
देहरादून/वार्ताहर:। चारधामयात्रायां यात्रिकाणां संख्यायां न्यूनतायाः अनन्तरं अफलाइन पञ्जीकरण गणकानां संख्या न्यूनीकृता अस्ति। आईएसबीटी इत्यस्य षट् काउण्टर् बन्दाः अभवन्। पारगमन शिबिरे १६ काउण्टर् चालिताः भविष्यन्ति। हर्बर्टपुरे अपि काउण्टर् न्यूनीकृताः सन्ति। नयागांवस्य काउण्टरः बन्दः अस्ति। दिनद्वयात् अफलाइन पञ्जीकरणानां संख्या द्विसहस्राणाम् अधः न्यूनीभूता अस्ति। अस्मिन् वर्षे चर्धामयात्रा ३० एप्रिलतः आरब्धा, यात्रिकाणां धामं गन्तुं पञ्जीकरणं अनिवार्यं कृतम् अस्ति। यात्रिकाः ऑनलाइन, अफलाइन च पञ्जीकरणं कर्तुं शक्नुवन्ति। अफलाइन पञ्जीकरणार्थं विभिन्नेषु स्थानेषु काउण्टर् उद्घाटिताः सन्ति। ऋषिकेश नगरे कुलम् ३० काउण्टराणि उद्घाटितानि आसन्। अस्मिन् पारगमनशिबिरे २४ काउण्टर्, आईएसबीटी-मध्ये षट् च उद्घाटिताः। आईएसबीटी इत्यस्य काउण्टर्-इत्येतत् बन्दं कृतम् अस्ति। अधुना पारगमनशिबिरे १६ काउण्टरेषु पञ्जीकरणं भविष्यति। अधुना यावत् पञ्जीकरणार्थं२५चलदलानिनियोजितानि आसन। पञ्चपर्यन्तं न्यूनीकृतम् अस्ति। नयागांवस्य अफलाइन पञ्जीकरण काउण्टरः पिहित: अस्ति, हरबर्टपुरे तु षट् काउण्टरस्य स्थाने केवलं द्वयोः काउण्टरयोः पञ्जीकरणं भविष्यति। पारगमनशिबिरे त्रयः बृहत्, प्रायः २२ लघु तंबूः स्थापिताः सन्ति । यात्रिकाणां सीमितसंख्यायाः कारणात् एते तंबूः अपि निष्कासिताः सन्ति चारधाम यात्रा प्रबन्धन नियन्त्रण अतः केषुचित् स्थानेषु गणकाः पिधाय केषुचित् स्थानेषु न्यूनीकृताः सन्ति। ये काउण्टर् उद्घाटिताः सन्ति तेषु पूर्ववत् २४ घण्टाः पञ्जीकरणस्य सुविधा भविष्यति।आवश्यकतचेतगणकाः वर्धिताः भविष्यन्ति।