
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य २६ अगस्त दिनाङ्के गुजरातस्य हंसलपुरे निर्यातार्थं ई-वितारा-इत्यस्य ध्वजं प्रदर्शितवान्। एतत् मारुतिस्य प्रथमं विद्युत्कारम् अस्ति। एतत् वाहनम् सम्पूर्णतया भारते निर्मितम् अस्ति, तस्य निर्यातः यूरोप-जापान-इत्यादिषु शताधिक देशेषु भविष्यति। कार्यक्रमे जनान् सम्बोधयन् पीएम मोदी उक्तवान् यत् अद्य मेक इन इण्डिया इत्यस्य नूतनः अध्यायः योजितः अस्ति। विदेशेषु प्रचलितानां विद्युत्वाहनानां विषये अपि नाउ मेड इन इण्डिया इति लेखनं भविष्यति। अस्मिन् कारस्य ४९ किलोवाट् घण्टा ६१ किलोवाट् घण्टायाः बैटरीपैक् विकल्पद्वयं भविष्यति । एकेन पूर्णचार्जेन एतत् कारं ५०० किलोमीटर् अधिकं यावत् धावति इति कम्पनी दावान् करोति । सुजुकी मोटर गुजरात प्राइवेट् लिमिटेड् संयंत्रे फरवरी २०२५ तः विद्युत् एसयूवी इत्यस्य उत्पादनं आरब्धम् अस्ति ।गणेश उत्सवस्य अस्मिन् उत्साहे अद्य भारतस्य मेक इन इण्डिया इत्यस्मिन् नूतनः अध्यायः योजितः अस्ति भारतस्य जनसांख्यिकीय लाभः अस्ति। अस्माकं कुशल कार्यबलस्य विशालः पूलः अस्ति। यत् अस्माकं प्रत्येकस्य भागीदारस्य कृते विजय-विजय-स्थितिः निर्माति। जापानदेशस्य सुजुकी कम्पनी भारते निर्माणं कुर्वती अस्ति। निर्मिताः वाहनाः पुनः जापानदेशं प्रति निर्यातिताः सन्ति। एकप्रकारेण मारुति सुजुकी कम्पनी मेक इन इण्डिया इत्यस्य ब्राण्ड् एम्बेस्डर अभवत।अहं कस्यचित् धनस्य विषये न कष्टं प्राप्नोमि। डॉलरः वा पौण्ड् वा अन्यः कोऽपि मुद्रा वा, तया सह यत् उत्पादनं भविष्यति तत् मम देशवासिनां स्वेदेन एव भविष्यति। उत्पादनं मम देशस्य मृत्तिकायाःगन्धः भविष्यति।अद्य समग्रं विश्वं भारतं प्रति पश्यति। तादृशे काले कोऽपि अवस्थाः पृष्ठतः न त्यक्तव्या। प्रत्येकं राज्येन एतस्य अवसरस्य लाभः ग्रहीतव्यः। भारतं आगच्छन्तः निवेशकाः एतावन्तः भ्रान्ताः भवेयुः यत् ते चिन्तयन्ति यत् अहम् अस्मिन् राज्ये गन्तव्यं वा तत् राज्यं वा।
अहं सर्वान् राज्यान् आमन्त्रयामि, आगच्छन्तु, सुधारे स्पर्धां करोमि, विकाससमर्थकनीतिषु स्पर्धां करोमि, सुशासनस्य स्पर्धां करोमि च। वयं गर्वेण स्वदेशीं प्रति अग्रे गच्छामः। मम आवश्यकता अस्ति भवतः समर्थन मित्राणि, २०४७ तमवर्षपर्यन्तं वयं भारतं विकसितदेशं करिष्यामः। ४९ किलोवाटघण्टा बैटरीपैक् युक्तस्य मारुति ई विटारा इत्यस्य आधारमाडलस्य मूल्यं २० लक्षरूप्यकाणि (पूर्वशोरूम) भवितुम् अर्हति। तस्मिन् एव काले उच्चशक्तियुक्तं मोटरयुक्तं ६१ किलोवाटघण्टा बैटरीपैक युक्तस्य मॉडलस्य मूल्यं २५ लक्षरूप्यकाणि (पूर्वशोरूम) भवितुम् अर्हति एतदतिरिक्तं ऑल व्हील