
देहरादून/वार्ताहर:। मौसमविभागेन राज्यस्य चतुर्षु मण्डलेषु प्रचण्डवृष्टेः अलर्टः जारीकृतः। मौसम विभागस्य अनुसारं राज्यस्य पर्वतप्रदेशेषु केषुचित् स्थानेषु प्रचण्डवृष्टेः सम्भावना वर्तते। अस्य कृते पीतवर्णीयसचेतना जारीकृता अस्ति। मंगलवासरे केषुचित् स्थानेषु विशेषतः चमोली, बागेश्वर, नैनीताल, रुद्रप्रयाग च जिल्हेषु अत्यधिकवृष्टिः सम्भावना वर्तते। यदा तु अन्येषु मण्डलेषु प्रचण्डवायु विद्युत प्रकोपस्य चेतावनी जारीकृता अस्ति। मौसम विभागेन निर्गतपूर्वसूचनानुसारं राज्ये १७ जूनतः २२ जूनपर्यन्तं वर्षाणां चेतावनी जारीकृता अस्ति।केषुचित् स्थानेषु विशेषतः पर्वतीयजिल्हेषु अत्यधिकवृष्टिः भवितुम् अर्हति। एतदतिरिक्तं राज्यस्य केषुचित् मण्डलेषु विद्युत प्रकोपस्य, गर्जनेन सह प्रचण्डवायुस्य च सचेतना जारीकृता अस्ति। नदीनां, नद्यः च तटे निवसन्तः जनाः सजगः भवन्तु इति मौसमविदः सल्लाहं दत्तवन्तः। वस्तुतः राज्ये जूनमासस्य १० दिनाज्रत् आरभ्य व्यत्यस्तवृष्टिः प्रचलति ।यद्यपि एषा मानसून पूर्ववृष्ट्या समतल क्षेत्रेषु तापात् जनानां कृते राहतं प्राप्तवती तथापि पर्वत प्रदेशेषु वर्षा क्लेशान् वर्धयति। मौसमविभागेन जूनमासस्य २२ दिनाज्र् पर्यन्तं राज्ये मौसमे परिवर्तनं भविष्यति इति पूर्वानुमानं कृतम् अस्ति। अन्तरे राज्ये मानसूनः अपि ठोकति इति मौसम विभागः कथयति, अतः केषुचित् स्थानेषु प्रचण्डवृष्टिः भवितुम् अर्हति।