योग-गीतायाः सन्देशः इङ्ग्लैण्डपर्यन्तं प्रतिध्वनितुं शक्नोति

नवदेहली। अन्तर्राष्ट्रीययोगदिवसस्य प्रतिध्वनिः न केवलं भारते अपितु इङ्ग्लैण्डदेशे अपि श्रूयते। २१ जून दिनाङ्के कुरुक्षेत्रस्य ब्रह्मसरोवरे राज्यस्तरीययोगमहोत्सवस्य आयोजनं भविष्यति। अत्र सीएम नायबसिंह सैनी, योगगुरु स्वामी रामदेव च नेतृत्वे एकलक्षाधिकाः जनाः मिलित्वा योगं करिष्यन्ति। अस्य आयोजनस्य गिनीज-विश्व-अभिलेखे पञ्जीकरणस्य लक्ष्यं निर्धारितम् अस्ति। अस्मिन् योगदिने राज्ये प्रायः १० लक्षं जनाः सम्मिलिताः भविष्यन्ति। अस्मिन् एव दिने इङ्ग्लैण्ड् देशस्य म्यान्चेस्टरनगरे अपि अन्तर्राष्ट्रीय योग दिवसस्य आयोजनं भविष्यति। अत्र गीता मनीषी स्वामी ज्ञानानन्द जीयो गीता परिवारा सह योगस्य आध्यात्मिकं वैश्विकं च महत्त्वस्य सन्देशं दास्यन्ति। गीता मनीषी स्वामी ज्ञाना नन्दस्य मते गीताजी स्वयं योगशास्त्रम् अस्ति। योगः न केवलं शरीरं अपितु सम्पूर्णं समाजं जगत् च संयोजयितुं माध्यमम् अस्ति। म्यान्चेस्टरनगरे आयोजितः अयं कार्यक्रमः गीतासन्देशस्य वैश्विकरूपेण प्रसारणस्य साधनं भविष्यति। योगस्य ऊर्जा जगति गमिष्यति भारतात् विश्वे प्रसृते अस्मिन् योगचेतनायां गीतायाः सन्देशः नूतनां ऊर्जां पूरयति। कुरुक्षेत्रस्य पुण्य भूमितः उद्भूतस्य अस्य चैतन्यस्य प्रतिध्वनिः म्यान्चेस्टर नगरं प्राप्स्यति। योगः गीता च अध्यात्मस्य शान्तिस्य च मार्गं समग्रं जगत् दर्शयिष्यति। योगः केवलं शारीरिक व्यायामःएवनास्ति,अपितु मानसिकशान्तिस्य आध्यात्मिक स्थिरतायाः च साधनम् अस्ति गीता जयंती इङ्ग्लैण्ड देशे आचर्यते-सी.एम सीएम नायब सैनी इत्यनेन उक्तं यत् अस्मिन् समये अन्तर्राष्ट्रीयगीताजयन्तीमहोत्सवः अपि इङ्ग्लैण्डस्य सहकारेण आचर्यते। प्रतिवर्षं कस्मिन्चित् देशे अन्यस्मिन् वा अयं उत्सवः आयोज्यते। अस्मिन् समये इङ्ग्लैण्ड्-देशः अस्य कृते चयनितः अस्ति। गीताविद्वान् स्वामी ज्ञानानन्दः गीतायाः सन्देशं जगति प्रसारयितुं प्रवृत्तः अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page