
अभय शुक्ल/लखनऊ। अन्तर्राष्ट्रीय शान्ति सुरक्षा, मानव अधिकारस्य रक्षणं, विभिन्नराष्ट्रानां मध्ये मैत्रीसम्बन्धस्थापनं च संयुक्तराष्ट्रसङ्घस्य मुख्यं उद्देश्यम् अस्ति। द्वितीयविश्वयुद्धस्य अनन्तरं १९४५ तमे वर्षे ५१ देशैः अस्य निर्माणं कृतम्। तस्य उद्देश्यं भविष्ये युद्धानि निवारयितुं वैश्विकसहकार्यस्य प्रवर्धनं च आसीत्। अद्यत्वे १९३ देशाः अस्य सदस्याः सन्ति। एतादृशं विशालं संस्थायाः आज्ञापालनं कर्तुं कोऽपि देशः सज्जः नास्ति इति भाति। सर्वेषां स्वकीया धुनः भवति। संयुक्तराष्ट्रसङ्घः केवलं प्रेक्षकः एव अभवत्। इजरायल-हमास-युद्धं प्रायः एकवर्षं अष्टमासान् यावत् प्रचलति। अधुना इजरायल्-देशः इरान्-देशे आक्रमणं कृतवान् अस्ति। इजरायल-ईरान-युद्धे बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः क्रियते रूस-युक्रेन-युद्धं चतुर्थांशवर्षद्वयं यावत् प्रचलति। अफगानिस्तानदेशे तालिबान्-सङ्घस्य विनाशः समग्रः विश्वः दृष्ट। संयुक्तराष्ट्रसङ्घः मानवजीवनस्य विनाशं पश्यति। असहायः उपविष्टः अस्ति। मानवजीवनस्य विनाशं निवारयितुं किमपि कर्तुं असमर्थः अस्ति अस्य भूमिका शून्या अभवत्। एतादृशे सति प्रश्नः उत्पद्यते यत् यदा संयुक्तराष्ट्रसङ्घः किमपि कर्तुं न शक्नोति तदा कः देशः तत् स्वीकुर्वितुं सज्जः नास्ति। यदि तस्य युद्धं निवारयितुं सामर्थ्यं नास्ति तर्हि तस्य न्याय्यता का किमर्थं विश्वस्य देशाः एतत् श्वेतगजं पालयन्ति किमर्थं तस्य व्ययम् वहन्ति किमर्थं न विलीयते हमास-इजरायल-युद्धं एकवर्षं अष्टमासान् यावत् प्रचलति। प्रायः सार्धवर्षपूर्वं संयुक्तराष्ट्रसङ्घस्य हमास-इजरायल-युद्धस्य निवारणार्थं प्रयत्नाः कृताः। संकल्पं पारयितुं बहवः प्रयत्नाः अभवन्, परन्तु वीटो-शक्तियुक्तानां देशानाम् बाधायाः कारणात् किमपि कर्तुं न शक्यतेस्म।
पश्चात् संयुक्तराष्ट्र सङ्घस्य महासभा अस्य युद्धस्य निवारणार्थं सर्वसम्मत्या संकल्पं स्वीकृतवती, परन्तु इजरायल्-देशः तत् स्वीकुर्वितुं न अस्वीकृतवान्। किं भवितुम् अर्हति स्म यत् हमासः इजरायल्-देशे आक्रमणं कृतवान् इति संकल्पः भवितुम् अर्हति स्म, इजरायल्-देशस्य हानिः क्षतिपूर्तिं कर्तव्यम् इति। इजरायलस्य बन्दिनः मुक्ताः भवेयुः। भविष्ये हमासः एतादृशं कार्यं कर्तुं साहसं कर्तुं न शक्नोति इति अपि प्रावधानं भवितुमर्हति स्म। सर्वे इच्छन्ति यत् इजरायल् युद्धं स्थगयतु। हमासः प्रथमं इजरायलस्य बन्दीनां मुक्तिं कुर्यात् इति कोऽपि उपक्रमं न करोति। इजरायल-आक्रमणेषु बालकानां महिलानां च मृत्योः चर्चा अस्ति। मुख्यःविषयः पृष्ठतःत्यक्तः अस्ति। अधुनाएषा सर्वा वार्ता स्थगितवती अस्ति। इजरायल् तत् स्वीकुर्वितुं न गच्छति इति स्पष्टम्। इजरायल्-देशे हमास-आक्रमणेषु यथा बालकाः महिलाः च हताः, तेषां कण्ठाः कटिताः। तस्य उल्लेखः कुत्रापि नास्ति। एतादृशः द्विगुणः केवलं जगतः विघटनं करिष्यति, न