युद्धेन न केवलं द्वयोः देशयोः मध्ये विग्रहः भवति अपितु पारिस्थितिकीतन्त्रस्य प्रभावः अपि भवति

युद्धं केवलं प्राणहानि-सम्पत्त्याः हानिः एव सीमितं नास्ति, तस्य दुष्प्रभावाः प्राणहानि-सम्पत्त्याः हानिः अपेक्षया अधिकाः गम्भीराः भवन्ति। युद्धकाले यत् प्रकारस्य गोलाबारूदस्य रसायनिक बम्बस्य, क्षेपणास्त्रस्य, किं न च प्रयुक्तानां प्रकृतेः उपरि दूरगामी नकारात्मकः प्रभावः भवति। अद्य इजरायल-इरान्-देशयोः मध्ये युद्धविरामः अभवत् अपि च डोनाल्ड ट्रम्पः भारत-पाक-युद्धविराम इव तस्य श्रेयः गृह्णाति चेदपि आगामिनी पीढी प्रकृतिश्च युद्धस्य दूरगामी दुष्प्रभावं कस्मै अपि न क्षमिष्यति।. यद्यपि इजरायल-इजरायल-युद्धे उभौ देशौ स्वविजयस्य दावान् कुर्वन्ति तथापि युद्धं कस्यापि समस्यायाः समाधानं न भवितुम् अर्हति इति न विस्मर्तव्यं अपरपक्षे अद्यतनकाले युद्धं निर्णायकं पदं प्राप्स्यति इति वक्तुं निरर्थकं भविष्यति। इजरायल-ईरान-युद्धात् पूर्वं अस्माकं इजरायल-हमास-युद्धं, भारत-पाकिस्तानयोः मध्ये ऑपरेशन सिन्दूर्, चिरकालात् प्रचलति रूस-युक्रेन-युद्धं च अस्ति। अद्यत्वे प्रचलति युद्धेषु कश्चन अपि निर्णायकपदवीं प्राप्य न दृश्यते तथा च एतानि युद्धानि निर्णायकपदवीं प्रति नेतुम् इति वक्तुं न बुद्धिमान्। अद्यतनं युद्धं बालक्रीडा न भवति। युक्रेन-सदृशः लघुदेशः रूस-सदृशं विशालं बन्दुकं पूर्णतया साहसेन युद्धं कुर्वन् अस्ति। यदि वयं पश्यामः तर्हि अद्यत्वे जगतः स्थितिः साधु इति वक्तुं न शक्यते। एकतः युद्धसदृशाः परिस्थितयः सन्ति अपरतः विश्वस्य देशाः आतज्र्वादीनां कार्याणां सम्मुखीभवन्ति। बाङ्गलादेशे तख्तापलटः अस्माकं पुरतः अस्ति तथा च पाकिस्ताने सेनायाः औपचारिकरूपेण सत्तां ग्रहीतुं वार्ता शीघ्रं वा पश्चात् वा आगन्तुं निश्चितम् अस्ति। अन्य देशेभ्यः शरणार्थीरूपेण अमेरिकादेशम् आगताः जनाः प्रतिदिनं जीवनं कठिनं कुर्वन्ति। यूरोपीयदेशाः विशेषतः प्रâान्सदेशाः अस्य शिकाराः अभवन् । यदि वयं पश्यामः तर्हि विश्वस्य अधिकांशदेशाः अशान्तिपरिस्थितीनां सम्मुखी भवन्ति। अद्यतनकालस्य वा पुराकालस्य वा युद्धं वा पृथिव्यां चिरकालं यावत् स्वस्य चिह्नं त्यजति। युद्धं इतिहासस्य विषयः एव तिष्ठति इति वक्तुं दोषः स्यात्। युद्धकाले प्रतिदिनं कस्यचित् देशस्य विशेषस्य एतावन्तः कोटिरूप्यकाणि व्ययितानि आसन् अथवा युद्धकारणात् प्राणहानिः सह कोटिमूल्यानां सम्पत्तिः युद्धसामग्री च अपि नष्टा अभवत् इति विश्लेषणे