राजनाथः अवदत्-पाकिस्तानस्य सेनाप्रमुखेन असफलतां स्वीकृतम्-भारतेन परिश्रमेण ‘फेरारीकार’ इव अर्थव्यवस्था निर्मितवती

हरिकृष्ण शुक्ल/देहरादून। पाकिस्तानस्य सेना प्रमुखस्य असीम मुनीरस्य ‘भारतः एकः दीप्तिमती मर्सिडीजः’ इति वचनस्य प्रतिक्रियां शुक्रवासरे रक्षा मन्त्री राजनाथसिंहः दत्तवान्। राजनाथः अवदत्- अहं मुनीरस्य वचनं मजाकं (ट्रोल्) न अपितु तस्य असफलतायाः स्वीकारः इति मन्ये। इकोनॉमिक टाइम्स् वर्ल्ड लीडर्स् फोरम् इत्यत्र राजनाथसिंहः अवदत् यत्, ‘यदि एकः देशः फेरारी इव अर्थ व्यवस्थां निर्मातुं बहु परिश्रमं कृतवान् अपरः अद्यापि डम्पर् इव स्थितिः अस्ति तर्हि तेषां असफलता एव। असीम मुनीरस्य वचनं अहं स्वीकाररूपेण पश्यामि। पाकिस्तानस्य अर्थव्यवस्था मलिनैः पूरिता डम्प ट्रक इव अस्ति। रक्षामन्त्री अवदत् यत् यदि वयं एतस्याः गम्भीरस्य चेतावनीयाः पृष्ठतः निगूढस्य ऐतिहासिक संकेतस्य विषये ध्यानं न दद्मः तर्हि अस्माकं कृते एतत् चिन्ताजनकं विषयं भवितुम् अर्हति। यदि वयं अस्मिन् विषये ध्यानं दत्त्वा तस्य सज्जतां कुर्मः तर्हि भारतं तादृशानां चेतावनीनां समुचितं उत्तरं दातुं समर्थः अस्ति। वस्तुतः अगस्तमासस्य ११ दिनाङ्के अमेरिकादेशस्य भ्रमणार्थं आगतः मुनीरः भारतं दीप्तिमती मर्सिडीज इति, पाकिस्तानं च वालुकापूरितं डम्परवाहनं इति आह्वयत् आसीत्। मुनीरः उक्तवान् आसीत्- यदि ट्रकः कारेन सह टकरां करोति तर्हि कस्य हानिः भविष्यति राजनाथसिंह उवाच- मुनीरस्य मानसिकता लुटेरस्य एव रक्षामन्त्री राजनाथसिंहः अवदत् यत्, पाकिस्तानस्य सेनाप्रमुखेन ज्ञात्वा अज्ञात्वा वा लुटेरमानसिकतां दर्शितवती, यस्याः शिकारः पाकिस्तानः जन्मतः एव अभवत्। पाकिस्तान सेनायाः एतत् भ्रमम् अस्माभिः भङ्गयितव्यम्। सः अवदत्- ऑपरेशन सिन्दूरस्य अनन्तरं तस्य मनसि एतादृशः भ्रमः न उत्पन्नः भवितुम् अर्हति स्म। परन्तु अस्माभिः एतत् सुनिश्चितं कर्तव्यं यत् भारतस्य समृद्ध्या, संस्कृतिः, आर्थिकसमृद्धिः च सह अस्माकं रक्षाक्षमता अपि सुदृढा एव तिष्ठति। राष्ट्रसम्माना र्थमपि युद्धस्य भावना आवश्यकी भवति। युद्धस्य भावना अस्माकं सभ्यतायां, अस्माकं राष्ट्रे जीविता एव तिष्ठेत्। पाकिस्तानस्य गृहमन्त्री मोहसिन् नकवी इत्ययं सेनाप्रमुखः असीम मुनीर इव अगस्तमासस्य १७ दिनाङ्के भारतं दीप्तिमती मर्सिडीज इति वर्णितवान्। नकवी इत्यनेनअपिदावितं यत्पाकिस्तानेन ६ भारतीयविमानाः अस्मिन् संघर्षे निपातिताः। सः अवदत् यत् तस्य समीपे अस्य भिडियो-दृश्यानि अपि सन्ति,परन्तु सः किमपि प्रमाणं न प्रस्तुतवान्।मुनीरः अमेरिका-भ्रमणकाले एकस्मिन् कार्यक्रमे उक्तवान् आसीत् यत् वयं भारतस्य सिन्धुनद्याः जलबन्ध निर्माणस्य प्रतीक्षां करिष्यामः, यदा भारतं तत् करिष्यति तदा वयं १० क्षेपणास्त्रैः तत् पातयिष्यामः। मुनीरः अवदत् यत् सिन्धुनदी भारतस्य पारिवारिकसम्पत्त्याः नास्ति, अस्माकं क्षेपणास्त्रस्य अभावः नास्ति।
असीम मुनीरः उक्तवान् आसीत् यत् ‘भारतस्य सिन्धुजलसन्धिं रद्दीकर्तुं निर्णयः २५ कोटिजनानाम् बुभुक्षायाः खतरान् जनयितुं शक्नोति’ इति। सः अवदत्, ‘वयं परमाणुशक्तियुक्तं राष्ट्रं स्मः, यदि वयं मग्नाः इति अनुभवामः तर्हि अर्धं जगत् स्वेन सह नेष्यामः। भारतेनउक्तम्-परमाणु-धमकी-प्रदानं पाकिस्तानस्य पुरातन-अभ्यासः अस्ति मुनीरस्य परमाणु धमकीयाः प्रतिक्रियारूपेण भारतेन उक्तं आसीत् यत् परमाणुशस्त्रैः धमकीकरणं पाकिस्तानस्य पुरातनं आदतिः अस्ति। भारतं परमाणुब्लैकमेलस्य समक्षं न नमति। वयं स्वस्य रक्षणं कर्तुं जानीमः। मित्रदेशस्य मृत्तिकातः कृता एषा टिप्पणी खेदजनकः अस्ति। एतादृशानि वचनानि कियत् गैरजिम्मेदारिकानि इति जगत् द्रष्टुं शक्नोति। एतानि वस्तूनि अपि तस्मिन् देशे शज्रं जनयन्ति यत्र परमाणुशस्त्राणां सुरक्षायाः गारण्टी नास्ति, सेनायाः आतज्र्वादिभिः सह सम्बन्धः इति विश्वासः अस्ति

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 4 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page