
नवदेहली। शुक्रवासरे एससीओ-शिखरसम्मेलनस्य पार्श्वे भारत-चीनयोः मध्ये रक्षामन्त्रिणां द्विपक्षीयसमागमः अभवत्। भारतस्य रक्षामन्त्री राजनाथसिंहः चीनस्य रक्षामन्त्री एड्मिरल् डोङ्ग जुन् च उपस्थितौ । राजनाथसिंहः चीनस्य रक्षामन्त्री इत्यस्मै बिहारस्य मधुबनी-चित्रं प्रदत्तवान्। अस्मिन् सत्रे राजनाथसिंहेन चीनदेशेन सह कूटनीतिकसम्बन्धसुधारार्थं एड्मिरल् डोङ्ग जुन् इत्यस्मै बिन्दुयुक्ता योजना प्रस्तुता अस्ति। एते चत्वारः बिन्दवः निम्नलिखितरूपेण सन्ति… सैन्य निवृत्ति सम्बद्धं २०२४ तमे वर्षे कृतस्य समझौतेः पूर्णतया अनुसरणं करणीयम्। सीमायां तनावस्य न्यूनीकरणाय प्रयत्नाः निरन्तरं कुर्वन्तु। सीमानिर्धारणप्रक्रियायाः त्वरितीकरणम्। मतभेदानाम् समाधानार्थं सम्बन्धसुधारार्थं च विशेषप्रतिनिधिस्तरस्य वार्तालापं करोति। समागमानन्तरं राजनाथसिंहः अवदत् यत् द्वयोः देशयोः द्विपक्षीयसम्बन्धविषये रचनात्मकं भविष्यप्रधानं च चर्चा अभवत्।राजनाथः पाकिस्तान प्रायोजितस्य आतज्र्वादस्य विषयम् अपि उत्थापितवान राजनाथसिंहः द्वयोः देशयोः मध्ये उत्तमपरिजन सम्बन्धस्य निर्माणस्य, एशियादेशे स्थिर तायाः कृते एकत्र कार्यं कर्तुं च आवश्यकतायाः उपरि बलंदत्तवान्। कैलाश मानसरोवर यात्रायाः पुनः आरम्भस्य अपि प्रशंसाम् अकरोत्। एतेन सह जम्मू-कश्मीरे हाले एव आतज्र्वादीनां आक्रमणस्य विषये, पाकिस्ताने भारतस्य कार्यवाही विषये च चीनस्य रक्षामन्त्रीम् अपि सूचितवान्। राजनाथसिंहः अवदत् यत् आतज्र्वादस्य विषये भारतस्य वृत्तिः ऑपरेशन सिन्दूर इति। ततः पूर्वं गुरुवासरे शङ्घाईसहकार सङ्गठनस्य रक्षामन्त्रिणः मिलितवन्तः। तस्मिन् भारतस्य रक्षामन्त्री राजनाथ सिंहः, पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः च द्वौ अपि उपस्थितौ। परन्तु राजनाथसिंहः पाकिस्तानस्य रक्षामन्त्रीं न मिलितवान्। भारतेन एससीओ संयुक्त वक्तव्ये हस्ताक्षरं न कृतम् राजनाथसिंहः अपि कालः एससीओ संयुक्तवक्तव्ये हस्ताक्षरं कर्तुंनअस्वीकृतवान्। यतः जम्मू-कश्मीरस्य पहलगाम-नगरे आतज्र्वादी-आक्रमणं तस्मिन् न समाविष्टम्, यदा तु पाकिस्तानस्यबलूचिस्तान-नगरेआतज्र्वादी-घटनायाः उल्लेखः अभवत्। अस्मिन् विषये भारतेन अप्रसन्नता प्रकटिता। राजनाथसिंहः सभायां अवदत् यत्, ‘केचन देशाः सीमापार-आतज्र्वादं स्वनीतिं मन्यन्ते।’ ते आतज्र्वादिनः आश्रयं ददति। तदा ते तत् अङ्गीकुर्वन्ति। एतादृशानां द्विगुणानां स्थानं न भवेत्। तेषां अवगन्तुं भवति यत् इदानीं आतज्र्वादस्य केन्द्राणि सुरक्षितानि न सन्ति। एससीओ एतादृशानां देशानाम् आलोचनां कर्तुं न संकोचयेत्।’ शङ्घाई सहकार सङ्गठनम् चीन, रूस, कजाकिस्तान, किर्गिस्तान, ताजिकिस्तान, उज्बेकिस्तान च देशैः २००१ तमे वर्षे स्थापितं क्षेत्रीयं अन्तर्राष्ट्रीयं संस्था अस्ति। पश्चात् भारतं पाकिस्तानं च २०१७ तमे वर्षे, इरान् च २०२३ तमे वर्षे सदस्यौ अभवताम्। सदस्य देशानां मध्ये सुरक्षां, आर्थिकं, राजनैतिकं च सहकार्यं वर्धयितुं एससीओ-सङ्घस्य उद्देश्यम् अस्ति । आतज्र्वादः, अतिवादः, मादक द्रव्यव्यापारः, साइबर अपराधः च इत्यादिषु विषयेषु एषा संस्था सामान्य रणनीतयः निर्माति।
