
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे पश्चिम बङ्गस्यदुर्गापुरे५४००कोटिरूप्यकाणांविकासपरियोजनानां उद्घाटनं कृत्वा शिलान्यासं कृतवान्। अस्मिन् काले ममता बनर्जी-सर्वकारे अपि आक्रमणं कृतवान्। सः अवदत् यत् बङ्गदेशे कोऽपि निवेशकः न आगच्छति। अत्र विकासः स्थगितः अस्ति। टीएमसी-संस्थायाः ‘गुण्डा-करस्य’ कारणेन निवेशकाः राज्यं आगन्तुं भीताः इति अपि सः अवदत्। एतादृशी भ्रष्टा भयराजनीतिः बङ्गालस्य आर्थिकप्रगतिः स्थगितवती, युवानः रोजगारात् वंचिताः च अभवन। अस्मिन् सभायां पीएम दुर्गापुरस्य कृते अवदत् यत् एतत् न केवलं इस्पात नगरम्, अपितु भारतस्य श्रमशक्तेः प्रमुखं केन्द्रम् अपि अस्ति। एताभिः परियोजनाभिः क्षेत्रस्य सम्पर्कः वर्धते,गैस-आधारित-यानस्य अपि सुदृढीकरणं भविष्यति इति पीएम-महोदयः अवदत्। जनसभायां पीएम मोदी उक्तवान् यत् एताः उपक्रमाः भारतस्य विकासाय महत्त्वपूर्णाः सोपानाः सन्ति। अस्माभिः बङ्गदेशं अस्मात् दुष्टचरणात् बहिः नेतव्यं, अद्यत्वे अत्र ये परियोजनाः आरब्धाः ते अस्य प्रतीकाः सन्ति।
विकसितराष्ट्रं कर्तुं मूलमन्त्रत्रयं दत्तवान्-प्रधानमन्त्री मोदी उक्तवान् यत् अद्य समग्रः देशः एकेन लक्ष्येण अग्रे गच्छति। अस्मिन् कालखण्डे सः २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं मूलभूतमन्त्रत्रयं अपि दत्तवान् तथा च एतस्य एकमात्रं मार्गं विकासद्वारा सशक्तिकरणं,रोजगारद्वारास्वनिर्भरता, संवेदन शीलतायाः माध्यमेन सुशासनं च इति अवदत्। एतेषु त्रयेषु मूलमन्त्रेषु कार्यं कुर्वन् सर्वकारः देशस्य प्रत्येकस्मिन् कोणे विकासं नयति। पश्चिमबङ्गस्य कृते भाजपा बृहत् स्वप्नाः दृष्टवती अस्ति। वयं समृद्धं पश्चिमबङ्गं कर्तुम् इच्छामः।एताःसर्वाःपरियोजनाःअस्य्स्वप्नस्य साकारीकरणस्य प्रयासः एव दुर्गापुर-रघुनाथपुरयोः कारखानानां कृते नवीनं प्रौद्योगिकी पीएम मोदी इत्यनेन उक्तं यत् दुर्गापुर-रघुनाथपुरयोः कारखानेषु नूतन प्रौद्योगिक्या सह कार्यं क्रियते। एतेषां यूनिट्-उन्नयनार्थं १५०० कोटिरूप्यकाणां निवेशः कृतः अस्ति अनेन उत्पादनं वर्धयिष्यति, स्थानीय जनानाम् कृते रोजगारस्य अवसराः अपि सृज्यन्ते इति सः अवदत्। अस्य विकासाय पश्चिमबङ्गस्य जनान् अपि अभिनन्दनं कृतवान्।
