
प्रयागराज:। नूतनशैक्षणिकसत्रस्य प्रथमदिने यदा बालकाः परिषद्विद्यालयेषु प्राप्तवन्तः तदा तेषां शिक्षकाः विद्यालयेषु स्वागतं कृतवन्तः। अस्मिन् एव क्रमे सीडीओ हर्षिकासिंहः नगरक्षेत्रे कम्पोजिट् स्कूल आदर्श अलङ्गञ्जे नवप्रवेशितानां छात्राणां माला कृत्वा रोली, टीका इति प्रयोजयित्वा स्वागतं कृतवती। विद्यालयम् आगत्य ते प्रोत्साहिताः अभवन्। सीडीओ निःशुल्कपुस्तकानि लेखनसामग्री च वितरितवान् तथा च शिक्षकान् अभिभावकान् च यथासम्भवं छात्रान् नामाज्र्यितुं प्रेरितवान्। अद्य जुलाई १ दिनाज्रत् आरभ्य विद्यालयस्य हरितध्वजं दर्शयित्वा सीडीओ इत्यनेन विद्यालयस्य चलो अभियानस्य सभायाः ध्वजः कृतः। पर्यावरण संरक्षणस्य मातृत्वस्य च महत्त्वं दर्शयन् विद्यालयप्रांगणे ‘एक पेड माँ के नाम’ रोपयित्वा विद्यालय चलो अभियानस्य द्वितीयचरणस्य कार्यक्रमस्य सफलतापूर्वकं उद्घाटनं कृतवान् । सीडीओ हर्षिकासिंहः अवदत्, यदा विद्यालयः पुनः उद्घाट्यते तदा विद्यालयपरिसरस्य सम्यक् स्वच्छता करणीयम्, विद्यालयं सुन्दरं आकर्षकं च करणीयम्। विद्यालयपरिवारः छात्राणां स्वागतं कृत्वा उत्सव रूपं ददातु। एतादृशः कार्यक्रमः छात्राणां विद्यालयस्य शिक्षकानां च मध्ये बन्धनं निर्मास्यति, यस्य परिणामः भविष्यति यत् तेषां विद्यालये नियमितरूपेण उपस्थितिः भविष्यति तथा च शिक्षण-अध्ययन-क्रियाकलापयोः सक्रियता रुचिः च भविष्यति। विद्यालयं पुष्पपत्रैः, रङ्गोली, ध्वजैः, गुब्बारैः इत्यादिभिः अलङ्कृतं भविष्यति तथा च विद्यालयम् आगच्छन्तः बालकाः रोली-तिका प्रयोजयित्वा स्वागतं करिष्यन्ति। सः अवदत्, एतत् सुनिश्चितं कर्तव्यं यत् ६ तः १४ यावत् आयुवर्गस्य कोऽपि बालकः नामाज्र्नात् वंचितः न भवति बीएसए देवव्रतसिंह प्रतिभासिंहः अपि छात्रान् प्रोत्साहितवान्। इस अवसर पर दीप्ति श्रीवास्तव, वीरेन्द्र कनौजिया आदि उपस्थित थे। कार्यक्रमस्य संचालनम् अनुरागिणी सिंहः कृतवती।