योगीसर्वकारस्य ध्यानं दालानां तैलबीजानां च उत्पादनं प्रति वर्तते

तैलं दालं च । एतौ द्वौ अपि प्रत्येकस्मिन् पाकशालायां नित्य प्रयोगस्य अत्यावश्यकाः वस्तूनि सन्ति, अतः मूल्यस्य दृष्ट्या अतीव संवेदनशीलौ स्तः। प्रायः १४० कोटिजनसंख्यायाः कारणात् तेषां मूल्येषु किञ्चित् वृद्धिः अपि संवेदनशीलतां वर्धयति। यतो हि देशे तेषां उत्पादनं माङ्गल्यापेक्षया न्यूनं भवति, अतः भारतात् किञ्चित् अतिरिक्तमागधा अपि अन्तर्राष्ट्रीय विपण्ये तस्य मूल्यं वर्धयति। यद्यपि सम्पूर्णं देशं प्रभावितं करोति, परन्तु देशे सर्वाधिकजनसंख्यायाः कारणात् उत्तरप्रदेशः अस्य प्रभावेण अधिकतया प्रभावितः अस्ति। दालानां तैलबीजानां च क्षेत्रफलं वर्धयितुं उत्पादनं च कर्तुं सर्वकारस्य प्रयत्नाः-एतत् न भवेत्। सामान्यजनस्य थालीयां दालः स्थूलः एव तिष्ठति, तद्कायां तैलस्य प्रवाहः कृशः न भवति इति कारणेन उत्पादनं वर्धयितुं सर्वाधिकं महत्त्वपूर्णम् अस्ति। यदा कृषकाः स्वक्षेत्रं वर्धयन्ति, उत्पादित सस्यस्य न्याय्यं मूल्यं प्राप्नुयुः तदा एव उत्पादनं वर्धते। डबलइञ्जिन सर्वकारः (मोदी-योगी सर्वकारः) एतयोः द्वयोः अपि ध्यानं ददाति। अधुना एव तेषां मूल्यानि प्रमुख खरीफ सस्यानां कृते केन्द्रसर्वकारेण घोषिते न्यूनतमसमर्थनमूल्ये अपि वर्धितानि सन्ति। एतेषु विभिन्नानां दालानां तैलबीजसस्यानां च एमएसपी दशके ८१ प्रतिशतात् १७२ प्रतिशतं यावत् वर्धितः अस्ति। ८१ प्रतिशतस्य न्यूनतमा वृद्धिः मूंगफलीयां, सर्वाधिकं १७२ प्रतिशतं वृद्धिः नाइजरबीजस्य च अभवत्।
एमएसपी मार्गेण उत्पादककृषकाणां कृते व्ययस्य अनुसारं न्याय्यमूल्यानि प्रदातुं सङ्गमेन कृषकान् जागरूकं कृत्वा तेषां एकरक्षेत्रं उत्पादनं च वर्धयितुं सर्वं सम्भवं समर्थनं च ददाति। देशे अद्यावधि बृहत्तमस्य अभियानस्य विकासितकृषि संकल्पाभियानस्य समये कृषकान् दालानां तिलबीजानां च उन्नतकृषेः पद्धतीनां विषये सूचितं भवति। एतत् एव न, अस्मिन् अभियाने योगी सर्वकारः प्रगतिशीलकृषकाणां मध्ये ४,५८,००० निःशुल्कमिनीकिट्स् अपि वितरिष्यति, येषु १,०५,००० किट् दाल, उराद, मूंग, तुर, १,००,००० तिल, ६,००० मूंगफली च समाविष्टाः भविष्यन्ति।
दाल-तैलबीज-मिशनम् अपि सर्वकारः चालयति। योगी सर्वकारेण स्वस्य महत्त्वाकांक्षिणी योजनायां वन डिस्ट्रिक्ट्, वन प्रोडक्ट् इत्यत्र दालानि अपि समाविष्टानि सन्ति। दालसंवर्धनार्थं योगीसर्वकारः दालग्रामयोजनां अपि चालयति। एतस्य सर्वस्य परिणामा अपि दृश्यन्ते।
अष्टवर्षेषु तैलबीजसस्यानां उत्पादनं १२८ज्ञ् वर्धितम्
राज्यसर्वकारेण प्रकाशितानां आँकडानां अनुसारं २०१६/२०१७ तमे वर्षे तैलबीजानां उत्पादनं केवलं १२.४० लक्षं मेट्रिकटनं आसीत्, यत् २०२३-२४ तमे वर्षे २०.३१ लक्षं मेट्रिकटनं यावत् वर्धितम् एषा १२८प्रतिशतं अपूर्ववृद्धिः अस्ति । दालसस्येषु अपि तथैव वृद्धिः अभवत्। दालानां तिलबीजानां च क्षेत्रफलं वर्धयितुं, उपजं च वर्धयितुं एषा प्रवृत्तिः भविष्ये अपि यूपी एग्रिज् इत्यादीनां महत्त्वाकांक्षिणां योजनानां माध्यमेन निरन्तरं भविष्यति, विश्वबैज्र्स्य साहाय्येन चालिता, बुण्डेलखण्डं पूर्वांचलं च केन्द्रे स्थापयति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 11 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 8 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 10 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page