निवारयिष्यति। रूस-युक्रेन-युद्धं विगतवर्षत्रयचतुर्मासान् यावत् प्रचलति। अस्मिन् युद्धे ये उभयोः देशयोः सैनिकाः मृताः, क्षतिग्रस्ताः च अभवन्, तेषां संख्या पञ्चलक्षं यावत् अस्ति। रूसः युक्रेनदेशः वा स्वसैनिकानाम् मृत्योः विषये किमपि न वदन्ति। २०२५ तमस्य वर्षस्य जूनमासस्य ण्एघ्ए इत्यस्य अनुमानानुसारं रूस-युक्रेन-युद्धे प्रायः २५०,००० रूसीसैनिकाः मृताः। सार्धसप्तलक्षाः गम्भीररूपेण घातिताः सन्ति। युक्रेनदेशस्य पक्षतः २०२५ तमस्य वर्षस्य मे-मासस्य २१ दिनाज्र्पर्यन्तं ७०,९३५ युक्रेन-सैनिकाः मृताःसन्तिजून २०२५ अनुमानम् कुलम् ४००,००० जनाः मृताः (येषु ६० सहस्रतः १ लक्षं यावत् मृताः ३००–३४० सहस्राणि च क्षतिग्रस्ताः) युक्रेनदेशस्य आधिकारिकाःआँकडा:४३,०००जनाःमृताः, ३,७०,०००जनाःघातिताः च इति वदन्ति। यूएनएच सीआर-अनुसारं प्रायः एककोटी ६ लक्षं युक्रेन देशिनः विस्थापिताः अभवन्। देशस्य अन्तः ३७ लक्षं जनाः, विदेशेषु ६९ लक्षं जनाः विस्थापिताः। संयुक्तराष्ट्रसङ्घस्य अनुसारं युक्रेनदेशे प्रायः १३,१३४ नागरिकाः मृताः (२०२५ पर्यन्तं सत्यापिताः); २०२२–२०२४ तमे वर्षे मान्यताप्राप्ताः कुलनागरिकमृत्युः ५०,००० पर्यन्तं भवितुम् अर्हति । अपरपक्षे इजरायल-हमास-सङ्घर्षे ८३१ इजरायल-सैनिकाः मृताः, ५,६१७ घातिताः च। ९२४ नागरिकाः मृताः, १४,००० तः अधिकाः घातिताः। २०,००० तः अधिकाः हमास/गाजा-उग्रवादिनः मृताः । (आहतानाम् सटीकदत्तांशः उपलब्धः नास्ति) गाजादेशस्य ५५,००० तः अधिकाः महिलाः बालकाः च मृताः।एतत् सर्वं कृत्वा अपि संयुक्तराष्ट्रसङ्घः एतत् युद्धं निवारयितुं न शक्तवान्। न च तत् निवारयितुं समर्थः। अनेन युद्धेन उभयोः देशयोः विकासः स्थगितः अस्ति। मानवकल्याणार्थं भवनानि, सेतुः, विद्यालयाः, उद्योगाः च भग्नावशेषाः अभवन्। अस्य युद्धस्य कारणात् विश्वस्य अन्य देशेभ्यः धान्यस्य आपूर्तिः स्थगितवती अस्ति। अस्य कारणात् सम्पूर्णे विश्वे महङ्गानि वर्धन्ते। अधुना एव युक्रेनदेशेन रूसदेशे महत् आक्रमणं कृतम्। अस्य कारणेन रूसदेशस्य महती हानिः अभवत्। अनेकानि आधुनिकयुद्धविमानानि नष्टानि अभवन्। रूसदेशः अपि तस्य प्रतिक्रियाम् अददात्। यथा रूसः युद्धं करोति, मित्राणि देशाः युक्रेनदेशस्य मौनेन साहाय्यं कुर्वन्ति, तथैव दृश्यते यत् रूसः कदापि क्रोधेन परमाणु-आक्रमणं कर्तुं शक्नोति। परन्तु एतस्य विषये कोऽपि चिन्तितः नास्ति। हमास-इजरायल-युद्धस्य मध्ये हौथी-विद्रोहिणः इजरायल्-देशे क्षेपणास्त्रैः आक्रमणंकृतवन्तः।इजरायलसमर्थकदेशानां मालवाहक जहाजेषु क्षेपणास्त्राः प्रक्षिप्ताः। एतत् सर्वं कृत्वा अपि संयुक्तराष्ट्रसङ्घः न जागरितः।