राजकीयमध्यविद्यालय-कामता मध्ये मशालस्पर्धाया: आयोजनम्

आचार्यदीनदयालशुक्ल:/अरवलम्। शिक्षाविभागस्य, क्रीडाविभागस्य, बिहारराज्यस्य क्रीडाप्राधिकरणस्य च संयुक्ताश्रयेण आयोजितस्य ‘मशाल-२०२४ क्रीडाप्रतियोगितायाः’ शनिवासरे अरवलस्थ कलेरप्रखण्डस्य सरकारीविद्यालयेषु अतीव उत्साहेन उत्साहेन च उद्घाटितः। अस्य आयोजनस्य मुख्य उद्देश्यं ग्रामेषु गुप्तक्रीडाप्रतिभानां प्रफुल्लिती करणस्य अवसरः प्रदातुं, तथैव प्रतिभाशालिनां क्रीडकानां कृते समुचितं मञ्चं प्रदातुं स्वप्रतिभायाः ध्वजं तरङ्गयितुं अवसरः प्रदातुं च। अस्मिन् स्पर्धायां भागं गृहीतवन्तः विद्यालयस्य बालकाः अद्भुतः अनुरागः दृष्टः। सूर्यस्य तापः अपि स्पर्धायां भागं गृह्णन्तः एतेषां प्रतिभागिनां उत्साहं, अनुरागं च प्रभावितुं न शक्तवान्। तप्ततापस्य अभावेऽपि बालकाः क्षेत्रे स्वकौशलस्य ध्वजं क्षोभयन्तः दृश्यन्ते स्म। मशाल् क्रीडाप्रतियोगितायां सायकल, एथलेटिक्स, कबड्डी, फुटबॉल, वॉलीबॉल इत्यादीनां क्रीडाणां समावेशः कृतः अस्ति। १४ वर्षाणाम् अधः १६ वर्षाणाम् अधः बालकबालिकानां कृते पृथक् पृथक् स्पर्धाः आयोजिताः सन्ति। मशाल् इत्यस्यसंरचना विद्यालयस्तरात् राज्यस्तरपर्यन्तं निर्णीता अस्ति। विद्यालय स्तरस्य स्पर्धाः २७ एप्रिलपर्यन्तं सम्पन्नाः, अधुना कलस्टरस्तरीयः आयोजनः ३१ मेपर्यन्तं प्रचलति। तदनन्तरं चयनितक्रीडकाः खण्ड-जिल्ला-राज्य-स्तरीय-प्रतियोगितासु भागं गृह्णन्ति। विजेतारः क्रीडकाः पदकैः, प्रमाणपत्रैः, क्रीडा सामग्रीभिः, नगदपुरस्कारैः च सम्मानिताः भविष्यन्ति। प्रतिभागिनां विवरणं पञ्जीकरण पोर्टले अपलोड् करणं अनिवार्यं कृतम् अस्ति। गुरुवासरे खण्डस्य सर्वेषु समूहेषु प्रतियोगितायाः आयोजनं कृतम्। राजकीय मध्यविद्यालय: कामता प्रायोजित +२ ब्रजकिशोर उच्चविद्यालय कामता इत्यत्र आयोजितम्। तत्र मध्य विद्यालयस्य शिक्षकेषु आचार्यदीनदयालशुक्ल: रामानन्द सागरतिवारी, मिथिलेशकुमार:, प्रभारी सुरेन्द्र कुमार: मिथिलेशशर्मा, प्रधानाचार्य: रमाकान्त शर्मा सहितं विद्यालयस्य शिक्षकछात्रा: समुपस्थिता: । प्रतियोगितायाः विषये बालकानां मध्ये बहु उत्साहः दृष्टः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 5 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 5 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page