
देहरादून/वार्ताहर:। सचिवालये मुख्यसचिवः आनन्दबर्धनस्य अध्यक्षतायां सचिवसमित्याः सभा सम्पन्ना। अस्मिन् सत्रे मुख्यसचिवः राज्यसर्वकारस्य कर्मचारिणां समस्यानां विषयाणां च चर्चां कृत्वा राज्येन जनहितसम्बद्धानि योजनानि च चर्चां कृत्वा विविधाः मार्गदर्शिकाः दत्तवन्तः। सर्वाणि डीपीआर-पत्राणि ई-डीपीआर-मॉड्यूल-माध्यमेन निर्मितव्यानि मुख्यसचिवः मुख्यसचिवः सर्वेभ्यः सचिवेभ्यः स्वविभागाधीन कार्यस्य कृते ई-डीपीआर-मॉड्यूलं कार्यान्वितुं निर्देशं दत्तवान्। सः अवदत् यत् ई-डीपीआर-माध्यमेन डीपीआर-सज्जीकरणात् आरभ्य सर्वकार पर्यन्तं गमनपर्यन्तं कार्याणि ई-डीपीआर-माध्यमेन करणीयाः। सः अवदत् यत् ई-डीपीआर इत्यस्य कार्यान्वयनम्, निरीक्षणं च शत प्रतिशतम् अन्तर्जालद्वारा करणीयम्। मुख्य सचिवेन निर्देशः दत्तः यत् सर्वेषां कर्मचारिणां सेवा पुस्तिकायाः आँकडानां अद्यतनीकरणं यूके पीएफएमएस द्वारा करणीयम्। सः अवदत् यत् आईएफएमएस-दत्तांशस्य अज्र्ीकरणं शीघ्रमेव कर्तव्यम् इति। अस्य कृते -तन्त्रस्य सुदृढी करणस्य अपि आवश्यकता वर्तते। चतुर्थवर्गस्य कर्मचारिणां चालकानां च जीपीएफ-सम्बद्धानि आँकडानि निरन्तरं अद्यतनीकर्तुं सर्वेभ्यः विभागप्रमुखेभ्यः अपि निर्देशं दत्तवान् अस्ति। विभागेषु जिल्हेषु च ई-कार्यालयं बायोमेट्रिकं च शतप्रतिशतम् कार्यान्वितं भवेत् मुख्यसचिवः सर्वेभ्यः सचिवेभ्यः शीघ्रमेव स्वस्व विभागस्य अन्तर्गतं शतप्रतिशतम् ई-कार्यालयं कार्यान्वितुं निर्देशान् पुनः उक्तवान्। सः जिलास्तरीय कार्या लयानाम् अपि शीघ्रमेव ई-कार्यालयं प्रति स्थानान्तरणं कर्तुं निर्देशं दत्तवान् अस्ति। एतेन सह विभागेषु शतप्रतिशतम् बायोमेट्रिक-उपस्थितिः कार्यान्वितुं निर्देशाः अपि दत्ताः सन्ति। शुक्रवासरे सायएव जिलादण्डाधिकारिभिः सहविडियोसम्मेलनम् मुख्यसचिवः अवदत् यत् विभिन्नाः विभागाः विभिन्नदिनेषु विभिन्नसमयेषु विडियो सम्मेलनस्य आयोजनं कृत्वा जिलादण्डाधिकारिणः अनावश्यक रूपेण व्यस्तं कुर्वन्ति। एतस्याः समस्यायाः निराकरणाय तथा अन्येभ्यः महत्त्वपूर्ण कार्येभ्यः जिलादण्डाधिकारिणः मुक्ताः स्थापयितुं शुक्रवासरस्य सायंकालस्य समयः निर्धारितः अस्ति। सः अवदत् यत् विशेषपरिस्थितिं विहाय येषां विभागानां जिला दण्डाधिकारिभिः सह सभाः कर्तव्याः सन्ति ते प्रतिशुक्रवासरे सायं जिला दण्डाधिकारिभिः सह आयोजिते सभायां स्वविचारं प्रस्तुतुं शक्नुवन्ति।
सः अवदत् यत् सभानां कार्यसूचीविन्दवः पूर्वमेव जिला दण्डाधिकारिभिः सह साझाः करणीयाः। मुख्यसचिवः भारतीयप्रशासनिकसेवापदाधिकारिभिः प्रथमद्वितीयतृतीयनियुक्तिकार्यस्थलानां (विकासखण्डः, तहसीलस्य तथा जिला मुख्यालयस्य) स्वीकरणप्रक्रियायां त्वरिततां कर्तुं निर्देशं दत्तवान्। सः सर्वेभ्यः अधिकारिभ्यः अपि स्वविभागाधीनकेन्द्रराज्यसर्वकारस्य प्रमुखयोजनानां नियमितरूपेण समीक्षां कर्तुं निर्देशं दत्तवान्।