
नवदेहली/वार्ताहर:। प्रतिवारं इव अस्मिन् समये अपि कृषकाणां समस्यानां समाधानरूपेण योगी सर्वकारः आगतः। राज्यस्य येषु क्षेत्रेषु कृषकाः न्यूनवृष्ट्याः कारणेन धानं रोपयितुं न शक्तवन्तः अथवा तेषां सस्यानां जलप्रलयेन क्षतिः जातः, तेषु क्षेत्रेषु कृषकाणां हानिः क्षतिपूर्तिं कर्तुं सर्वकारः कुक्कुटस्य, बाजरे, ज्वारस्य, दालस्य, तैलबीजस्य च बीज सहायताम् अयच्छति। दत्त्वा। तदतिरिक्तं कृषि विभागस्य विस्तार कर्मचारिणः अपि कृषकान् कथं क्षतिपूर्तिं कर्तुं शक्नुवन्ति इति विषये निरन्तरं अवगतं कुर्वन्ति। जुलैमासे वर्षा सामान्या पेक्षया ४२ प्रतिशतं न्यूना अभवत् मौसम विभागस्य पूर्वानुमानस्य विपरीतम् अस्मिन् वर्षे जुलैमासे सामान्यापेक्षया प्रायः ४२ प्रतिशतं न्यूनवृष्टिः अभवत्। एतेन धानस्य रोपणं अपि प्रभावितम् अस्ति, मुख्यं खरीफ सस्यं, बुण्डेल खण्डं च औसतात् बहु न्यूनवृष्टिः प्राप्ता अस्ति। एतेषु क्षेत्रेषु २५ तः ३० प्रतिशतं क्षेत्रेषु अद्यापि रोपणं कर्तव्यम् अस्ति। मौसम विभागस्य पूर्वानुमानानुसारं जुलैमासस्य अवशिष्टेषु दिनेषु अधिक वृष्टिः न भविष्यति। राज्यस्य कृषिमन्त्री सूर्यप्रतापशाही इत्यनेन कतिपयदिनानि पूर्वं कृषकान् सल्लाहः दत्तः यत् ये कृषकाः अद्यापि वर्षायाः साहाय्येन धानं रोपयितुं वा रोपयितुं वा आशां कुर्वन्ति, ते अल्पे काले न्यूनवृष्ट्या च अन्य सस्यानां कृषिं कर्तुं चिन्तनीयाः। विकल्परूपेण कृषकाः कुक्कुटं, कोदो, ज्वारं, दाल-तैल बीज सस्यानि च रोपयितुं शक्नुवन्ति। त्वरित मक्का विकास कार्यक्रमस्य राष्ट्रिय खाद्य सुरक्षा मिशनस्य च अन्तर्गतं राज्यस्य सर्वेषां ७५ मण्डलानां कृते संकर मक्कायाः सामान्य बीजानां ५० प्रतिशतं अनुदानस्य व्यवस्था कृता अस्ति। बहुमुख्यतायाः कारणात् कुक्कुटस्य माङ्गल्यं भवति, प्रति क्विण्टलस्य उपजः अपि उत्तमः भवति। प्रदर्शनार्थं प्रति हेक्टेर् दरं अपि अनुदानं कुर्वन्तु एतत् एव न, देशी-मक्का-संकर-मक्का-पोप्कॉर्न-मक्का-प्रदर्शने प्रति हेक्टेर् ६००० रुप्यकाणां, शिशु-मक्का-मक्कायाः प्रति हेक्टेर् ४०,००० रुप्यकाणां, मधुर-मक्का-मक्कायाः च प्रति हेक्टेर् ५०,००० रूप्यकाणां अनुदानं सर्वकारः ददाति कुक्कुटस्य, बाजरे च संकर बीजेषु अनुदानम् अपि प्रत्येकं खण्डे मक्का, बाजरा, जोवर इत्यादीनां संकरबीजानां विक्रयणं कुर्वतीनां निजी कम्पनीनां स्तम्भाः स्थापिताः सन्ति, एतेषु बीजेषु ५० प्रतिशतं अनुदानं कृषकाणां खाते अपि प्रेषितं भविष्यति। बाजरानां निःशुल्कं मिनीकिट् अपि सर्वकारः प्रदाति-सर्वेषां खण्डानां विभागीय विक्रय केन्द्रेषु मडुआ, सावा, कोडो, बजरा इत्यादीनां निःशुल्क बीज मिनीकिटाःअपि बाजरे उपलभ्यन्ते। एतदतिरिक्तं सामान्य वितरण कार्यक्रमे दालानां तैलबीजानां च विशेषतः उरादस्य,मूंगस्य,अर्हरस्य,तिलस्यच बीजानि उपलभ्यन्ते। पीओएस-यन्त्रेण बीजानां अनुदानस्य समायोजनं कृत्वा मूल्यस्य केवलं ५० प्रतिशतं भुक्तिं कृत्वा कृषकाणां कृते एतानि बीजानि उपलभ्यन्ते। एतेषु अधिकांशः सस्यानां उत्पादनं न्यूनजलेन न्यून समयेन च भवति। विपण्यां कुक्कुटस्य, कोजरास्यचमहती माङ्गलिका वर्तते। दालानां माध्यमेन कृषकाः प्रोटीन युक्तं अतिरिक्तं सस्यं प्राप्तुं शक्नुवन्ति। यतो हि एतेषां सस्यानां स्वाभाविकतया वायुमण्डलात् नाइट्रोजनं गृहीत्वा मृत्तिकायां स्थापयितुं गुणः भवति। अतः ते अग्रिमसस्ये उपजवर्धन रूपेण तस्य लाभं प्राप्तुं शक्नुवन्ति। तदतिरिक्तं रबीसस्यानि अपि समये रोपयितुं शक्यन्ते।