मुम्बईस्थानीयरेलबम्बविस्फोटस्य निर्णयोपरि, प्रश्नाः उत्पद्यन्ते

प्रयागराज:/दिल्ली। आनन्द शुक्ल:। २००६ तमे वर्षे जुलै-मासस्य ११ दिनाङ्के मुम्बई-नगरस्य जनसङ्ख्यायुक्तेषु स्थानीय-रेलयानेषु क्रमिक-बम्ब-विस्फोटः सम्पूर्णं देशं कम्पितवान्। पीडितानां कुटुम्बानां अपि च सामान्यजनस्य अपि क्षतिः अभवत्। ७ स्थानेषु एतेषु विस्फोटेषु १८७ निर्दोषाः जनाः प्राणान् त्यक्तवन्तः, ८२४ तः अधिकाः जनाः घातिताः च अभवन्। एतत् भारते बृहत्तमेषु आतज्र्वादीनां आक्रमणेषु अन्यतमम् आसीत्। परन्तु सोमवासरे बम्बई उच्चन्यायालयेन एतेषां बम्बविस्फोटानां विषये महत् निर्णयं दत्तम्। विशेषे एमसीओसीए न्यायालयेन १२ अभियुक्तानां कृते दत्तं दण्डं न्यायालयेन अवैधम् इति घोषितम्। एतेषां सर्वेषां अभियुक्तानां निर्दोषता प्रश्नान् अपि च चिन्ताम् उत्थापयति। अत एव प्रायः १९ वर्षेभ्यः अनन्तरं न्यायालयस्य अस्य निर्णयस्य विषये न केवलं कानूनीक्षेत्रे अपितु सामाजिक नैतिक दृष्ट्या अपि बहवः प्रश्नाः उत्थापिताः सन्ति। यतः बम्बई उच्चन्यायालयस्य एतस्य निर्णयस्य अनन्तरं पुनः प्रश्नः आगच्छति यत् एतादृशस्य महतीं हानिः कः उत्तरदायी अस्ति? दीर्घकालीन न्यायिक प्रक्रियायाः अन्वेषणस्य च अनन्तरं २०१५ तमे वर्षे मुम्बई नगरस्य विशेषा एमसीओसीए न्यायालयेन १२ अभियुक्ताः दोषी इति निर्णीताः, येषु ५ अभियुक्ताः मृत्युदण्डः, ७ जनानां आजीवनकारावासस्य च दण्डः दत्तः प्रायः ८ वर्षाणां श्रवणस्य, २५० तः अधिकानां साक्षिणां, सहस्राणां पृष्ठानां साक्ष्यस्य च अनन्तरं एषः निर्णयः अभवत्। परन्तु २०२३ तमे वर्षे ततः २०२५ तमे वर्षे केचन नागरिक समाज सङ्गठनानि, मानवअधिकार समूहाः, केचन कानूनी विशेषज्ञाः च निर्णये प्रश्नं कृतवन्तः। ते अवदन् यत् केचन अपराधिनः पर्याप्तसाक्ष्यं विना प्रâेम कृताः, पुलिस-अनुसन्धानं पक्षपातपूर्णं, अनेकेषु स्थानेषु कानूनस्य व्याप्तेः उल्लङ्घनं च कृतम्। अस्य आधारेण उच्चन्यायालये यथा सर्वाणि प्रमाणानि एकैकशः विदीर्णानि अभवन्, तथैव सम्पूर्ण व्यवस्थायाः विषये संशयः उत्पद्यते। यदा एतादृशे महत्त्वपूर्णे प्रकरणे एतादृशं दुर्बलं प्रमादपूर्णं च अन्वेषणं कृतं तदा अन्येषु सर्वेषु प्रकरणेषु किं भविष्यति साक्षिणां वक्तव्यस्य अभिलेखनात् आरभ्य प्रमाण सङ्ग्रह पर्यन्तं सर्वत्र प्रमादः, शिथिलता च अवलोकिता। विधिदृष्ट्या अपराधः न केवलं घटना अपितु तस्याः घटनायाः पृष्ठतः अभिप्रायस्य मूल्याज्र्नं करोति, प्रमाणस्य पुष्टिः, प्रक्रियायाः शुद्धता, न्याय्यता च ‘दोषिणः दण्डनीयाः’-एषः सार्वत्रिकः सिद्धान्तः, परन्तु ‘निर्दोषस्य दण्डः न दातव्यः’-एषः ततोऽपि महत्त्वपूर्णः नैतिक सिद्धान्तः। भारतीयदण्डसंहिता, एमसीओसीए, अवैध क्रियाकलाप निवारण कानूनम् इत्यादयः कठोरकायदाः