ड्राइव् संस्करणस्य मूल्यं ३० लक्षरूप्यकाणि (पूर्वशो रूम) स्थापयितुं शक्यते। भारतीयबाजारे ई विटारा इलेक्ट्रिक एसयूवी एमजी जेडएस ईवी, टाटा कर्व ईवी तथा हुण्डाई क्रेटा ईवी तथा महिन्द्रा बीई ६ इत्यनेन सह स्पर्धां करिष्यति। सुजुकी ई विटारा इत्यस्य विकासः नूतने हार्टेक्ट्-ई मञ्चे कृतः अस्ति, यत् कम्पनी टोयोटा इत्यनेन सह सहकार्यं कृतवती अस्ति। सुजुकी ई विटारा इत्यस्य बाह्यविन्यासः ईवीएक्स् अवधारणा मॉडल् इत्यस्य सदृशः अस्ति। अस्य अग्रे पतली एलईडी हेडलाइट् तथा आकारस्य एलईडी डीआरएल तथा च स्टाइलिश बम्पर सह एकीकृत कोहरा प्रकाशः अस्ति।
शरीरस्य क्लैडिंग्, १९ इञ्च् कृष्णचक्राणि च सन्ति, मध्यमाकारस्य एसयूवी पार्श्वेतः अत्यन्तं मांसलं दृश्यते। पृष्ठद्वारे द्वारस्य हस्तकं ण्-स्तम्भे स्थापितं भवति। एतदतिरिक्तं छतौ विद्युत्-सूर्य-छतम् अपि अस्ति। ई विटारा इत्यस्य पृष्ठभागे अवधारणासंस्करणवत् ३-खण्ड प्रकाशतत्त्वैः सह सम्बद्धः एलईडी-पुच्छप्रकाशः अस्ति। ई-विटारा इत्यस्मिन् द्वयस्वरयुक्तं कृष्णं नारङ्गवर्णीयं च केबिन् अस्ति। अस्य २-स्पोक् सपाटतलस्य सुगतिचक्रं, लम्बवत् उन्मुखानाम् एसी-वेण्ट्-परिसरस्य परितः क्रोम-स्पर्शः च अस्ति। अस्य केबिनस्य प्रमुखं मुख्यविषयं एकीकृतं प्लवमानपर्दे सेटअपम् अस्ति, यस्मिन् एकः इन्फोटेन्मेण्ट् अपरः चालकप्रदर्शनम् अस्ति। सुजुकी इत्यनेन ई विटारा इत्यस्य विशेषताः न प्रकाशिताः, परन्तु मारुति इत्यस्य विद्युत्कारस्य स्वचालित-एसी, वायु प्रवाह युक्ताः अग्र-सीट्, वायरलेस्-फोन्-चार्जर् इत्यादीनि विशेषतानि दातुं शक्यन्ते इति अपेक्षा अस्ति तस्मिन् एव काले सुरक्षायै ६ एयरबैग्स् मानकं, ३६० डिग्री कॅमेरा, इलेक्ट्रॉनिकपार्किंग् ब्रेक इत्यादीनि सुरक्षाविशेषतानि प्राप्स्यति। यूरोपीयविपण्ये ई विटारा इति बैटरीपैक् विकल्प द्वयेन सह प्रदर्शितम् अस्ति। अस्मिन् ४९ किलोवाट् घण्टा ६१ किलोवाट् घण्टायाः बैटरीपैक् विकल्पाः सन्ति। कम्पनी अद्यापि ई विटारा इत्यस्य प्रमाणित परिधिं न प्रकटितवती, परन्तु पूर्णचार्जेन तस्य व्याप्तिः ५०० कि.मी.पर्यन्तं भवितुम् अर्हति।
इति अपेक्षा अस्ति। कारस्य २ चक्रचालनस्य, ४ चक्रचालकस्य च विकल्पः अपि भविष्यति। मारुतिः प्रारम्भे वित्तवर्षे २०२६ तमे वर्षे प्रायः ६७,००० यूनिट् ई-विटारा-इत्यस्य निर्माणस्य योजनां कृतवती आसीत् ।किन्तु चीन देशेन एप्रिलमासे निर्यातप्रतिबन्धानां कारणेन दुर्लभ पृथिवीचुम्बकानां अभावात् एतत् लक्ष्यं प्रभावितम् अभवत्
मारुतिः स्वस्य हंसलपुर-संयंत्रे २१,००० कोटिरूप्यकाणां निवेशं कृतवती अस्ति, यस्य वार्षिकोत्पादनक्षमता ७,५०,००० यूनिट् अस्ति ।