तार्किकं वक्तुं न शक्यते। तेन सह युद्धे प्रयुक्तानां पदार्थानां विशेषतः युद्धशस्त्राणां प्रयोगात् प्रकृते कियत् प्रतिकूलप्रभावः भवति इति अकल्पनीयम्। अद्यतनयुद्धेषु कथं क्षेपणानां प्रयोगः कृतः अपरपक्षे च तेषां नाशार्थं प्रयत्नाः कृताः। एतेन न केवलं कस्मिंश्चित् प्रदेशे अपितु वायुमण्डलं पारिस्थितिकीतन्त्रं च सहितं प्रकृतौ गम्भीरः दीर्घकालीनः प्रतिकूलः प्रभावः अभवत्। बम्बस्य, गोलाकारस्य, धूमस्य, रासायनिकतत्त्वानां च उपयोगेन ग्रीनहाउस-वायुः वर्धिताः।वैश्विकतापस्य उपरि प्रत्यक्षः प्रभावः भविष्यति। एतत् वायुमण्डलस्य प्रदूषणस्य विषये अस्ति तथा च वैश्विकतापस्य विषये अस्ति, अपरपक्षे रसायनिकबम्बस्य अवशेषाणां कारणात् युद्धकारणात् च बारूदस्य वा बारूदस्य इत्यादीनां प्रयोगः, भूजलं, मृत्तिका इत्यादयः अपि प्रदूषिताः भवन्ति तथा च जलस्य प्रदूषणात् मृदाया: उर्वरता प्रभाविता भवति। तेन सह जल-भूमि-आकाश-त्रयोऽपि स्थानेषु जैवविविधता प्रभाविता भवति। वन्यजीवानां विलुप्तिः अपि च पशवः पक्षिणां च अन्यजातीनां विलुप्तता सहितं बहवः दुष्प्रभावाः दृश्यन्ते। युद्धकारणात् जीवाश्म-इन्धनस्य अति प्रयोगेन प्रदूषणं भवति तथा च प्राकृतिक संसाधनानाम् उपरि दुष्प्रभावः भवति। पारिस्थितिकी तन्त्रस्य प्रभावेण सह युद्धेन प्राणानां सम्पत्तिनां च हानिः भवति तथा च प्रकृतेः उपरि प्रतिकूलप्रभावः भवति, तथैव युद्धस्य कारणेन संसाधनानाम् नाशः, तेषां पुनर्स्थापनं, आधारभूत संरचनानां विकासः, केषाञ्चन कार्याणां च तत्क्षणमेव मरम्मतं कर्तव्यं भवति, यदा तु केषुचित् मरम्मतकार्येषु दीर्घकालं यावत् भवति एवं प्रकारेण युद्धेन न केवलं द्वयोः देशयोः मध्ये तत्कालं विग्रहः युद्धविरामः च भवति तथा च युद्धस्य प्रभावः केवलं प्राणहानिः सम्पत्ति क्षय पर्यन्तं न सीमितः भवति, युद्धस्य प्रभावः अपि केवलं युद्धग्रस्त देशेषु एव सीमितः न भवति, अपितु अधिकांशदेशाः युद्धकारणात् प्रत्यक्षतया परोक्षतया वा प्रभाविताः भवन्ति तथा च प्राकृतिकसम्पदां प्रत्यक्षतया प्रभाविताः भवन्ति। अद्यत्वे यथा विश्वग्रामस्य चर्चा भवति, वैश्विकस्य चर्चा भवति, तथैव स्पष्टं भवति यत् न केवलं युद्धरतदेशेभ्यः अपितु सम्पूर्णं विश्वं युद्धस्य तापस्य सामना कर्तव्यम् अस्ति। एतादृशे परिस्थितौ साम्राज्यवादीचिन्तनं अहज्ररं च परित्यज्य परस्परबोधेन संवादेन च समस्यायाः समाधानं महत्त्वपूर्णं भवति ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page