योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि भेदभावः नास्ति-योगी

लखनऊ। दशम अन्तर्राष्ट्रीय योग दिवसोपरि सीएम योगी राजभवने योग अभ्यास कृतवान्। राज्यपालः आनन्दी बेन् पटेलः अपि तेन सह योगं कृतवान्। सी. एम. योगी उवाच- योगः सर्वेषां कृते अस्ति, तस्मिन् कोऽपि विवेकः नास्ति। योगः मानवतायाः मैत्रीपूर्णः अस्ति, येन सम्पूर्णस्य मानवतायाः कल्याणस्य मार्गः प्रशस्तः भवति। यदि वयं एतेन सह सम्बद्धाः भवेम, सम्पूर्णं मानवतां च संयोजयामः तर्हि अस्माकं पूर्वजानां, धरोहरस्य च प्रति अस्माकं यथार्थः श्रद्धा भविष्यति योगी उक्तवान्- अन्तर्राष्ट्रीय योगदिवसः अस्माकं सर्वेषां कृते भारतस्य अस्याः परम्परायाः प्रति अस्माकं भक्तिं प्रकटयितुं माध्यमं जातम सीएम योगी उक्तवान्- अस्माकं सर्वेषां सौभाग्यम् अस्ति यत् योगदिवसस्य अवसरे वयं स्वधरोहरस्य स्मरणं कृत्वा भारतस्य ऋषिपरम्परायाः श्रद्धांजलिम् अर्पयामः। एषः अवसरः अस्माकं कृते देशस्य प्रसिद्धेन प्रधानमन्त्री नरेन्द्रमोदीना प्रदत्तः, यस्य दृष्टेः, प्रयत्नस्य च परिणामः अस्ति यत्अ द्यत्वे विश्वस्य प्रायः २५० देशाः अन्तर्राष्ट्रीय योग दिवसेन सह सम्बद्धाः सन्ति। अस्मात् परम्परायाः, पूर्वजानां, धरोहरस्य च अधिकः आदरः न भवितुम्अ र्हति। वयं सर्वे जानीमः यत् योगः एकं सम्पूर्णं विज्ञानम् अस्ति यत् अस्मान् शारीरिक ऊश्पेण मानसिकऊश्पेण च एकीकरोति। यदि भारतस्य ऋषि परम्परां पश्यामः, तेषां कियत् दूरदर्शिता आसीत्, ते समाजं कथं एकीकृतवन्तः, तर्हि धर्मस्य योगेन सह सम्बद्धीकरणस्य अभिनव प्रयासः कृतः। यदा वयं धर्मस्य विषये वदामः तदा धर्मस्य रुचिद्वयं दृश्यते। एकं लोके विकासाय, सुखसमृद्ध्यर्थं, जीवन
सुलभतायै कार्यं कर्तव्यम्। जन्मानन्तरं मोक्षप्राप्तिः इति द्वितीयः। अर्थात् भारतस्य ऋषि परम्परया अस्मान् सर्वेभ्यः धर्मार्थद्वयं कथितम् योगः अपि अस्मान् सर्वान् समान परम्परया सह सम्बद्धं कर्तुं कार्यं करोति। यदि शरीरं स्वस्थं भवति तर्हि मनः स्वयमेव स्वस्थं भविष्यति। योगे सर्वेषां कृते भिन्नाः अनुशासनाः सन्ति। बालः, युवा, मध्यमवयस्कः,
वृद्धः वा भवतु, सर्वे योगस्य अभ्यासं कृत्वा शारीरिकं मानसिकं च स्वस्थं स्थापयितुं शक्नुवन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 6 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 7 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 6 views

    You cannot copy content of this page