
लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रत्येकः प्रतिभाशाली ऊर्जावानः युवा स्वस्वप्नानां साकारीकरणाय यथाशक्ति प्रयत्नःकरोति। सः स्वस्थप्रतियोगितायाः प्रवर्धनार्थं कार्यं करोति। युवानां स्वप्नानां कृते मञ्चं प्रदातुं प्रत्येकस्य लोकप्रिय सर्वकारस्य दायित्वम् अस्ति। युवानः समीचीन दिशां प्रदातुं राष्ट्रनिर्माणे भागं ग्रहीतुं प्रत्येकस्य कल्याण कारी सर्वकारस्य दायित्वं भवितुमर्हति। अद्य २४३८ अभ्यर्थिनः नियुक्तिपत्राणि प्राप्नुवन्ति। अस्मिन् आंगन बाडीकेन्द्रेषु कुपोषितमातृणां नवजातानां च कृते प्रचलति पोषण अभियानस्य निरीक्षणार्थं २४२५ मुख्य सेविकाः १३ औषधविक्रेतारः च सन्ति।
मुख्यमन्त्री अद्य अत्र आयोजिते कार्यक्रमे मिशन रोज्गरस्य अन्तर्गतं चयनितानां २४२५ मुख्य सेविकानां १३ औषधविक्रेतृणां च नियुक्तिपत्राणि प्रदातुं स्वविचारं प्रकटयति स्म। सः अवदत् यत् अद्य नियुक्तिपत्रवितरणकार्यक्रमे राज्यस्य विभिन्न जिल्हेभ्यः युवानःअवसरंप्राप्तवन्तः। एतेषु आजमगढ, अमरोहा, शामली, लखनऊ, कानपुर, आगरा, गोरखपुर, वाराणसी, प्रयागराज इत्यादीनां मण्डलानां युवानां समावेशः अस्ति।एतेषु जिल्हेषु युवानां कृते पर्याप्तं संसाधनं वर्तते, परन्तु राज्यस्य दूरस्थजिल्हेषु निवसन्तः पुत्रीः, लखीमपुर खेरीमण्डलस्य दुध्वा राष्ट्रिय निकुञ्जस्य वनेषु निवसन्तः थारुजनजातेः पुत्र्यः च सफलता निष्पक्षं पारदर्शकं च उदाहरणं प्रस्तुतं करोति चयनप्रक्रिया। मुख्यमन्त्री उक्तवान् यत् राज्यस्य कन्याःचयनं प्राप्य शासनव्यवस्थायाः भागाः भवन्ति। अद्यैव उत्तरप्रदेशपुलिसमध्ये ६०,२४४ कर्मचारिणः नियुक्ताः।अस्मिन्१२,०४५कन्याः अपि अन्तर्भवन्ति। १९४७ तमे वर्षात् २०१७ वर्षपर्यन्तं राज्यपुलिसदले केवलं १० सहस्राणि महिलापुलिसकर्मचारिणः आसन्। विगत ०८ वर्षेषु ४० सहस्राधिकाः महिला पुलिस कर्मचारिणः नियुक्ताः सन्ति। मूलभूत शिक्षा विभागे ०१ लक्षं ५६ सहस्राणि शिक्षकाः नियुक्ताः सन्ति। एतेषु अधिकांशः कन्याः अपि अन्तर्भवन्ति।
मुख्यमन्त्री उक्तवान् यत् उत्तमशिक्षा प्रत्येकस्य बालस्य अधिकारः एव। विगत ०८ वर्षेषु राज्य सर्वकारेण आंगनबाडी केन्द्राणां, मूलभूत शिक्षा विभागस्य इत्यादीनां उन्नयनार्थं बहूनि कार्याणि कृतानि जर्जरविद्यालयेषु बालकानां जीवनं जोखिमे वर्तते। राज्यस्य जर्जरविद्यालयानाम् स्थानान्तरणं आवश्यकम् आसीत्। छात्र-शिक्षक-अनुपातं सम्यक् कर्तुं राष्ट्रियशिक्षानीतेः एषः भागः आसीत्। अनेके राज्याः एतत् अभियानं अग्रे नीतवन्तः। उत्तरप्रदेशः अपि एतत् अभियानं अग्रे नेष्यति इति अपेक्षा आसीत्। यदा सर्वकारः एतत् कार्यं अग्रे नीतवान् तदा जनाः अनेकविधाः