

लखनऊ/वार्ताहर:। पुण्यपूर्णछात्राभिनन्दनसमारोहे मुख्यमन्त्री योगी आदित्यनाथः छात्राणां बहुमूल्यं परामर्शं दत्तवान्। सः अवदत् यत् पुण्य शीलानाम् छात्राणां कृते स्मार्टफोनाः वितरिताः भवन्ति। गोल्यः वितरिताः भवन्ति परन्तु मनसि धारयन्तु यत् भवतः जिज्ञासां पूरयितुं तस्य उपयोगं कुर्वन्ति तथा च पूर्णतया तस्मिन् आश्रिताः न भवन्ति। अधुना दृश्यते यत् जनाः निरन्तरं स्मार्टफोनेषु व्यस्ताः सन्ति। सः अवदत् यत् स्मार्टफोनस्य अतिप्रयोगेन बालकाः जडाः भवन्ति। स्मृतिं दुर्बलं करोति। अर्धघण्टापर्यन्तं तस्य उपयोगं कुर्वन्तु, येन भवतः कार्यं सम्पन्नं भवति। चतुःपञ्चघण्टां न ददातु। छात्राणां सल्लाहं दत्त्वा सः अवदत् यत् भवतः ज्ञानं वर्धयितुं स्मार्टफोनस्यउपयोगंकुर्वन्तु, डिजिटल पुस्तकालयस्य कृते। यदि भवान् स्मार्टफोनस्य अनुयायी भवति तर्हि यथा यथा तस्य बैटरी अधः गमिष्यति तथा तथा भवतः बैटरी अपि अधः गमिष्यति। अस्माकं काले छात्राः सारणीः कण्ठस्थं कर्तुं क्रियन्ते स्म। छात्राः बहु अभ्यासं कुर्वन्ति स्म, गणितस्य कठिनतम प्रश्नानां समाधानं च निमेषेषु एव कुर्वन्तिस्म। ते बहु अभ्यासं कुर्वन्ति स्म। प्रौद्योगिक्याः नाम्ना केवलं गणक यंत्रम् आसीत। सः अवदत् यत् अद्यत्वे बालकाः सुलभप्रश्नानां समाधानं कर्तुं न शक्नुवन्ति। अतःपरिश्रमं कृत्वा स्मार्टफोनस्य बुद्धिपूर्वकं उपयोगं कुर्वन्तु। मुख्यमन्त्री योगी छात्रान् अवदत् यत् परिश्रमः कदापि व्यर्थं न गच्छति। निश्चितरूपेण फलं ददाति, अतः जीवने कदापि शॉर्टकट् न अन्वेष्टुम्, परिश्रमं कुर्वन्तु। परिश्रमेण प्राप्ता सफलता स्थिरतां जनयति। संवेदनशीलतां निष्पक्षतां च आनयति।
ये सर्वकारीयसम्पत्त्याः क्षतिं कुर्वन्ति तेषां विडियो वायरल कुर्वन्तु-योगी
लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे उत्तरप्रदेशस्य विभिन्नशिक्षा मण्डलानां दशमश्रेणी तथा १२ कक्षायाः बोर्डपरीक्षासु (२०२४-२५) शीर्षदश स्थानानि प्राप्तवन्तः १६६ पुण्यशीलाः छात्राः अभिनन्दितवन्तः। तेषु यूपी बोर्डस्य, संस्कृतशिक्षा परिषदः, सीबीएसई, आईसीएसई बोर्डस्य च शीर्षदश छात्राः सन्ति। प्रत्येकं छात्राय एकलक्ष रूप्यकाणि, टैबलेटं, प्रमाणपत्रं, पदकं च प्रदत्तम्। अस्मिन् काले योगिना जनानां कृते एकं कार्यं नियुक्तम् अस्ति। योगी उक्तवान् यत् यदि कोऽपि सार्वजनिक सम्पत्त्याः क्षतिं करोति तर्हि तस्य निन्दा कर्तव्या। सः अवदत् यत् भवतः समीपे स्मार्टफोनः अस्ति, ये सर्वकारीयसम्पत्त्याः क्षतिं कुर्वन्ति तेषां विडियो वायरल् कुर्वन्तु। वयं तेषां पोस्टराणि स्थापयित्वा तेभ्यः पुनः प्राप्नुमः। एषा सार्वजनिक सम्पत्त्याः देशस्य सम्पत्तिः अस्ति। योगी इत्यनेन अपि उक्तं यत् अद्य उत्तरप्रदेश माध्यमिक संस्कृत शिक्षा परिषदः नूतन भवनस्य शिलान्यासः क्रियते। मुख्यराज्य स्तरीय कार्यक्रमस्य सङ्गमेन मेधावी छात्राणां सम्मानार्थं जिलास्तरीय कार्यक्रमाः अपि आयोजिताः भविष्यन्ति। एतेषु स्थानीय समारोहेषु कुलम् १,५०८ छात्राणां सम्मानः भविष्यति। एतेषु प्रत्येकं छात्राय २१,००० रुप्यकाणि, टैब्लेट्, प्रमाणपत्रं, पदकं च प्राप्स्यति। अद्य अपराह्णे सर्वेषु ७५ मण्डलेषु जिलास्तरीयाः अभिनन्दन समारोहाः अपि भविष्यन्ति, यत्र ७५८ उच्चविद्यालयः, ७५० मध्यवर्ती च सहितं १,५०८ छात्राणां अभिनन्दनं भविष्यति। उत्तरप्रदेश मध्यमिक शिक्षा परिषद् इत्यनेन एप्रिल मासे यूपी बोर्ड २०२५ इत्यस्य परिणामस्य घोषणा कृता। प्रयागराज नगरस्य निवासी मेहक जयवालः उत्तरप्रदेश मण्डलस्य १२ तमे परीक्षायां ९७ प्रतिशताधिकं अंकं प्राप्य शीर्षस्थानं प्राप्तवान्।