मोदीसर्वकारस्य एकादशवर्षस्य उपलब्धयः

अभय शुक्ल/ भारतीयपरम्परायां एकादशसंख्या शुभं मन्यते। अत एव कुटुम्बधर्मेषु शगुनरूपेण एकादशरूप्यकदानस्य परम्परा वर्तते। अस्मिन् सन्दर्भे प्रधानमन्त्रिणः मोदीयाः कार्यकालः शगुनकालः इति अपि वक्तुं शक्यते। एकादश वर्षाणि अल्पकालः नास्ति। अस्मिन् काले पीढी अपि परिवर्तते। एतादृशे सति अस्य सम्पूर्णस्य कालस्य मूल्याज्र्नं पीढीदृष्ट्या द्रष्टव्यं भविष्यति, यतः प्रत्येकस्य नूतनपीढीयाः दृष्टिकोणः वृद्धानां दृष्ट्या भिन्नः भवति यदि अस्मिन् अर्थे दृश्यते तर्हि प्रधानमन्त्री मोदी तस्य कार्यकालः च अद्वितीयः इव भासते। मोदी, तस्य कार्यशैली च पुरातनपीढीयाः अपि प्रियाः सन्ति, नूतनपीढीयाः कृते प्रेरणादायकाःसन्ति।अस्य कारणं तस्य आश्चर्यजनकं संचारकौशलं, यस्य माध्यमेन सः जनानां हृदयेन सह प्रत्यक्षतया सम्बद्धः भवति। नेहरू-इन्दिरा-योः कार्यकालानन्तरं मोदी दीर्घकालं यावत् प्रधानमन्त्रिणां सूचीं प्राप्तवान्। १९८४ तमे वर्षे केवलं द्वौ लोकसभा सीटौ यावत् न्यूनीकृतः भारतीयजनतापक्षः क्रमशः त्रीणि संसदनिर्वाचनानि जित्वा एव तिष्ठति इति कः चिन्तितवान् स्यात्। भारतीयजनतापक्षेण मोदी-नेतृत्वेन एव एतत् पराक्रमं प्राप्तम् इति न संशयः। यदि जनसामान्येन मोदीप्रति निरन्तरविश्वासः दर्शितः तर्हि तस्य कार्यशैली एव अस्य कारणम्। २०१४ तमे वर्षे तस्य विजये जनानां अपेक्षाः आसन्। एताः अपेक्षाः कारणं तस्य गुजरातस्य विकासस्य प्रतिरूपम् आसीत्। जनानां अपेक्षां पूरयितुं सः ये प्रयत्नाः कृतवन्तः तेषां पूर्णसमर्थनं २०१९ तमे वर्षे जनानां पूर्णसमर्थनं प्राप्तम्। तस्मिन् विश्वासस्य कारणात् एव तस्य रायसिना पर्वतानां मध्ये शपथग्रहणस्य अवसरः अपि अधिक बहुमतेन प्राप्तः यदि अस्मिन् सन्दर्भे दृश्यते तर्हि २०२४ तमे वर्षे बहुमतात् दूरं भवितुं दुःखं भवति। किन्तु न विस्मर्तव्यं यत् दशवर्षे आकांक्षाणां अनिरुद्धत्वं स्वाभाविकं, सर्वाभिलाषाणां पूर्तये च न सम्भवति। अतः केचन जनाः निराशाः अभवन् स्यात् । यस्यप्रभावः निर्वाचन परिणामेषु दृष्टः। मोदी कार्यकालस्य अनेकानि उपलब्धयः सन्ति। व्यापकरूपेण यः बृहत्तमः परिवर्तनः दृश्यते सः अस्ति यत् अस्मिन् सम्पूर्णे काले देशे कोऽपि प्रमुखः भ्रष्टाचारः न दृष्टः। न तु सर्वकार व्यवस्थातः भ्रष्टाचारः पूर्णतया निर्मूलितः इति। भूतलस्तरस्य सर्वकार व्यवस्थायाः चिन्तने पारम्परिकः भ्रष्टगन्धः अस्ति। मोदीसर्वकारस्य कार्यकरणे यत् घटितं तत् अस्ति यत् भ्रष्टाचारिणः उपरि पाशः कठिनः अभवत्। न अधिकारिणः न राजनेतारः अस्मात् पङ्क्तौ बहिः सन्ति। प्रायः देशे सर्वकारीययन्त्राणां स्वकीयः कार्यविधिः, स्वकीया गतिः च अस्तिपरन्तु मोदी इत्यस्य नेतृत्वे कार्यप्रणाली परिवर्तिता अस्ति। एतत् अवगन्तुं विश्वस्य उच्चतमस्य