आतज्र्वादस्य निवारणाय निर्मिताः, परन्तु तेषां उपयोगः प्रायः राजनैतिक प्रभावाय, मीडिया विचाराय, अथवा जनभावनाः शान्तयितुं वा कृतः अस्ति रेलयानेषु क्रमिकबम्बविस्फोटेन बहवः ज्वलन्तः प्रश्नाः उत्पन्नाः यत् किं सर्वेषां अपराधिनः पर्याप्तसाक्ष्यस्य आधारेण वास्तवतः दोषी इति निर्णीतः? यदि न तर्हि न्यायव्यवस्थायाः कृते एषः गम्भीरः प्रश्नः अस्ति। किं पुलिस वा अन्वेषण संस्थाः न्यायपूर्णं अन्वेषणं कृतवन्तः? बहुवारं अन्वेषण संस्थासु ‘प्रथमं परिणामः, पश्चात् अन्वेषणं’ इति आरोपः कृतः अस्ति। किं विशेषन्यायालयस्य निर्माणेन न्यायपूर्णविचारः सुनिश्चितः भवति अथवा शीघ्रदण्डस्य नीतिः स्वीकुर्वति? किं न्यायः कठोरतायाः पर्यायः जातः अथवा तस्मिन् मानवसंवेदन शीलतायाः स्थानं अस्ति ? किं मीडिया विचारेण वास्तविक न्यायः प्रभावितः? एतेषां प्रश्नानाम् उत्तराणि अवश्यं दातव्यानि।
आतज्र्वादविरुद्धं कठोरकार्याणि कर्तुं देशस्य आव्हानं वर्तते, तत्सह न्यायस्य नैतिकतां निर्वाहयितुम् अपि तस्य दायित्वम् अस्ति यदि न्यायस्य उपयोगः अन्यायाय भवति तर्हि आतज्र्वादविरुद्धयुद्धस्य नैतिकतायां प्रश्नः भविष्यति। न्यायः केवलं प्रतिशोधः एव न, अपितु नैतिक-कानूनी- सन्तुलनस्य नाम अस्ति। निर्दोषं निर्दोषं कृत्वा अपराधिनः समुचितं दण्डं दातुं-एतत् एव न्यायस्य आदर्श उद्देश्यम्। मुम्बई-बम्ब-विस्फोट-सदृशाः भयानकाः घटनाः देशस्य कृते एकं आव्हानं भवन्ति, परन्तु यदि वयं एतेषां आव्हानानां निवारणस्य नामधेयेन न्यायस्य, कानूनस्य च मूलभूत सिद्धान्तैः सह सम्झौतां कुर्मः तर्हि असुरक्षितस्य अन्याय पूर्णस्य च समाजस्य आधारं स्थापयिष्यामः। न्यायः केवलं न्यायालयानाम् प्रक्रिया एव न तिष्ठेत्, जनविश्वासस्य प्रतीकं भवेत् इति आवश्यकम्।एकः बृहत् प्रश्नः अस्ति यत् न्याय व्यवस्थायां विश्वासः कथं स्थापयितव्यः?अस्य कृते आवश्यकं यत् अन्वेषणप्रक्रिया पारदर्शी भवतु,आरोपाः अज्र्ीय वैज्ञानिक साक्ष्यैः पुष्टाः भवन्ति। न्यायालयैः किमपि दबावं, राजनैतिक प्रभावं, जनभावना वा विना निर्णयः करणीयः। न्याये विलम्बः अपि अन्यायः एव, परन्तु त्वरित न्यायेन अपि गलत निर्णयस्य सम्भावना वर्धते। सर्वेषु प्रकरणेषु उच्चन्यायालये सर्वोच्च न्यायालये च स्वतन्त्रतया निष्पक्षतया च समीक्षायाः व्यवस्था भवेत्। निम्नन्यायालयाः वा सर्वोच्च न्यायालयाः वा -न्यायिकनिर्णयानां परिवर्तनं न्यायिक प्रक्रियायाः विश्वसनीयतायाः निष्पक्षतायाः च गम्भीरं आव्हानं भवति। एतादृशाः बहवः प्रकरणाः सन्ति येषु निम्नन्यायालयेषु दत्तं मृत्युदण्डं उच्चन्यायालयैः परिवर्तितम् आसीत् । अन्वेषणस्य दोषाणां, साक्ष्यस्य अभावस्य, दुर्बलसाक्ष्यस्य च कारणात् उच्चन्यायालयेषु प्रकरणाः पुनः पुनः निरस्तं दृश्यन्ते।