राजनाथः सिंह चीनदेशस्य समकक्षं मिलित्वा भारत-चीन-सम्बन्धे नूतनानां जटिलतानां परिहाराय बलं दत्तवान्

नवदेहली। रक्षामन्त्री राजनाथसिंहः चीनदेशस्य समकक्षं एड्मिरल् डॉन जुन् इत्यस्मै अवदत् यत् भारतेन चीनेन च द्विपक्षीयसम्बन्धेषु सकारात्मक गतिः निर्वाहनीया, नूतनानां जटिलतानां परिहारः च कर्तव्या। सिंहः गुरुवासरे सायं चीनस्य बन्दरगाह नगरे किङ्ग्डाओ नगरे शङ्घाई सहकार सङ्गठनस्य रक्षामन्त्रि सम्मेलनस्य पार्श्वे जुन् इत्यनेन सह फलदायी वार्ताम् अकरोत्। पूर्वी लद्दाखे वास्तविक नियन्त्रण रेखायां (एलएसी) सैन्य विरोधस्य समाप्त्यर्थं गतवर्षस्य अक्टोबर्मासे भारतेन चीनेन च सहमतिः कृता ततः परं नवी दिल्ली-बीजिंगयोः सम्बन्धं पुनः स्थापयितुं प्रयत्नानाम् अन्तरे भारतस्य रक्षामन्त्रिणः चीनयात्रा अभवत्। सिंहः शुक्रवासरे सामाजिक माध्यमेषु एकस्मिन् पोस्ट् मध्ये अवदत् यत्, ‘किङ्ग्डाओ नगरे एससीओ रक्षामन्त्रिणां बैठक्याः समये चीनस्य रक्षामन्त्री एड्मिरल् डॉन जुन् इत्यनेन सह वार्तालापः कृतः। द्विपक्षीय सम्बन्ध सम्बद्धेषु महत्त्वपूर्णेषु विषयेषु अस्माभिः फलदायी वार्ता कृता। सः अवदत् यत्, ‘प्रायः षड्वर्षाणां अन्तरालस्य अनन्तरं कैलाशमंसरोवर यात्रायाः पुनः आरम्भस्य विषये सः प्रसन्नतां प्रकटितवान्।’ सिंहः अवदत् यत्, उभयपक्षेभ्यः एषा सकारात्मक गतिः निर्वाहयितुम्, द्विपक्षीय सम्बन्धेषु नूतनानां जटिलतानां परिहाराय च आवश्यकम्। अधिकारिणः अवदन् यत् सिंहः ‘जीवनवृक्षः’ इति मधुबनी-चित्रमपि डॉन् इत्यस्मै उपहाररूपेण दत्तवान्। चीनदेशेन निर्गतस्य वक्तव्यस्य अनुसारं सिंहः डॉन इत्यनेन सह समागमे उक्तवान् यत् भारतं चीनेन सह द्वन्द्वं वा टकरावं वा न इच्छति, तथा च द्विपक्षीयसम्बन्धानां स्थायिविकासाय मत भेदानाम् सम्यक् समाधानं कर्तुं, संवादं वर्धयितुं, परस्परविश्वासं प्रवर्धयितुं च इच्छुकः अस्ति। तिब्बते कैलाशमान सरोवर यात्रायाः पुनः आरम्भस्य मध्यं सिंहस्य किङ्ग्डाओ-नगरस्य यात्रा अभवत्। पूर्वलद्दाखस्य वास्तविक नियन्त्रण रेखायां (एलएसी) कोविड्-१९ महामारी, तदनन्तरं च द्वयोः पक्षयोः सैन्यविरोधस्य कारणेन कैलाशमं सरोवर यात्रा प्रारम्भे २०२० तमे वर्षे स्थगितवती आसीत् चीनस्य तिब्बत स्वायत्त क्षेत्रे कैलाशपर्वतस्य, मन्सरोवरसरोवरस्य च तीर्थयात्रा हिन्दुजनानाम् अपि च जैन-बौद्धानां कृते धार्मिकं महत्त्वं धारयति पूर्वलद्दाख देशे सैन्यविरोधः २०२० तमस्य वर्षस्य मेमासे आरब्धः, तस्यपरिणामेण तस्मिन् वर्षे जूनमासे गलवान-उपत्यकायां हिंसकः संघर्षः अभवत्, येन समीपस्थ देशद्वयस्य सम्बन्धः तनावपूर्णः अभवत् गतवर्षस्य अक्टोबर्-मासस्य २१दिनाङ्के सम्झौतेन डेमचोक्-देपसाङ्ग-योः अन्तिमयोः घर्षणबिन्दुयोः सैनिकानाम् निष्कासनस्य समाप्तेः अनन्तरं प्रभावीरूपेण अयं स्तब्धः समाप्तः