सेतुस्य अद्यतनं उद्घाटनसमारोहं द्रष्टुं शक्यते। चिनाबसेतुस्य उद्घाटनसमये जम्मू-कश्मीरस्य मुख्यमन्त्री उमर-अब्दुल्लाः अवदत् यत् यदा एषा परियोजना आरब्धा तदा सः अष्टम-स्तरस्य अध्ययनं कुर्वन् आसीत्, अधुना सः पञ्चाशत्-वर्षीयः अस्ति, अधुना सः सम्पन्नः अस्ति। मोदीशासनस्य एकादशवर्षेषु व्यवस्थायाः कार्यविधिः परिवर्तिता अस्ति। अधुना अधिकं अनुशासितं, समये लक्ष्याणां प्राप्त्यर्थं अधिकं प्रतिबद्धं च अभवत्। नौकरशाहीयां गम्भीरता आगता, परन्तु अस्मिन् सम्पूर्णे प्रक्रियायां व्यवस्थायाः अन्य भागानाम् स्थाने नौकरशाहीयाः उपरि वर्धित विश्वासस्य कारणात् तटस्थजनानाम् दृष्टौ बहुषु विषयेषु नौकरशाही अपि अनियंत्रिता अभवत् संयोगः एव वक्तुं शक्यते यत् यस्मिन् काले मोदी-सर्वकारः स्वस्य एकादश-वर्ष-उत्सवम् आयोजयितुं गच्छति, तस्मिन् समये विश्वबैज्र्स्य प्रतिवेदनम् आगतं। अस्याः प्रतिवेदनानुसारम् अस्मिन् काले देशे निर्धनानाम् संख्या २७.१ प्रतिशतात् ५.३ प्रतिशतं यावत् न्यूना rकृता अस्ति। विगतदशकस्य पूर्वं अत्यन्तं दरिद्रतायां जीवनं यापयन्तः जनानां दरः २०११-१२ मध्ये २७.१ प्रतिशतं यावत् न्यूनीकृतः अस्ति । एतत् तदा अभवत् यदा विश्वबैङ्केन दारिद्र्यरेखायाः व्ययस्य सीमा प्रतिदिनं त्रयः डॉलराः इति निर्धारिता, यदा तु पूर्वं एषा सीमा प्रतिदिनं २.१५ डॉलरः आसीत् स्पष्टतया८१कोटिजनानाम् निःशुल्कभोजन योजनया सह उज्ज्वला, मुद्रा इत्यादीनां योजनानां सफलता अस्य पृष्ठतः अस्ति। मोदीसर्वकारस्य अनेकानि उपलब्धयःसन्ति।चिकित्सामहाविद्यालयानाम् अग्रभागे देशस्य महती सफलता प्राप्ता अस्ति। २०१४ तमे वर्षे एतेषां महाविद्यालयानाम् संख्या ३८७ आसीत्, २०२५ तमे वर्षे ७८० यावत् वर्धिता अस्ति ।तथा एव एमबीबीएस-सीटानि अपि २०२४ तमे वर्षे ५१,३४८ तः १.१८ लक्षं यावत् वर्धितानि सन्ति ।भाजपा-दावायाःअनुसारं मोदी-सर्वकारस्य कार्यकाले १७.१ कोटि-नवीन-रोजगारस्य निर्माणं जातम्। अस्मिन् काले स्टार्टअप-संस्थाभ्यः १.६१ लक्षं युवानः रोजगारं प्राप्तवन्तः। भाजपायाः दावानुसारं सर्वकारस्य कौशलविकासमिशनस्य अन्तर्गतं २.२७ कोटिभ्यः अधिकाः युवानः प्रशिक्षणं प्राप्तवन्तः। उज्ज्वला योजनायाः अन्तर्गतं अद्यावधि १० कोटि २८ लक्षाधिकं गैस-संयोजनं प्रदत्तम् अस्ति। मुद्रा योजनायाः अन्तर्गतं प्रायः ५२ कोटि ऋणलेखाः उद्घाटिताः सन्ति, यस्य अर्थः अस्ति यत् एतस्य विषयेबहवःजनाःऋणंप्राप्तवन्तः।अनेन उद्यमशीलतायाःप्रवर्धनं जातम्। प्रधानमन्त्री आवासः, जनधनः, आयुष्मानभारत इत्यादयः योजनाः देशे परिवर्तनं आनेतुं महतीं भूमिकां निर्वहन्ति। देशे सर्वत्र १२ कोटिशौचालयानां निर्माणमपि लघु उपलब्धिः नास्ति। मोदीसर्वकारस्य एताभिः योजनाभिः देशे परिवर्तनं जातम्। सर्वाधिकं परिवर्तनं डीबीटी अर्थात् प्रत्यक्षनगदहस्तांतरणयोजना अस्ति, येन ग्रामीणेषु दुर्बलवर्गेषु च सर्वकारीययोजनानां व्याप्तिः वर्धिता अस्ति।