दुर्भावनाः प्रसारयितुं आरब्धवन्तः। अस्मिन् विषये सर्वकारेण उक्तं यत् ये विद्यालयभवनानि सुस्थितौ सन्ति, युग्मीकरणस्य भागः भवन्ति, तेषां बालकानां कृते बाल-वाटिकाः तत्रैव चालिताः भविष्यन्ति। एतेषु बालवाटिकासु ०३ वर्षाद् ०६ वर्षपर्यन्तं बालकानां कृते पूर्वप्राथमिक शिक्षणस्य व्यवस्था भविष्यति। एतेषां सर्वेषां बालकानां कृते पोशनमिशनस्य विशेषः अभियानः चालितः भविष्यति। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्री सर्वदा वदति यत् आङ्गनवाडीभगिनीनां कार्यं मातुः यशोदाया: कार्यसदृशम् अस्ति। माता यशोदा जन्मतः ०६ वर्षपर्यन्तं श्रीकृष्णस्य पोषणं कृतवती आसीत्। नवचयनितानां मुख्यसेवकानां अपि मातृयशोदासदृशं पदं वर्तते। एतत् महत् दायित्वम् अस्ति। पुत्रकन्यायाः विवेकः न भवेत्। अस्य विषये जनान् अवगतं कर्तुं आवश्यकम्। राज्यसर्वकारेण मुख्यमन्त्री कन्यासुमङ्गलायोजना आरब्धा। एतावता २६ लक्षं कन्याः अस्याः योजनायाः सह सम्बद्धाः सन्ति। मुख्यमन्त्री सामूहिक विवाह योजनायाः माध्यमेन राज्यसर्वकारः आवश्यकतावशात् कन्याः विवाहाय एक लक्षरूप्यकाणां राशिं व्यवस्थापयति। एतावता अस्याः योजनायाः अन्तर्गतं ४ लक्षं कन्यानां विवाहः सम्पन्नः अस्ति। मातृवन्दना योजनायाः अन्तर्गतं राज्यसर्वकारेण १८३ कोटिरूप्यकाधिकं वितरणं कृतम् अस्ति। मुख्यमन्त्री उक्तवान् यत् २०१५ तमे वर्षे कृते राष्ट्रिय परिवार स्वास्थ्य सर्वक्षणस्य तुलने २०१७ तमस्य वर्षस्य अनन्तरं राज्ये विशालः सुधारः अभवत् ।२०१७ तमस्य वर्षस्य अनन्तरं प्रथमेषु ४ वर्षेषु उत्तमपरिणामेषु प्राप्तः अस्ति शुष्कत्वे। शिशुमृत्युदरः ३८, मातृमृत्युदरः १९७ इत्येव न्यूनः अभवत्।
मुख्यमन्त्री उक्तवान् यत् शीघ्रमेव आंगनबाडी केन्द्रेषु स्मार्टफोनाः प्रदत्ताः भविष्यन्ति। वास्तविक समय निरीक्षणं कुर्वन् समये एव आँकडा अपलोड् भविष्यति।एतेनबृहत्परिमाणेन सुधारात्मक परिवर्तनानि आगमिष्यन्ति, येषां वाहकाः नव चयनिताः मुख्य सेविकाः भविष्यन्ति। ते दलनायक रूपेण मार्गदर्शनं करिष्यन्ति तथा च प्रत्येकस्मिन् आंगनबाडी केन्द्रे पोषणस्यसमयेवितरणंसर्वाणिव्यवस्थानि च सुनिश्चितं करिष्यन्ति। एते समाजं अग्रे गन्तुं प्रेरयिष्यन्ति तथा च सर्वाणि सर्वकारीययोजनानां लाभं योग्यजनानाम् कृते प्रदातुं कार्यं करिष्यन्ति। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारेण १९,४२४ आंगनबाडी कार्यकर्तृणां नियुक्ति प्रक्रिया सफलतया सम्पन्ना अस्ति। अपि च ०३ सहस्राधिकाः आंगनवाडीसहायकाः आंगनवाडी कार्यकर्तृत्वेन पदोन्नतिं कृत्वा तेषां मानदं वर्धितम्। २२,२९० लघु आंगनबाडीकेन्द्राणि मुख्याङ्गनवाडी केन्द्रेषु परिणतानि सन्ति।