मौसमविभागेन उत्तराखण्डस्य चतुर्षु मण्डलेषु प्रचण्डवृष्टिः सचेतना निर्गता अस्ति, पर्वतीय क्षेत्रेषु केषुचित् भागेषु प्रचण्डवृष्टेः सम्भावना वर्तते

देहरादून/वार्ताहर:। मौसमविभागेन राज्यस्य चतुर्षु मण्डलेषु प्रचण्डवृष्टेः अलर्टः जारीकृतः। मौसम विभागस्य अनुसारं राज्यस्य पर्वतप्रदेशेषु केषुचित् स्थानेषु प्रचण्डवृष्टेः सम्भावना वर्तते। अस्य कृते पीतवर्णीयसचेतना जारीकृता अस्ति। मंगलवासरे केषुचित् स्थानेषु विशेषतः चमोली, बागेश्वर, नैनीताल, रुद्रप्रयाग च जिल्हेषु अत्यधिकवृष्टिः सम्भावना वर्तते। यदा तु अन्येषु मण्डलेषु प्रचण्डवायु विद्युत प्रकोपस्य चेतावनी जारीकृता अस्ति। मौसम विभागेन निर्गतपूर्वसूचनानुसारं राज्ये १७ जूनतः २२ जूनपर्यन्तं वर्षाणां चेतावनी जारीकृता अस्ति।केषुचित् स्थानेषु विशेषतः पर्वतीयजिल्हेषु अत्यधिकवृष्टिः भवितुम् अर्हति। एतदतिरिक्तं राज्यस्य केषुचित् मण्डलेषु विद्युत प्रकोपस्य, गर्जनेन सह प्रचण्डवायुस्य च सचेतना जारीकृता अस्ति। नदीनां, नद्यः च तटे निवसन्तः जनाः सजगः भवन्तु इति मौसमविदः सल्लाहं दत्तवन्तः। वस्तुतः राज्ये जूनमासस्य १० दिनाज्रत् आरभ्य व्यत्यस्तवृष्टिः प्रचलति ।यद्यपि एषा मानसून पूर्ववृष्ट्या समतल क्षेत्रेषु तापात् जनानां कृते राहतं प्राप्तवती तथापि पर्वत प्रदेशेषु वर्षा क्लेशान् वर्धयति। मौसमविभागेन जूनमासस्य २२ दिनाज्र् पर्यन्तं राज्ये मौसमे परिवर्तनं भविष्यति इति पूर्वानुमानं कृतम् अस्ति। अन्तरे राज्ये मानसूनः अपि ठोकति इति मौसम विभागः कथयति, अतः केषुचित् स्थानेषु प्रचण्डवृष्टिः भवितुम् अर्हति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page