योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि भेदभावः नास्ति-योगी

लखनऊ। दशम अन्तर्राष्ट्रीय योग दिवसोपरि सीएम योगी राजभवने योग अभ्यास कृतवान्। राज्यपालः आनन्दी बेन् पटेलः अपि तेन सह योगं कृतवान्। सी. एम. योगी उवाच- योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि विवेकः नास्ति। योगः मानवतायाः मैत्रीपूर्णः अस्ति, येन सम्पूर्णस्य मानवतायाः कल्याणस्य मार्गः प्रशस्तः भवति। यदि वयं एतेन सह सम्बद्धाः भवेम, सम्पूर्णं मानवतां च संयोजयामः तर्हि अस्माकं पूर्वजानां, धरोहरस्य च प्रति अस्माकं यथार्थः श्रद्धा भविष्यति योगी उक्तवान्- अन्तर्राष्ट्रीय योगदिवसः अस्माकं सर्वेषां कृते भारतस्य अस्याः परम्परायाः प्रति अस्माकं भक्तिं प्रकटयितुं माध्यमं जातम सीएम योगी उक्तवान्- अस्माकं सर्वेषां सौभाग्यम् अस्ति यत् योगदिवसस्य अवसरे वयं स्वधरोहरस्य स्मरणं कृत्वा भारतस्य ऋषिपरम्परायाः श्रद्धांजलिम् अर्पयामः। एषः अवसरः अस्माकं कृते देशस्य प्रसिद्धेन प्रधानमन्त्री नरेन्द्रमोदीना प्रदत्तः, यस्य दृष्टेः, प्रयत्नस्य च परिणामः अस्ति यत्अ द्यत्वे विश्वस्य प्रायः २५० देशाः अन्तर्राष्ट्रीय योग दिवसेन सह सम्बद्धाः सन्ति। अस्मात् परम्परायाः, पूर्वजानां, धरोहरस्य च अधिकः आदरः न भवितुम्अ र्हति। वयं सर्वे जानीमः यत् योगः एकं सम्पूर्णं विज्ञानम् अस्ति यत् अस्मान् शारीरिक ऊश्पेण मानसिकऊश्पेण च एकीकरोति। यदि भारतस्य ऋषि परम्परां पश्यामः, तेषां कियत् दूरदर्शिता आसीत्, ते समाजं कथं एकीकृतवन्तः, तर्हि धर्मस्य योगेन सह सम्बद्धीकरणस्य अभिनव प्रयासः कृतः। यदा वयं धर्मस्य विषये वदामः तदा धर्मस्य रुचिद्वयं दृश्यते। एकं लोके विकासाय, सुखसमृद्ध्यर्थं, जीवन
सुलभतायै कार्यं कर्तव्यम्। जन्मानन्तरं मोक्षप्राप्तिः इति द्वितीयः। अर्थात् भारतस्य ऋषि परम्परया अस्मान् सर्वेभ्यः धर्मार्थद्वयं कथितम् योगः अपि अस्मान् सर्वान् समान परम्परया सह सम्बद्धं कर्तुं कार्यं करोति। यदि शरीरं स्वस्थं भवति तर्हि मनः स्वयमेव स्वस्थं भविष्यति। योगे सर्वेषां कृते भिन्नाः अनुशासनाः सन्ति। बालः, युवा, मध्यमवयस्कः,
वृद्धः वा भवतु, सर्वे योगस्य अभ्यासं कृत्वा शारीरिकं मानसिकं च स्वस्थं स्थापयितुं शक्नुवन्ति।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page