यमुनायां जलस्तरः न्यूनीभवितुं आरब्धः, गङ्गायाः वेगः अपि स्थगितः, पञ्चलक्षाधिकजनसंख्या संकटापन्ना

शम्भूनाथ त्रिपाठी/प्रयागराज:। वार्ताहर:। गंगा-यमुना-नगरे द्वौ दिवसौ वर्धमानेन जलेन प्रयागराज-समीपस्थेषु क्षेत्रेषु प्रायः पञ्चलक्ष जन संख्यायाः कृते गम्भीरः संकटः उत्पन्नः अस्ति। एकतः शतशः गृहाणि जलप्लावनजलेन परितः सन्ति, सहस्राणि जनाः अन्नजलसंकटस्य सामनां कुर्वन्ति । परन्तु सोमवासरे सायं किञ्चित् राहतवार्ता आगता यत् यमुनायाः जलस्तरः न्यूनः भवितुं आरब्धः, गङ्गायाः जलस्तरः स्थिरः अभवत्। इदानीं मण्डलस्य स्थितिं दृष्ट्वा डीएम इत्यस्य निर्देशानुसारं पूर्व प्राथमिकतः १२ कक्षापर्यन्तं ७ अगस्तपर्यन्तं सर्वेषु विद्यालयेषु प्रशिक्षण संस्थासु च अवकाशः घोषितः अस्ति। सोमवासरे उपसीएम केशव प्रसाद मौर्यः हेलिकॉप्टरेण बाढप्रभावित क्षेत्राणां निरीक्षणं कृत्वा राहतशिबिरद्वयं अपि गतः। एतेन सह जनप्रतिनिधिभिः अधिकारिभिः च सह एकस्मिन् सत्रे उच्चसचेतनाविधाने एव स्थातुं निर्देशाः दत्ताः। वर्षा, जलप्लावनेन च हरितशाकस्य मूल्यं क्वथनं जातम्। अधिकांशस्य हरितशाकस्य मूल्यं खुदराविक्रये प्रतिकिलोग्रामं ५० रुप्यकाधिकं यावत् वर्धितम् अस्ति। तस्मिन् एव काले गंगा-यमुना-नगरस्य जलस्तरस्य वर्धमानस्य कारणात् प्रातःकाले मण्डले २७ अधिकानि ट्रांसफार्मर्-इत्येतत् जलप्ला वनेन आहतानि, अतः पूर्वं २२ ट्रान्सफॉर्मर्-इत्येतत् डुबन्ति स्म अस्य कारणात् प्रायः २५० स्थानीयतायाः ग्रामस्य च निम्नक्षेत्रेषु अन्धकारः प्रसृतः अस्ति शिबिरेषु निवसन्तः जनाः स्वस्य पिहितगृहाणां चिन्ताम् अनुभवन्ति नेवादा, मौ कछार, मऊ सरैया, राजापुर, सदरबाजार, सीडीए पेन्शन क्षेत्र, गंगानगर, इत्यादि क्षेत्रेभ्यः प्रायः ३२० जनाः सदरबाजारस्य कैन्ट् विवाह भवने जलप्रलयस्य आश्रयस्थानं प्राप्तवन्तः। व्यवस्थायाः विषये पृष्टे सति ते वदन्ति यत् स्थितिः सन्तोषजनकः अस्ति, परन्तु तेषां गृहेषु अधिकं चिन्ता वर्तते। गृहेषु स्थापिताः मालाः नष्टाः भविष्यन्ति, अपहृताः वा भवेयुः इति भीताः सन्ति। अशोकनगरनिवासी रामपालमौर्यः कथयति यत् तस्य परिवारस्य चत्वारः सदस्याः शिबिरे आश्रयं गृहीतवन्तः। केचन सदस्याः स्वबन्धुस्थानम् गतवन्तः। गृहेषु जलप्रवेशस्य कारणेन तेषां मालस्य विनाशस्य संकटः इति चिन्तिताः सन्ति। नेवाडानगरस्य राजेश चौहानःकथयति यत् प्रशासनेन तस्य परिवारस्य त्रयाणां सदस्यैः सह द्वौ दिवसौ पूर्वं नौकायाः माध्यमेन तं निष्कासितम्। चत्वारः जनाः शिबिरे सन्ति। परन्तु ते स्वगृहस्य चिन्ताम् अनुभवन्ति। वस्तूनि नष्टानि सन्ति। सोमवासरे यदा वयं गत्वा दृष्टवन्तः तदा बहवः शिबिरे व्यवस्था अस्ति, परन्तु स्नान गृहाणि मलिनानि सन्ति। मौ कछारस्य पलतुः उक्तवान् यत् तस्य स्थानात् १०० जनाः सन्ति ये स्वगृहेषु सन्ति। अधिकारीणां निर्देशानन्तरम् अपि एतादृशाः जनाः न आगतवन्तः। इदानीं जलस्य उदये तेषांसमस्याः वर्धिताः। अपर पक्षे जिला कार्यक्रम पदाधिकारिणा शिविरस्य बालकानांमध्ये दुग्धपुटं वितरितम्।
