
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी द्विदिवसीययात्रायै रविवासरे साइप्रस्नगरम् आगतः। राष्ट्रपतिःनिकोस् क्रिस्टोडौलिडेस् विमानस्थानके लालकालीनम् आवर्त्य तस्य स्वागतं कृतवान्। तदनन्तरं मोदी साइप्रस्-देशस्य लिमासोल्-नगरंगतः।सःहोटेलस्य बहिः भारतीयसमुदायेन सह मिलितवान्। सः बालकान् लाडयति स्म। भारत माता की जय इति नारा अपि उद्धृतवान् द्वयोः देशयोः व्यापारस्य प्रवर्धनार्थं मोदी-साइप्रस्-राष्ट्रपतियोः मध्ये एकः समागमः अभवत्। मोदी उक्तवान्-साइप्रस्-देशे बहवः भारतीय कम्पनयः सन्ति। इदं यूरोपस्य प्रवेशद्वार रूपेण दृश्यते। अस्माकं विश्वसनीयः भागीदारः अस्ति।
भारत-साइप्रस्-सीईओ-मञ्चं सम्बोधयन् पीएम नरेन्द्रमोदी अवदत् यत्, ‘अस्मिन् वर्षे अन्ते यावत् भारतस्य यूरोपीयसङ्घस्य च मध्ये मुक्तव्यापारसम्झौतां कर्तुं वयं प्रतिबद्धाः स्मः। मोदी रविवासरे ३ देशेषु ४ दिवसीययात्रायै प्रस्थितवान्। जूनमासस्य १६ दिनाज्र्ः साइप्रस्-भ्रमणस्य द्वितीयः दिवसः भविष्यति। सः जूनमासस्य १६ दिनाङ्के कनाडादेशं प्रति प्रस्थास्यति, तत्र जूनमासस्य १७ दिनाङ्के उ७ शिखरसम्मेलने भागं गृह्णीयात् तदनन्तरं मोदी जूनमासस्य १८ दिनाङ्के क्रोएशिया देशं गमिष्यति, जूनमासस्य १९ दिनाङ्के भारतं प्रत्यागमिष्यति। पीएम मोदी इत्यनेन उक्तं यत्, ‘६ दशकानां अनन्तरं एतत् अभवत् यत् एतदेव सर्वकारं तृतीयवारं क्रमशः निर्वाचितं जातम्।’ विगतदशवर्षेषु अज्र्ीय क्रान्तिः अभवत्। अद्यत्वे विश्वस्य ५० प्रतिशतं डिजिटलव्यवहारः भारते एकीकृतभुक्ति-अन्तरफलकस्य अर्थात् यूपीआई-माध्यमेन भवति। प्रâान्स् इत्यादयः बहवः देशाः तया सह सम्बद्धाः सन्ति। तस्मिन् साइप्रस्-देशं समावेशयितुं वार्ता प्रचलति, अहं च तस्य स्वागतं करोमि।भारते भविष्यस्य आधारभूतसंरचनायाः विकासाय वयं प्रतिवर्षं १०० अरब डॉलरात् अधिकं निवेशं कुर्मः। अस्मिन् वर्षे बजटे वयं निर्माणमिशनं आरब्धवन्तः। अस्माकंध्यानंसमुद्रीय-बन्दर-विकासेवर्तते। वयं जहाजनिर्माणमपि प्राधान्यं दद्मः। एतदर्थं नूतना नीतिः अपि आन्यते।नागरिकविमानक्षेत्रम् अपि तीव्रगत्या अग्रेगच्छति। नवीनताभारतस्यआर्थिकशक्तेःदृढस्तम्भःअभवत्। अस्माकं १ लक्षाधिकाः स्टार्टअप-संस्थाः समाधानं विक्रयन्ति, न तु केवलं स्वप्नानि। भारत-साइप्रस-सीईओ-मञ्चं सम्बोधयन् पीएम मोदी अवदत् यत्, ‘विगतदशके भारतं विश्वस्य पञ्चम-बृहत्तम-अर्थव्यवस्था अभवत्, अत्यन्तं निकट भविष्यत्काले वयं विश्वस्य तृतीय-बृहत्तम-अर्थ व्यवस्थायाः दिशि अतीव द्रुतगत्या गच्छामः। अद्यत्वे भारतं विश्वस्य द्रुततरं उदयमानानाम् अर्थव्यवस्थासु अन्य तमम् अस्ति। अद्य भारतस्य नीतिः स्पष्टा अस्ति। साइप्रस्-देशः चिरकालात् अस्माकं विश्वसनीयः भागीदारः अस्ति, अतः भारते बहु निवेशः आगतः। अनेकाः भारतीयकम्पनयः अपि साइप्रस्-देशम् आगत्य एकप्रकारेण साइप्रस्-देशं यूरोप-देशस्य प्रवेशद्वाररूपेण दृष्टवन्तः।परस्परव्यापारः १५ कोटिरूप्यकाणि प्राप्तवान्, परन्तु अस्माकं सम्बन्धानां वास्तविकक्षमता एतस्मात् बहु अधिका अस्ति। सर्वप्रथमं राष्ट्रपतिं प्रति कृतज्ञतां प्रकटयितुम् इच्छामि। सः मां विमानस्थानके स्वागतार्थम् आगतः। अस्मिन् व्यापारनेतृसमागमे सः अस्माभिः सह साझेदारी वर्धयितुं विचारान् प्रस्तौति। अस्य कृते अहं तान् सर्वात्मना धन्यवादं ददामि। ‘भारतीय समुदायस्य स्नेहस्य कृते अहं धन्यवादं ददामि। आगामिषु काले साइप्रस-देशेन सह सम्बन्धं अधिकं सुदृढं कर्तुं भारतं कार्यं करिष्यति’ इति प्रधानमन्त्री नरेन्द्र मोर्दी ें इत्यत्र प्रकाशितवान्। मोदीसाइप्रस्-देशं गतवान् तृतीयः भारतीयः प्रधानमन्त्री अस्ति। पूर्वं १९८३ तमे वर्षे इन्दिरा गान्धी, २००२ तमे वर्षे अटलबिहारी वाजपेयी च अस्य देशस्य भ्रमणं कृतवती भारतस्य साइप्रसस्य च सदैव दृढः कूटनीतिक सम्बन्धः आसीत्, परन्तु एतादृशाः उच्च स्तरीयाः भ्रमणाः अतीव दुर्लभाः अभवन्। राष्ट्रपतिः रामनाथ कोविन्दः २०१८ तमे वर्षे साइप्रस्-देशस्य, २०२२ तमे वर्षे विदेशमन्त्री एस जयशंकरस्य च भ्रमणं कृतवान्।