अधुना एव सर्वोच्चन्यायालयः अभियुक्तस्य मृत्युदण्डं अङ्गीकृत्य अवदत् यत्ा् ‘यदा मानवजीवनं दावपेक्षया भवति, तस्य मूल्यं च रक्तं भवति तदा अत्यन्तं प्रामाणिकतया विषयः अवलोकनीयः’ इति दुर्भाग्येन मुम्बईस्थानीयरेलयानेषु क्रमिक बम्बविस्फोटस्य अन्वेषणे एतस्याः भावनायाः सम्यक् अनुसरणं न कृतम्। अस्मिन् प्रकरणे सर्वेषां अभियुक्तानां निर्दोषता न केवलं न्यायिकप्रक्रियायां अपितु अन्वेषणसंस्थासु अपि प्रश्नान् उत्पद्यते। प्रश्नः अस्ति यत् यदि १२ जनाः निर्दोषाः आसन् तर्हि ते किमर्थम् एतावता वर्षेभ्यः आतज्र्वादिनः इति कलङ्केन अपमानजनकं जीवनं यापयन्ति स्म? यदि ते दोषिणः आसन् तर्हि अन्वेषणं किमर्थम् एतावत् दुर्बलम् आसीत् ? अयं प्रकरणः निम्नन्यायालयानाम् कार्यपद्धतिविषये अपि महत् प्रश्नचिह्नं उत्पद्यते। प्रमाणेषु एतावन्तः संशयाः आसन्, परन्तु निम्नन्यायालयेन तेषु ध्यानं न दत्तम्। एतत् विडम्बना अस्ति, अस्माकं न्यायिक प्रक्रियायां विसंगतिः च अस्ति।
एषः प्रथमः प्रकरणः नास्ति यत्र अन्वेषणस्य दोषाः, साक्ष्यस्य अभावः, दुर्बलसाक्ष्यं च इति कारणेन उच्चन्यायालयेषु प्रकरणं निरस्तं जातम्। गतसप्ताहे कलकत्ता उच्चन्यायालयेन त्रयाणां जनानां मृत्युदण्डः रद्दः कृत्वा हत्यायाः आरोपात् निर्दोषः कृतः। अधुना एव गतसप्ताहे सर्वोच्चन्यायालयस्य न्यायाधीशत्रययुक्तेन पीठिका अपि २०११ तमे वर्षे द्विगुणहत्यायाः बलात्कारस्य च अभियुक्तानां मुक्तिं कर्तुं आदेशं दत्तवती। उच्च न्यायालयेन अन्वेषणे गम्भीराः न्यूनताः दर्शिताः आसन्। एतस्मिन् समये सर्वोच्चन्यायालयेन सुझातं यत् मिथ्याप्रकरणानाम् कारणेन येषां दीर्घकालं कारागारे व्यतीतव्यं तेषां क्षतिपूर्तिं कर्तुं कानूनस्य विचारः करणीयः इति। अधुना मुम्बईस्थानीयरेलविस्फोटप्रकरणस्य विषये महाराष्ट्रसर्वकारेण महत् निर्णयः कृतः। स्थानीयरेलबम्बविस्फोटे अभियुक्तान् निर्दोषं कर्तुं बम्बई उच्चन्यायालयस्य निर्णयं चुनौतीं दत्त्वा महाराष्ट्रसर्वकारेण सर्वोच्चन्यायालये अपीलं कृतम्। अस्मिन् समये तथ्यानि सम्यक् प्रस्तुतानि भविष्यन्ति इति देशः आशास्ति। एतत् केवलं प्रकरणं नास्ति, न्यायव्यवस्थायां सामान्यजनानाम् विश्वासस्य विषयः अस्ति।

भारते न्यायव्यवस्थायाः विषये सामान्या धारणा अस्ति यत् पुलिसाः न्यायालयाः च जनानां जीवनं नाशयन्ति, वर्षाणां दीर्घकालीनन्यायप्रक्रियायाः सामना कृत्वा अपि जनाः सम्यक् न्यायं न प्राप्नुवन्ति। न्याये विलम्बः न्यायस्य सिद्धान्तात् प्रस्थानम् अस्ति, न्यायं प्राप्तुं समये प्राप्तुं च कस्मिन् अपि आदर्शन्यायव्यवस्थायां सामान्यजनस्य स्वाभाविकः अधिकारः अस्ति। न्यायः न केवलं कर्तव्यः अपितु क्रियमाणः अपि द्रष्टव्यः।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page