ते स्म। एतेषां अतिरिक्तं पुरुषाः स्क्रैपव्यापारिणः, खानिश्रमिकाः, इष्टकाभट्टेषु मजदूराः, कचराग्राहकाः वा बेल्दारी इत्यादीनि कार्याणि कुर्वन्ति स्म । एतेषु केषाञ्चन निरुद्धानां जनानां अपराधवृत्तान्ताः अपि प्रकाशं प्राप्तवन्तः। राजस्थाने सर्वाधिकसंख्याकाः बाङ्गलादेशिनः सीकरमण्डले एव दृश्यन्ते स्म। राजस्थान पुलिस मुख्यालयेन एतेषां जनानां निरोधस्य कार्यं सर्वेभ्यः जिला पुलिसेभ्यः दत्तम् आसीत्। सीकरमण्डले सर्वाधिकं निरोधाः अभवन्। अत्र पुलिसैः ३९४ बाङ्गलादेशिनः रोहिङ्ग्याः च निरुद्धा। एतेषु ३४१ बालकाः, २८४ महिलाः, ३७६ पुरुषाः च सन्ति।