सेतुस्थाने सेल्फीग्रहणाय, वाहनानां पार्किङ्गाय च चल्लन् निर्गतं भविष्यति-नूतने यमुनासेतु, शास्त्रीसेतु, फफामौ सेतु इत्यत्र सेल्फीग्रहणं, वाहनानां पार्किङ्गं च पुलिसैः प्रतिबन्धितम् अस्ति। तत्कर्तृणां विरुद्धं कार्यवाही करणेन सह सेतुषु गस्त्यस्य निर्देशाः अपि दत्ताः सन्ति। सेतुस्थाने सेल्फी ग्रहणाय, वाहनानां पार्किङ्गाय च चल्लन् निर्गतं भविष्यति। जलप्लावनं द्रष्टुं सेतुषु महती जनसमूहः समागतः अस्ति। रेलिंग् इत्यत्र लम्बमानाः जनाः सेल्फी गृह्णन्ति। अपरपक्षे सेतुषु निरुद्धानां बहूनां वाहनानां कारणेन यातायातस्य अपि प्रभावः भवति डीसीपी नगर अभिषेक भारती इत्यनेन उक्तं यत्, सेतुषु गस्तं कर्तुं सर्वेषां सम्बन्धित पुलिस स्थानानां प्रभारीभ्यः निर्देशः दत्तः अस्ति। सेतुषु पूर्वमेव पार्किङ्गक्षेत्रं नास्ति इति घोषितम् अस्ति। एतादृशे सति यदि कोऽपि वाहनं निक्षिपति तर्हि तेषां विरुद्धं कानूनी कार्रवाई भविष्यति। नवीनयमुनासेतुः अधिकतमः जनसमूहः जलप्रलयं द्रष्टुं नूतने यमुनासेतुषु अधिकतमः जनसमूहः समागच्छति। प्रातः एव अत्र जनसमूहः समागन्तुं आरभते । जनाः मार्गे स्ववाहनानि निक्षिपन्ति, येन यातायातस्य प्रभावः भवति । अपरपक्षे सोमवासरे केचन युवानः शास्त्रीसेतुः स्टन्ट्-करणं कुर्वन्तः दृश्यन्ते स्म । युवकाः रेलिंगम् आरोह्य गंगायां कूर्दन्ति स्म ।
हेलीपैड् इत्यत्र अपि जनाः समागच्छन्ति-जनाः जलप्रलयस्य दृश्यं मोबाईलेन गृहीत्वा सेल्फी ग्रहीतुं स्वप्राणान् जोखिमे स्थापयन्ति। यमुनाबैज्र्मार्गे बोट् क्लबस्य समीपे महाकुम्भस्य समये निर्मितस्य हेलीपैड् इत्यत्र अपि प्रतिदिनं शतशः जनाः एकत्रिताः सन्ति। विशेषं तु एतत् यत् एतत् प्रायः मग्नम् अस्ति, यद्यपि जनाः स्वप्राणान् जोखिमं कुर्वन्ति। ग्रामस्य केचन गृहाणि जलेन परितः सन्ति, ते जनाः ग्रामे एव अन्यस्य स्थाने आश्रयं कृतवन्तः इति ग्रामजनाः अवदन्। पशवः अपि अन्यत्र पालिताः सन्ति, तेषां चाराणां आवश्यकता वर्तते। यस्मिन् विषये जिलाधिकारिणा उपजिलादण्डाधिकारी फुलपुरं बाढग्रस्तजनानाम् कृते सर्वाणि खाद्यपदार्थानि अन्यानि आवश्यकानि सुविधानि च प्रदातुं मुख्यपशु चिकित्सा धिकारिणा सह वार्तालापं कृत्वा चाराणां व्यवस्थां कर्तुं निर्देशः दत्तः अस्ति। उपजिल्लादण्डाधिकारिणः अपि नौकायानेन जलेन परितः गृहाणां निरीक्षणं कर्तुं निर्देशं दत्तवान् अस्ति। तदनन्तरं डी.एम. सः जलप्रलय ग्रस्त क्षेत्रेषु जनान् मिलित्वा तेषां समस्यानां विषये पृष्टवान्, सर्वेभ्यःसम्बद्धेभ्यःअधिकारिभ्यःआवश्यकानि निर्देशानि च दत्तवान्। सः श्यामलाल इत्यादिभिः नौकायानैः सह अपि भाषितवान्, दुर्वासाघाटस्य परे पार्श्वे जलप्रलयक्षेत्रे कृषिकार्याय पशुपालनार्थं च अस्थायीरूपेण निवसतां जनानां विषये सूचनां प्राप्तवान्, यस्मिन् तस्मै कथितं यत् जनानां स्थायी निवासः सुरक्षितस्थाने अस्ति, ये च जलप्रलयक्षेत्रेअटन्तः आसन्, ते ततः निष्कासिताः। केचन जनाः अद्यापि तत्र सन्ति, परन्तु सुरक्षितस्थाने ।तेषांकृते नौकाव्यवस्था उपलभ्यते। जिलादण्डाधिकारी उपजिलादण्डाधिकारी फुलपुरं बाढपीडितजनानाम् आवश्यकानि सर्वाणि सुविधानि प्रदातुं निर्देशं दत्तवान्।

