मुर्शिदाबादहिंसायाः भयज्र्रं सत्यं, बाङ्गलासदृशी स्थितिः बङ्गदेशे हिन्दुनां कृते विकसिता अस्ति

मुर्शिदाबाद हिंसायाः विषये कलकत्ता उच्च न्यायालयेन गठितायाः तथ्य निर्णय समित्याः प्रतिवेदनं कस्यचित् भयभीतं कर्तुं पर्याप्तम् अस्ति। अस्य प्रतिवेदनस्य अनन्तरं सर्वेषां आरोपानाम् पुष्टिः अभवत्। अस्याः प्रतिवेदनस्य पूर्वं बङ्गालपुलिसः अपि उच्चन्यायालये स्वप्रतिवेदनं प्रदत्तवान् आसीत्। तस्मिन् लिखितम् आसीत्, ‘एप्रिल-मासस्य ११ दिनाङ्के सायं प्रायः ४.२५ वादने जनसमूहः अनियंत्रितः अभवत्…इष्टकाभिः, पाषाणैः, घातक शस्त्रैः च पुलिसैः आक्रमणं कृतम् दङ्गाकाराः एसडीपीओ जङ्गीपुरस्य पिस्तौलम् अपहृत्य तस्य वाहनस्य सार्वजनिक सम्पत्त्याः च अग्निप्रहारं कृतवन्तः।’ ज्ञातव्यं यत् उच्चन्यायालय समित्याः प्रतिवेदने सर्वाधिकं पुलिसं गोदीयां स्थापितं अस्ति।
उच्चन्यायालयेन राष्ट्रियमानवाधिकारआयोगस्य, पश्चिम बङ्गमानवाधिकार आयोगस्य, राज्यकानूनी सेवा प्राधिकरणस्य च एकैकं सदस्यं युक्तं त्रिसदस्यीय समित्याः गठनं कृतम् आसीत् अस्याः समितियाः प्रतिवेदने उक्तं यत् हिंसा हिन्दुविरुद्धं सुनियोजितं च आसीत् । तृणमूलस्य मुस्लिमनेता पार्षदः च हिंसायाः नेतृत्वं कृतवान्। जनाः पुलिसात् साहाय्यं याचन्ते स्म, परन्तु तया न हिंसा निवारयितुं न च जनानां सुरक्षां दातुं प्रयत्नः कृतः। यदि दशकत्रयपूर्वं कस्मिन्चित् राज्ये कस्यचित् समुदायस्य विरुद्धं एतादृशी घोरहिंसा अभवत् तर्हि तत्रत्याः सर्वकारः निष्कासितः स्यात्। इदानीं कठिनं यतोहि सर्वोच्चन्यायालयः राज्ये राष्ट्रपतिशासनस्य आरोपणं असंवैधानिकं घोषयितुं शक्नोति। सम्भवतः अत एव बङ्गालस्य राज्यपालेन स्व प्रतिवेदने केन्द्राय संवैधानिक विकल्पानां विषये विचारः कर्तुं सुझावः दत्तः आसीत्, परन्तु यदि स्थितिः दुर्गता भवति तर्हि सः लिखितवान् यत् अनुच्छेदः ३५६ (राष्ट्रपतिशासनम्) विकल्पः अस्ति, अधुना तस्य आवश्यकता नास्ति इति। घोरहिंसायाः शिकाराः स्त्रियः बालकाः च दुःखदं दुःखं प्राप्य अपि ममता बनर्जी आदौ एकमपि सहानुभूतिवचनं न उक्तवती। सा, तस्याः मन्त्रिणः, प्रवक्तारः इत्यादयः सर्वे एतत् भाजपायाः षड्यंत्रम् इति वदन्ति स्म, बीएसएफ-पक्षस्य अपि दोषं ददति स्म।नियमानुसारं बीएसएफ-पक्षतः अपि उच्चन्यायालये अपीलं दातव्यम् आसीत्। मुख्यमन्त्री केन आधारेण एतादृशं गम्भीरं आरोपं कृतवान् उच्चन्यायालयसमित्याः प्रतिवेदनानुसारं नूतनवक्फसंशोधनकानूनस्य विरोधस्य आच्छादनेन हिन्दुजनाः जानी-बुझकर लक्ष्यं कृतवन्तः। बेत्बोना ग्रामे ११३ गृहाणि दग्धानि। प्रतिवेदने उक्तं यत्, ‘एकः दङ्गाकारः अपि ग्रामम् आगतः यत् केषु गृहेषु आक्रमणं न कृतम् इति द्रष्टुं ततः जनसमूहेन तानि गृहाणि अपि अग्निना प्रज्वलितानि।’ ग्रामः दग्धः, परन्तु पुलिस-प्रशासनं निष्क्रियम् एव अभवत्। हिंसकः जनसमूहः जलसंबन्धं छित्त्वा अग्निः न निवारयितुं शक्नोति स्म अत्यन्तं भयानकं वस्तु आसीत् यत् स्त्रियाः वस्त्राणि दग्धानि येन तेषां धारणवस्त्रं नासीत्। प्रतिवेदने अपि उक्तंयत्,’ग्रामस्य जनाः ये हिंसायाः शिकाराः आसन्, ते द्वौ दिवसौ यावत् क्रमशः पुलिसं आहूतवन्तः, परन्तु दूरभाषः न उद्धृतः।’ आश्रयार्थं मालडानगरं पलायिताः पीडिताः पुलिसैः प्रत्यागन्तुं बाध्यन्ते स्म।
स्पष्टं यत् सर्वकारः पुलिस-प्रशासनं दबावं ददाति स्म यत् तेषां प्राणान् रक्षितुं पलायितानां जनानां बलात् पुनः आह्वानं करणीयम्, यतः सर्वकारस्य उपहासः क्रियते। यथा प्रतिवेदनेन पुलिस-प्रशासनं गोदीयां स्थापितं, तथैव शिरः उत्थापयितुं योग्यं नास्ति। हिंसा प्रभावित क्षेत्रेषु प्रशासनेन कस्यचित् साहाय्यं न कृतम् इति अपि प्रतिवेदने उक्तम्। प्रतिवेदने उक्तं यत् ‘आक्रमणानि स्थानीयपार्षदना निर्देशितानि आसन्।’
अस्मात् पूर्वमपि बङ्गदेशे हिन्दुपर्वणि आक्रमणानि अभवन् इति वयं उपेक्षितुं न शक्नुमः। विधान सभाोत्तर निर्वाचन हिंसायामपि तृणमूल विरुद्धं मतदानं कृतवन्तः हिंसकजनसमूहात् पलायनार्थं असमदेशं पलायितव्याः आसन्। उच्चन्यायालय समित्याः अनुसारं बङ्गदेशे ये अमुस्लिमानां विरुद्धं हिंसां कुर्वन्ति तेषां पुलिससमर्थनं प्राप्यते। मुर्शिदाबादनगरे अपि पुलिसैः अस्य घटनायाः विषये नेत्रं कृत्वा एकप्रकारेण हिंसक जनसमूहस्य कृते मुक्तहस्तं दत्तम्। जाप्रâाबाद क्षेत्रे हरगोबिन्ददासस्य तस्य पुत्रस्य चन्दनदासस्य च हत्यायाः उल्लेखं कृत्वा उच्चन्यायालय समित्याः प्रतिवेदने उक्तं यत्, ‘हिंसक जन समूहः स्वगृहस्य मुख्यद्वारं भग्नं कृत्वा पितरं पुत्रं च गृहीत्वा पृष्ठे कुठारेण आक्रमणं कृतवान्’ इति। तत्र एकः घातकः यावत् ते मृताः तावत् प्रतीक्षते स्म।’ पितृपुत्रयोः दोषः आसीत् यत् ते देवदेव्याः मूर्तिं कुर्वन्ति स्म। कीदृशं भयंकरं चिन्तनं यत् मूर्तिकारः शत्रुः अभवत्। मुर्शिदाबादहिंसायाः अनन्तरं यः राज्यपालः तत्र गतः सः स्वप्रतिवेदने उक्तवान् यत् बाङ्गलादेशस्य सीमायां स्थितेषु मुर्शिदाबाद-माल्डा-मण्डलेषु द्विगुणं खतरा वर्तते, यतः अत्र हिन्दु जनसंख्या अल्पसंख्याकाः सन्ति उत्तरदीनाजपुरं हिन्दुनां कृते असुरक्षितम् इति अपि सः वर्णितवान् आसीत्। एकप्रकारेण बङ्गालस्य केषुचित् क्षेत्रेषु बाङ्गलादेशे एव स्थितिः भवति, तत्र हिन्दुजनानाम् निवासः कठिनः अस्ति। बाङ्गलादेशस्य हिन्दुजनानाम् उद्धाराय अस्माकं समीपे सीमितविकल्पाः सन्ति, परन्तु केन्द्रसर्वकारेण बङ्गदेशे किमपि कर्तव्यम्। इदमपि ज्ञातव्यं यत् तथाकथितैः धर्मनिरपेक्षदलैः मुर्शिदाबाद नगरे भयानक हिंसायाः विषये किमपि न उक्तम्, न तदा उच्चन्यायालयस्य प्रतिवेदनस्य आगमनानन्तरं।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page