बङ्गालस्य युवानः प्रवासं कर्तुं बाध्यन्ते-अस्मिन् काले पीएम इत्ययं अपि अवदत् यत् अद्य बङ्गालदेशः स्वस्य दुर्गतिचरणं गच्छति। एकः समयः आसीत् यदा देशस्यसर्वेभ्यदेशेभ्यः जनाः रोजगारार्थं अत्र आगच्छन्ति स्म, परन्तु अद्यत्वे स्थितिः सर्वथा विपर्ययः अभवत्। पश्चिम बङ्गस्य युवानः प्रवासं कर्तुं बाध्यन्ते। तेषां लघु कार्यार्थमपि अन्यराज्येषु गन्तव्यम् अस्ति। बङ्गदेशः विकासं इच्छति, यदि भाजपा सत्तां प्राप्नोति तर्हि बङ्गलदेशः विकासस्य गतिं प्राप्स्यति। अत्रत्याः युवानः रोजगारं प्राप्नुयुः। गैस-आधारित-संपर्कस्य प्रचारः प्रधान मन्त्रिणा उक्तं यत् विगतदशवर्षेषु देशे गैससंपर्क क्षेत्रे अपूर्वं कार्यं कृतम् अस्ति। अद्यत्वे एलपीजी-सिलिण्डर्-इत्येतत् प्रत्येकं गृहं प्राप्तम्, एषा उपलब्धिः सम्पूर्णे विश्वे प्रशंसिता अस्ति। अस्मिन् पश्चिमबङ्गसहितेषु षट् पूर्वीय राज्येषु गैसपाइपलाइनाः स्थापिताः सन्ति, येन उद्योगे परिवहन क्षेत्रे च नूतना ऊर्जा आगमिष्यति। आधारभूत संरचना विकासस्य आधारः इति मन्यते स्म पीएम मोदी उक्तवान् यत् भारतस्य परिवर्तनशीलस्य आधारभूत संरचनायाः कारणात् अद्य विश्वे भारतस्य विकासस्य विषये चर्चां कुर्वन् अस्ति। मार्गः, रेलमार्गः, गैसः, विमान स्थानकम् इत्यादिषु आधारभूत संरचनेषु ये परिवर्तनाः भवन्ति ते’विकसित भारतस्य’ आधारं स्थापयन्ति। एतेषां परियोजनानां माध्यमेनदुर्गापुरे अपि नूतनयुगस्य आरम्भः भवति येन जनानां जीवनं सुलभं भविष्यति।रोजगारस्य अवसराः च वर्धिताः भविष्यन्ति। बङ्गदेशे रेलमार्गेण औद्योगिकसंपर्कस्य सुधारं प्रवर्धयन् प्रधानमन्त्री मोदी पुरुलियानगरे ३९० कोटिरूप्यकाणां व्ययेन ३६ कि.मी.दीर्घस्यपुरुलिया-कोत्शिला-रेलमार्गस्य दुगुणीकरण परियोजनायाः अपि ध्वजं कृतवान्। एतेन जमशेदपुर-बोकारो-धनबादयोः उद्योगानां रांची-कोलकाता-नगरयोः सह रेल-संपर्कः सुदृढः भविष्यति। मालवाहनानां प्रत्यक्षगतिः भविष्यति, येन समयस्य अपि रक्षणं भविष्यति। प्रधानमन्त्रिणा मोदी पश्चिमबुर्दवानस्य तोपसी-पाण्डबेश्वरयोः सेतुभारतम् कार्यक्रमस्य अन्तर्गतं ३८० कोटिरूप्यकाणां व्ययेन निर्मितयोः रोड ओवर सेतुयोः उद्घाटनं कृतवान्। एतेन संपर्कस्य उन्नतिः भविष्यति तथा च रेलमार्गेषु दुर्घटनानिवारणे अपि सहायता भविष्यति। बङ्गालस्य पश्चिमबुर्दवानमण्डलस्य दुर्गापुरे ६ वर्षेभ्यः परं पीएम मोदी इत्यस्य द्वितीया रैली अस्ति। ततः पूर्वं सः प्रथमवारं २ फरवरी २०१९ दिनाङ्के दुर्गापुरं गतवान्।अस्मिन् दिने पीएम मोदी पश्चिमबङ्गदेशे भाजपायाः लोकसभानिर्वाचनप्रचारस्य आरम्भं कृतवान्। दुर्गापुरस्य नेहरू-क्रीडाङ्गणे अपि विशालं जनसभां सम्बोधितवान् ।