यदा बालकाः विद्यालयं प्राप्तवन्तः तदा सीडीओ तिलकं प्रयोज्य स्वागतं कृतवान्-प्रयागराजस्य परिषद् विद्यालयेषु प्रथमदिने बालकानां स्वागतं कृतम्

प्रयागराज:। नूतनशैक्षणिकसत्रस्य प्रथमदिने यदा बालकाः परिषद्विद्यालयेषु प्राप्तवन्तः तदा तेषां शिक्षकाः विद्यालयेषु स्वागतं कृतवन्तः। अस्मिन् एव क्रमे सीडीओ हर्षिकासिंहः नगरक्षेत्रे कम्पोजिट् स्कूल आदर्श अलङ्गञ्जे नवप्रवेशितानां छात्राणां माला कृत्वा रोली, टीका इति प्रयोजयित्वा स्वागतं कृतवती। विद्यालयम् आगत्य ते प्रोत्साहिताः अभवन्। सीडीओ निःशुल्कपुस्तकानि लेखनसामग्री च वितरितवान् तथा च शिक्षकान् अभिभावकान् च यथासम्भवं छात्रान् नामाज्र्यितुं प्रेरितवान्। अद्य जुलाई १ दिनाज्रत् आरभ्य विद्यालयस्य हरितध्वजं दर्शयित्वा सीडीओ इत्यनेन विद्यालयस्य चलो अभियानस्य सभायाः ध्वजः कृतः। पर्यावरण संरक्षणस्य मातृत्वस्य च महत्त्वं दर्शयन् विद्यालयप्रांगणे ‘एक पेड माँ के नाम’ रोपयित्वा विद्यालय चलो अभियानस्य द्वितीयचरणस्य कार्यक्रमस्य सफलतापूर्वकं उद्घाटनं कृतवान् । सीडीओ हर्षिकासिंहः अवदत्, यदा विद्यालयः पुनः उद्घाट्यते तदा विद्यालयपरिसरस्य सम्यक् स्वच्छता करणीयम्, विद्यालयं सुन्दरं आकर्षकं च करणीयम्। विद्यालयपरिवारः छात्राणां स्वागतं कृत्वा उत्सव रूपं ददातु। एतादृशः कार्यक्रमः छात्राणां विद्यालयस्य शिक्षकानां च मध्ये बन्धनं निर्मास्यति, यस्य परिणामः भविष्यति यत् तेषां विद्यालये नियमितरूपेण उपस्थितिः भविष्यति तथा च शिक्षण-अध्ययन-क्रियाकलापयोः सक्रियता रुचिः च भविष्यति। विद्यालयं पुष्पपत्रैः, रङ्गोली, ध्वजैः, गुब्बारैः इत्यादिभिः अलङ्कृतं भविष्यति तथा च विद्यालयम् आगच्छन्तः बालकाः रोली-तिका प्रयोजयित्वा स्वागतं करिष्यन्ति। सः अवदत्, एतत् सुनिश्चितं कर्तव्यं यत् ६ तः १४ यावत् आयुवर्गस्य कोऽपि बालकः नामाज्र्नात् वंचितः न भवति बीएसए देवव्रतसिंह प्रतिभासिंहः अपि छात्रान् प्रोत्साहितवान्। इस अवसर पर दीप्ति श्रीवास्तव, वीरेन्द्र कनौजिया आदि उपस्थित थे। कार्यक्रमस्य संचालनम् अनुरागिणी सिंहः कृतवती।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page