
नवदेहली। तियानजिन् नगरे भवितुं शक्नुवन्तः एससीओ शिखरसम्मेलनस्य समये प्रधानमन्त्री नरेन्द्र मोदी चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग च अगस्त मासस्य ३१ दिनाङ्के मिलितवन्तौ। २०२० तमे वर्षे गलवान-सङ्घर्षस्य अनन्तरं द्वयोः नेतारयोः एषा द्वितीया औपचारिक समागमः भविष्यति। मोदी-जिनपिङ्गयोः अन्तिमवारं गतवर्षस्य अक्टोबर्-मासे ब्रिक्स-शिखरसम्मेलनस्य समये रूसस्य कजान्-नगरे मिलितवन्तौ। तदनन्तरं भारत-चीनयोः सीमाविवादस्य वार्तायां निराकरणाय सम्झौता अभवत्। अस्मिन् भ्रमणकाले पीएम मोदी रूसस्य राष्ट्रपतिःव्लादिमीर् पुटिन्,जिनपिङ्ग इत्येतस्मात् अपि च मध्य एशियायाः अनेकेषां देशानाम् नेतारं च मिलति। मोदी-जिनपिंग-समागमे पुनः एकवारं सीमाविवादस्य चर्चा भवितुं शक्नोति। एससीओ शिखर सम्मेलनस्य आयोजनं चीनदेशे अगस्त मासस्य ३१ दिनाज्रत् सेप्टेम्बरमासस्य १ दिनाज्र्पर्यन्तं भविष्यति। २० तः अधिकानां देशानाम् नेतारः अस्मिन् भागं ग्रहीतुं गच्छन्ति। जयशंकरः गतमासे चीनदेशं गतःगतमासे विदेशमन्त्री एस.जयशज्र्रः चीनदेशं गतः, तत्र सः राष्ट्रपतिः शी जिनपिङ्ग्, विदेशमन्त्री वाङ्ग यी च मिलितवान्। जयशंकरः जलसम्पदां आँकडानां साझेदारी, व्यापारप्रतिबन्धाः, एलएसी-सम्बद्धानां तनावानां न्यूनीकरणं, आतज्र्वादस्य, अतिवादस्य च विरुद्धं कठोरं स्थापनम् इत्यादीनां विषयाणां विषये चर्चां कृतवान्। मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् सत्रे मोदी-महोदयस्य चीन-भ्रमणस्य मार्गचित्रं सज्जीकृतम्। मोदी-जिनपिङ्गयोः अन्तिमवारं रूसदेशे मिलनं जातम् मोदी-जिनपिङ्गयोः अन्तिमवारं २०२४ तमे वर्षे अक्टोबर्-मासे रूसदेशस्य कजान्-नगरे ब्रिक्स-शिखरसम्मेलनस्य समये मिलितवन्तौ । अस्मिन् काले द्वयोः मध्ये द्विपक्षीयवार्ता अपि अभवत् ५० निमेषात्मके वार्तालापे पीएम मोदी उक्तवान् आसीत् यत् ‘सीमायां शान्तिं स्थिरतां च निर्वाहयितुम् अस्माकं प्राथमिकता भवितुमर्हति।’ परस्परविश्वासः, परस्पर सम्मानः, परस्परसंवेदनशीलता च अस्माकं सम्बन्धानां आधारः एव तिष्ठेत्। पीएम मोदी इत्यस्य चीनदेशस्य एषा यात्रा तस्मिन् समये भवति यदा सम्पूर्णं विश्वं अमेरिकीराष्ट्रपति ट्रम्पस्य शुल्कनीतिभिः सह संघर्षं कुर्वन् अस्ति। ट्रम्पः रूसस्य तैलस्य, शस्त्रस्य च क्रयणस्य कारणेन भारते २५प्रतिशतं शुल्कं आरोपयितुं घोषितवान्। चीनदेशस्य पश्चात् विश्वे रूसीतैलस्य बृहत्तमः क्रेता भारतः अस्ति। भारतं प्रतिदिनं रूसदेशात् १७.८ लक्षं बैरल् कच्चा तैलं क्रीणाति। जिनपिङ्गः २०१९ तमे वर्षे भारतस्य भ्रमणं कृतवान् शी जिनपिङ्ग् अन्तिमवारं २०१९ तमे वर्षे भारतं गतः।ततः तमिलनाडुराज्यस्य महाबलीपुरे तौ नेतारौमिलितवन्तौभारत-चीन-सम्बन्धानां सुदृढीकरणाय, परस्पर-मतभेदानाम् प्रबन्धनाय च एषा यात्रा महत्त्वपूर्णं सोपानम् आसीत। सीमायां शान्तिं स्थिरतां च निर्वाहयितुम् अपि द्वयोः नेतारयोः सहमतिः अभवत्। शङ्घाईसहकारसङ्गठनम् चीन, रूस, कजाकिस्तान, किर्गिस्तान, ताजिकिस्तान, उज्बेकिस्तान च देशैः २००१ तमे वर्षे स्थापितं क्षेत्रीयं अन्तर्राष्ट्रीयं संस्था अस्ति। पश्चात् भारतं पाकिस्तानं च २०१७ तमे वर्षे तस्मिन् सम्मिलितौ इरान् अपि २०२३ तमे वर्षे तस्य सदस्यः अभवत् सदस्य देशेषु सुरक्षां, आर्थिकं, राजनैतिकं च सहकार्यं वर्धयितुं एससीओ-संस्थायाः उद्देश्यम् अस्ति। आतज्र्वादः, अतिवादः, मादक द्रव्य व्यापारः, साइबर अपराधः च इत्यादिषु विषयेषु एषा संस्था साधारण नीतिं निर्माति।