अधुना भारतं जापानदेशं अतिक्रम्य विश्वस्य चतुर्थं बृहत्तमं अर्थव्यवस्थां जातम्। अस्य श्रेयः मोदीसर्वकाराय अपि गच्छति। न केवलं आर्थिके अपितु सांस्कृतिकमोर्चे अपि देशस्य निरन्तरं विकासः भवति । एषः विकासः परम्परायाः, आधुनिकतायाः, वैश्विक संपर्कस्य च अद्भुतं एकीकरणं दर्शयति।
राममन्दिरस्य निर्माणस्य उपलब्धिः मोदीसर्वकारस्य लेखे गच्छति। अस्मिन् कालेउत्तराखण्डे चरधाम राजमार्ग परियोजना, हेमकुन्द साहब रोपवे, बौद्ध परिपथ विकास इत्यादीनां योजनानां आरम्भः अभवत्। करतारपुर गलियारस्य कारणात् पाकिस्तानस्य दरबारसाहबः भारतीय सिक्खानां कृते सुलभः अभवत्। अस्मिन् काले राष्ट्रनिर्मातृणां सम्मानार्थं प्रधान मन्त्रि सङ्ग्रहालयः, राष्ट्रिय युद्ध स्मारकम्, राष्ट्रिय पुलिस स्मारकं, जल्लियन वालाबाग स्मारकं, ११ जनजातीय स्वतन्त्रता सेनानी सङ्ग्रहालयाः इत्यादयः संस्थाः निर्मिताः। मोदी-कार्यकाले एव देशस्य नष्टं धरोहरं पुनः आनयितुं अभियानं तीव्रं जातम्। २०१३ तमे वर्षात् पूर्वं विदेशेभ्यः अपहृतानि १३ प्राचीनवस्तूनि एव प्रत्यागतानि, यदा तु २०१४ तः आरभ्य भारतं प्रति ६४२ प्राचीनवस्तूनि प्रत्याग तानि, येषु केवलं अमेरिका देशात् ५७८ प्राचीनव स्तूनि प्रत्यागतानि आयुर्वेदस्य योगस्य च वैश्विक मान्यता अपि मोदीसर्वकारस्य उपलब्धिः इति गण्यते।
मोदीसर्वकारस्य कार्यकाले एव आतज्र्वादविषये शून्यसहिष्णुतानीतिः निर्मितवती कार्यान्विता च। तस्य प्रतीकं सिन्दूर-कार्यक्रमः। मोदी-सर्वकारेण जम्मू-कश्मीर-देशाय विशेषं स्थानं दत्तस्य अनुच्छेदस्य ३७०-उन्मूलनं,२०१९तमे वर्षे पुलवामा-आक्रमणस्य प्रतिक्रियारूपेण पाकिस्ताने आतज्र्वादीनां आधारेषु शल्य-प्रहारः इत्यादीनि पदानि स्वीकृतानि ।मोदी-शासनकालेभारतेन ग्लोबल-दक्षिण-संकल्पना सुदृढाः कृता, आप्रिâका-देशैः सह सम्बन्धाः च नवीनाः कृताः। रूस-युक्रेन-युद्धस्य, अमेरिकन प्रतिबन्धानां च अभावेऽपि भारतं रूसदेशात् सस्तेन दरेन पेट्रोलियम तैलं क्रेतुं सफलः अभवत्। अस्मिन् काले पूर्वोत्तरराज्यानां देशस्य मुख्यधारायां सम्बद्धीकरणस्य प्रयत्नाः तीव्रगत्या वर्धिताः।
अस्मिन् काले नक्सलवादस्य अपि द्रुतगत्या निरोधः अभवत् ।

मोदीसर्वकारस्य उपलब्धीनां सूची दीर्घा अस्ति। परन्तु भारतसदृशे बहुभाषिके, बहुवर्णीये देशे अद्यापि बहु किमपि कर्तव्यम् अस्ति। आर्थिक-आयस्य असमानतायाः सन्तुलनं अद्यत्वे महती आवश्यकता अस्ति । अद्यापि युरोप-पङ्क्तौ भारतस्य विकासः, प्रतिव्यक्ति-आयस्य वर्धनं च आवश्यकम् अस्ति । आगामिदिनेषु भारतं एतासां उपलब्धीनां प्राप्तौ अपि सफलं भविष्यति इति आशा कर्तव्या ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page