अद्य संयुक्त राष्ट्र सङ्घस्य महासभा केषाञ्चन देशानाम् हस्ते कठ पुतली अभवत्। अन्ये देशाः स्वशक्तिं न च स्व क्षमताम् उपयोक्तुं शक्नुवन्ति। संयुक्तराष्ट्रसङ्घस्य महासभायाः निर्माणस्य महत्त्वपूर्णं उद्देश्यं विश्वे शान्तिस्थापनम् अस्ति। अद्यतनं स्थितिं पश्यन् इदं स्वस्य बृहत्तमस्य कार्यस्य उत्तरदायित्वं निर्वहितुं समर्थं नास्ति इति भासते। पञ्च वीटोशक्तिदेशाः स्वेच्छया नृत्यं कुर्वन्ति। संयुक्तराष्ट्रसङ्घस्य महासभा तेषां एकतां विना किमपि कर्तुं न शक्नोति। एते पञ्च वीटोशक्ति देशाः स्वयमेव शिबिरेषु विभक्ताः सन्ति। एतादृशे सति सर्वसम्मत्या संकल्पः करणं असम्भवं जातम्। अधुना म्यान्मारदेशे सेनायाः अत्याचाराः दृष्टाः। चीन देशे उइघुरमुसलमानानां उपरि अत्याचाराः सुप्रसिद्धाः सन्ति। पाकिस्तानदेशः आतज्र्वादस्य प्रचारं करोति इति समग्रं विश्वं जानाति। पुलवामा-घटनायाः अनन्तरं भारतेन पाकिस्ताने आतज्र्वादीनां आधारेषु क्षेपणास्त्रैः आक्रमणं कृतम्। पाकिस्तानस्य प्रतिक्रियारूपेण चतुर्दिनानि यावत् युद्धं अचलत् ततः स्थगितम्। तस्य निवारणार्थं संयुक्तराष्ट्रसङ्घः किमपि कर्तुं न शक्तवान्। तालिबान्-सङ्घस्य कब्जायाः अनन्तरं अफगानिस्तानस्य विनाशः विश्वे दृष्टः। सर्वं जगत् पश्यति स्म। न कश्चित् किमपि कर्तुं शक्नोति स्म । अद्य आतज्र्वादः समग्रस्य विश्वस्य कृते महती समस्या अस्ति। सर्वे जानन्ति यत् के देशाः तस्य पोषणंकुर्वन्ति। अस्य आतज्र्वादस्य समाप्त्यर्थं कोऽपि संयुक्तप्रयत्नाः न क्रियन्ते। यदा यदा अस्मिन् विषये कोऽपि प्रस्तावः आगच्छति तदा पञ्चसु वीटो-शक्तिदा दासु एकः तस्य प्रस्तावस्य वीटो-करणं करोति।
इजरायल्, हमास, इराक् च यथा युद्धं कुर्वन्ति। अमेरिका इजरायलस्य पृष्ठतः स्थिता अस्ति। मित्र राष्ट्राणि युक्रेनदेशस्य पृष्ठतः सन्ति। एतादृशे सति विश्वस्य कदापि तृतीयविश्वयुद्धस्य सामना कर्तव्यः भवेत्। अद्य संयुक्तराष्ट ्रसङ्घस्य महासभायाः उपयोगितायाः विषये चिन्तनस्य आवश्यकता वर्तते। तत् उपयोगी भवतु इति कार्यं कर्तव्यम्। एकः संरचना निर्मातव्या यथा एकः देशः अन्यस्य देशस्य साहाय्यं करोति। तया सह विपत्तौ तिष्ठति, तस्य रक्षणं कर्तुं शक्नोति। न भवितुमर्हति यत् वयं केवलं आपदासमये तमाशां पश्यामः। यदि विश्वस्य सर्वे देशाः समानाः सन्ति तर्हि विश्वस्य पञ्चदेशेभ्यः एव वीटो-शक्तिं प्राप्तुं किमर्थं अधिकारः अस्ति ? किमर्थं ते केवलं समग्रं जगत् आधिपत्यं कुर्वन्ति ? एतत् चिन्तनीयम्। संयुक्तराष्ट्रे तानाशाही न प्रयोज्यः, यत् कस्यचित् व्यक्तिविशेषस्य निर्णयः अन्तिमः भविष्यति इति । कः कस्यापि निर्णयस्य निवारणं कर्तुं शक्नोति। अद्यतनस्थितौ सामूहिकतावर्धनस्य, सामूहिकनिर्णयानां अनुसरणस्य, सामूहिकविकासस्य विषये चिन्तनस्य महती आवश्यकता वर्तते। तथा च विश्वस्य एतादृशस्य संगठनस्य आवश्यकता वर्तते यत् समग्रविश्वस्य शान्तिस्थापनार्थं निष्पक्षतया तटस्थतया च कार्यं कर्तुं शक्नोति। एतादृशस्य संस्थायाः आवश्यकता नास्ति यस्मिन् केवलं चतुर्णां पञ्चानां वा बृहत्पुरुषाणां निर्णयाः एव अनुसृताः भवन्ति । सर्वं जगत् मौनम् असहायं लुण्ठितं च तिष्ठेत्।