
नवदेहली। केन्द्रीय संसदीय कार्यमन्त्री किरेन रिजिजुः अभियान सिन्दूरस्य अनन्तरं घोषितस्य युद्धविरामस्य विषये प्रधानमन्त्री नरेन्द्रमोदी विषये ‘समर्पणस्य’ टिप्पणीं कृत्वा काङ्ग्रेसनेता राहुलगान्धी इत्यस्य उपरि आक्षेपं कृतवान्। राहुलगान्धी इत्यनेन मंगलवासरे विवादः उत्पन्नः यदा सः आरोपं कृतवान् यत् भारत-पाकिस्तान-सैन्य सङ्घर्षे अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पस्य आह्वानस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी आत्मसमर्पणं कृतवान्। तस्य वचनेन भाजपा-पक्षेण सह विशालः प्रतिक्रियाः उत्पन्नाः यत् सः पाकिस्तानस्य भाषां वदति इति आरोपं कृतवान्राहुल गान्धी इत्यस्य आत्म समर्पण-जिबे-इत्यनेन अपि पाकिस्तान-माध्यमेषु शीर्षकं प्राप्तम्, येन भारतस्य आतज्र्वाद-विरुद्धं भारतस्य हाले कृतानां कूटनीतिक-उपक्रमानाम् आव्हानं कृतम्, यतः पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः मिथ्यारूपेण दावान् अकरोत् यत् भारतेन आत्मसमर्पणं कृतम् इति स्वीकृतम्। तीक्ष्ण प्रतिक्रियायाः अभावेऽपि काङ्ग्रेस पक्षः ट्रम्पस्य टोपीयाः फोटो ‘नरेन्द्रः आत्मसमर्पणम’ इति शब्देन सह पोस्ट् कृत्वा अस्य टिप्पण्याः अधिकं समर्थनं कृतवान्। विवादस्य प्रतिक्रियां दत्त्वा किरेन् रिजिजुः अवदत् यत्, ‘मूर्खतायाः विरोधस्य च सीमा अस्ति! किं काङ्ग्रेसपक्षे कोऽपि नास्ति यः तान् वक्तुं शक्नोति यत् विपक्षपक्षे भवितुं देशस्य विरोधः न भवति? सः पूर्वकाङ्ग्रेसनेता गुलाम नबी आजादस्य प्रशंसाम् अपि कृत्वा एकं पोस्ट् पुनः ट्वीट् कृतवान्, यः राहुलगान्धी इत्यस्य नीतीनां आलोचनां कृत्वा केवलं २० निमेषान् यावत् कार्यं कृत्वा प्रधानमन्त्री भवितुम् इच्छति इति अवदत्।