  • editor

    Related Posts

    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    अभय शुक्ल/लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन देशस्य ०५ खरब डॉलरस्य अर्थ व्यवस्थां कर्तुं लक्ष्यं निर्धारितम् अस्ति। तदनुसारं वयं उत्तरप्रदेशं ०१ खरब डॉलरस्य अर्थव्यवस्थां…

    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    नवदेहली। पाकिस्ताने आतज्र्वादीनां समूहानां विरुद्धं भारतस्य सैन्यकार्याणि ऑपरेशन सिन्दूर् इति विषये प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे एनडीए-सांसदानां कृते विस्तृतं वृत्तान्तं दत्तवान्। संसदस्य मानसूनसत्रे विपक्षस्य आग्रहेण आरब्धस्य ऑपरेशन सिन्दूरस्य विषये उष्ण विमर्शस्य अनन्तरं…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • August 5, 2025
    • 2 views
    अर्थव्यवस्थायाः विकासाय क्रियमाणानां प्रयत्नानाम् नूतनं गतिं दातुं नगरीकरणं महत्त्वपूर्णं साधनमस्ति-मुख्यमंत्री योगी आदित्यनाथ:

    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    • By editor
    • August 5, 2025
    • 2 views
    एनडीए सभायां ऑपरेशन सिन्दूरस्य प्रशंसाम् कुर्वन् पीएम मोदी उक्तवान्-विपक्षः स्वस्य क्षतिं करोति

    उत्तरकाश्यां मेघः विस्फोटः, आकस्मिकजलप्रलयेन ४ जनाः मृताः, नैकानि गृहाणि नष्टानि इति अमितशाहः पुष्करधामी इत्यनेन सह भाषितवान्

    • By editor
    • August 5, 2025
    • 2 views
    उत्तरकाश्यां मेघः विस्फोटः, आकस्मिकजलप्रलयेन ४ जनाः मृताः, नैकानि गृहाणि नष्टानि इति अमितशाहः पुष्करधामी इत्यनेन सह भाषितवान्

    पश्चिमं प्रति प्रणामस्य युगः समाप्तः, ट्रम्पस्य भापनं उपरि मोदी इत्यस्य कूटनीतिः प्रबलः भविष्यति

    • By editor
    • August 5, 2025
    • 3 views
    पश्चिमं प्रति प्रणामस्य युगः समाप्तः, ट्रम्पस्य भापनं उपरि मोदी इत्यस्य कूटनीतिः प्रबलः भविष्यति

    यमुनायां जलस्तरः न्यूनीभवितुं आरब्धः, गङ्गायाः वेगः अपि स्थगितः, पञ्चलक्षाधिकजनसंख्या संकटापन्ना

    • By editor
    • August 5, 2025
    • 3 views
    यमुनायां जलस्तरः न्यूनीभवितुं आरब्धः, गङ्गायाः वेगः अपि स्थगितः, पञ्चलक्षाधिकजनसंख्या संकटापन्ना

    अधुना लक्षपतिदीदीतः कोटिपतिदीदीपर्यन्तं मुख्यमंत्री पुष्करसिंह धामी नूतनं मिशनं प्रवर्तयति स्म, महिलानां कृते महती घोषणा

    • By editor
    • August 5, 2025
    • 3 views
    अधुना लक्षपतिदीदीतः कोटिपतिदीदीपर्यन्तं मुख्यमंत्री पुष्करसिंह धामी नूतनं मिशनं प्रवर्तयति स्म, महिलानां कृते महती घोषणा

    You cannot copy content of this page