यूपी सर्वकार: हेलिकॉप्टरतः काँवरतीर्थ यात्रीणां उपरि पुष्पवृष्टिं करिष्यति, प्रत्येकं सुविधां प्रदातुं सज्जता

लखनऊ। सावनस्य प्रथमसोमवासरात् आरभ्य शिवभक्ताः शंकराय गंगाजलं प्रदातुं आरब्धाः सन्ति। अद्यत्वे प्रत्येकस्मिन् शिवमन्दिरे शिवभक्तानां दौर्गन्धः वर्तते। एतस्मिन् समये योगी आदित्यनाथसर्वकारेण अस्मिन् समये अपि प्रतिवर्षमिव हेलिकॉप्टरेभ्यः कांवरियाभ्यः पुष्पवृष्टिः करणीयः इति निर्णयः कृतः। सर्वकारेण सर्वेषु काँवरशिबिरेषु शिवभक्तानां कृते सर्वाणि आवश्यकानि सुविधानि प्रदातव्यानि इति निर्देशः दत्तः। सूचनानुसारं मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे उच्चस्तरीयसभायां कांवरियानां कृते प्रदत्तानां सुविधानां समीक्षां कृतवान्। सः अधिकारिभ्यः स्पष्टानि निर्देशानि दत्तवान् यत् एषा पवित्रयात्रा पूर्णतया शान्तिपूर्णे, सुरक्षिते, आदरपूर्णे च वातावरणे सम्पन्नव्या। सुरक्षासम्बद्धेषु प्रत्येकस्मिन् विषये सर्वकारेण पूर्णसतर्कता, सावधानता च कर्तुं कथितम् अस्ति। काँवरयात्रामार्गेषु स्वच्छता, चिकित्सापरिचर्या, पेयजल, भोजनालयः, शौचालयः, शौचालयस्य च सम्पूर्णव्यवस्थां कर्तुं कथितम् अस्ति। काँवर-तीर्थयात्रिकाणां सुरक्षां दृष्ट्वा संवेदन शील-अत्यन्त-संवेदनशील-स्थानानां पहिचानं कृत्वा २४ घण्टाः सीसीटीवी-द्वारा एतादृशानां मार्गाणां निरीक्षणं कर्तुं निर्देशाः प्रदत्ताः सन्ति। यूपी पुलिस एतेषु मार्गेषु ड्रोन् कैमरा स्थापयित्वा निगरानीयं करिष्यति। काँवर यात्रायां उपद्रवं जनयन्तः तेषां सह कठोर रूपेण व्यवहारं कर्तुं निर्देशाः दत्ताः सन्ति। यात्रामार्गेषु जनसम्बोधन व्यवस्थायाः माध्यमेन महत्त्वपूर्ण सूचनाः प्रसारिताः भविष्यन्ति तथा च तेषां माध्यमेन शिव भजनानाम् अपि प्रसारणं भविष्यति। भाजपाप्रवक्ता एस.एन. सिंहः अमर उजाला इत्यस्मै अवदत् यत् समाजवादी पक्षस्य नेता अखिलेशयादवः यथा काँवरयात्रायाः, कांवरियाणां च व्यङ्ग्यं कृतवान्, तथैव सः हिन्दुधर्मस्य, कांवरियानां च कियत् आदरं करोति इति स्पष्टं भवति। यदुकुलस्य वंशजः इति कथयन् अखिलेश यादवः एवं प्रकारेण कांवरियानां विरुद्धं उक्तवान् इति दुर्भाग्यम् इति उक्तवान्। एस.एन.सिंहः अवदत् यत् अखिलेशयादवः कांवरियानां आलोचनां कर्तुं स्थाने अन्तर्राष्ट्रीय गणं स्थापयित्वा हिन्दुबालिकानां धर्मान्तरणस्य कुत्सितकार्यं कुर्वन् चङ्गुरबाबाविरुद्धं वक्तव्यः। परन्तु अखिलेश यादवः अधुना यावत् चाङ्गुर बाबा विरुद्धं एकमपि वचनं न उक्तवान् इति दुर्भाग्यम्। सः अवदत् यत् केवलं मतबैज्र्स्य कृते अखिलेशयादवः यदा एतादृशानां हिन्दुविरोधिनां विरुद्धं वदति तदा तस्य मुखस्य उपरि ‘अलीगढस्य बृहत् ताला’ स्थापिता भवति।
श्रावणमासस्य प्रथमसोमवासरे उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथसहिताः राज्यस्य अनेके प्रमुखनेतारः शिवभक्तानां भक्तानां च हार्दिकं शुभकामना: शुभकामनाश्च प्रकटितवन्तः। योगी आदित्यनाथः स्वस्य आधिकारिक ‘एक्स’-हन्डल-मध्ये एकस्मिन् पोस्ट्-मध्ये अवदत् यत्, ‘श्रावणमासस्य प्रथमसोमवासरे सर्वेषां शिवभक्तानाम् हार्दिकं अभिनन्दनं शुभकामनाश्च। सः पोस्ट् मध्ये अवदत् यत्, ‘अहं देवधिदेव महादेवं प्रार्थयामि यत् सः समग्रस्य जगतः भद्रं करोतु, सर्वेषां दुःखानि दूरीकृत्य पृथिव्यां सुखं, शान्तिं, समृद्धिं च प्रसारयतु। हर हर महादेव। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः ‘ इति विषये स्वस्य पोस्ट् मध्ये अवदत् यत्,’श्रावणमासस्यप्रथमसोमवासरस्यशुभ अवसरे सर्वेभ्यः भक्तेभ्यः राज्यस्य जनानां च हार्दिकं अभिवादनम्। मौर्यः अवदत्, ‘भगवान भोलेनाथस्य आशीर्वादेन सर्वं जगत् धन्यं भवतु, एषा मम प्रार्थना। हर हर महादेव।”

भारतीय जनता पार्टी (भाजपा) के प्रदेश अध्यक्ष भूपेन्द्रसिंह चौधरी ने एक पोस्ट में कहा, ‘पवित्र श्रावण मास के ‘प्रथम सोमवार’, देवदेव भगवान महादेव जी के आस्था पर राज्यवासियों के सभी भक्तों को हार्दिक अभिनन्दन शुभकामनाएं।’ चौधरी उक्तवान् ‘भगवान् शिवः कामना यत् एषः पवित्रः उत्सवः सर्वेषां जीवने सुखं, शान्तिं, समृद्धिं च आनयतु। हर-हर महादेव।’

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page