
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे २२ जुलैतः आरभ्य कांवड़ यात्रायाः सज्जतायाः समीक्षां कृत्वा आवश्यक मार्ग दर्शिकाः दत्तवान्। सभायां जलशक्ति-नगर विकास-ऊर्जा-मन्त्री,पीडब्ल्यूडी-विभागस्यमन्त्रीअपि च राज्यमन्त्री अपि उपस्थिताः आसन्। पीडब्लूडी सिञ्चन नगरविकासविभागस्यनिर्देशानुसारंकांवड़यात्रा सम्बद्धस्यप्रत्येकस्यवृत्तस्यप्रत्येकस्य मार्गस्य अवशिष्टं मरम्मतकार्यं आगामिषु ७२ घण्टेषु सम्पन्नं भवेत्। कांवड़ यात्रायां स्वच्छतायाः सह ठोस अपशिष्टस्य प्रबन्धनं भवितुमर्हति-मुख्यमन्त्री सभाकाले उक्तवान् यत् सम्पूर्णः काँवरयात्रामार्गः स्वच्छः करणीयः। एतत् कार्यं सम्पूर्णं सावनमासं यावत् निरन्तरं भवितव्यम्। न कुत्रापि मलं जलं वा भवेत्। सम्पूर्णे कांवड़ यात्रामार्गे ठोस अपशिष्ट व्यवस्थापनं, उत्तम प्रकाशः च भवेत्। तदर्थं अतिरिक्ताः वीथिप्रकाशाः स्थापनीयाः, ट्रान्सफॉर्मरस्य अपि व्यवस्था करणीयाः यात्रामार्गे सहायताशिविराणि स्थापयन्तु- मुख्यमन्त्री उक्तवान् यत् भक्तानां तीर्थमार्गे शिबिराणि स्थापयित व्यानि येन सामान्य जन सहायता। शीतपान जलस्य, शिकनजीवितरणस्य च व्यवस्था भवेत्। शिविर स्थापने सामाजिक सङ्गठनानां सहकार्य मपि ग्रहीतव्यं यद्यपि शिबिरसञ्चालकानां सत्यापनम् अवश्यं कर्तव्यम्। यात्रामार्गस्य निरीक्षणं ड्रोन-यानेन करणीयम्, महत्त्वपूर्णेषु अवसरेषु पुष्पवृष्टिः अपि करणीयम् इति मुख्यमन्त्री उक्तवान् यत् डीजे-वादनं कांवरियाभिः निर्धारितमानकेन भवितव्यं, परन्तु डीजे इत्यस्यऊर्ध्वतनिश्चितसीमायाःअतिक्रमणंन कर्तव्यम्।
मुख्यमन्त्री उक्तवान् यत् गाजियाबाद, मेरठ, बरेली, अयोध्या,बस्ती,प्रयागराज,काशी, बाराबंकी इत्यादिषु नगर क्षेत्रेषु आस्थाकेन्द्रेषु शिवालयेषु बहूनां भक्ताः गच्छन्ति। पगोडेषु जनसमूहस्य प्रबन्धनार्थं स्थानीय प्रशासनेन मन्दिर व्यवस्थापनेन सह संवादः करणीयः इति मुख्यमन्त्री उक्तवान् यत् गंगानाहारे मृतपशूनां प्रवाहस्य सूचना प्राप्ता, एतत् तत्क्षणमेव स्थगितव्यम्।
कावड़यात्रामार्गे धार्मिकनाम गोपयित्वा व्यापारं कुर्वतां विरुद्धं योगीसर्वकारः सख्तः अस्ति
लखनऊ। देशस्य विभिन्नेषु भागेषु लघुव्यापारिषु विशेषतः खाद्यपदार्थविक्रयणस्य दुकानदारेषु भिन्नप्रवृत्तिः प्रचलति। केचन हिन्दुदेवदेव्याः नामधेयेन स्वदुकानानां नामकरणं कुर्वन्ति, अन्ये तु तिलकं प्रयोज्य केसरस्य ओढनीं धारयित्वा यात्रिकान् भ्रमयन्ति। हिन्दुदेवतानां नामधेयेन अस्य दुकानस्य नामकरणं कृतम् अस्ति, अत्र नॉन-वेज् परोक्ष्यते। अस्य विषये चिरकालात् विवादः प्रचलति, विशेषतः ये जनाः कवद्यात्रा इत्यादिषु स्वधर्म कार्यक्रमेषु बहिः गच्छन्ति तदा तादृशैः दुकानदारैः अधिक समस्यानां सामनां कुर्वन्ति, यस्मिन् काले भक्ताः स्वस्य भोजनपानस्य विशेषं पालनं कुर्वन्ति, परन्तु प्रायः भोजनं खादित्वा यस्य नाम्ना दुकानं चाल्यते स्म सः देवः अन्यधर्मस्य सम्प्रदायस्य वा आसीत् इति प्रकाश्यते सावनमासः आरभ्यमाणः अस्ति। इदानीं शिवभक्ताः स्वक्षेत्रीय शिवमन्दिरेषु राज्यस्य प्रसिद्धन दीभ्यः गङ्गजलं अर्पयितुं कवडेन सह प्रस्थिताः सन्ति। योगी सर्वकारेण कवड यात्रायाः समये एतादृशानां दुकानदारानाम् विरुद्धं आदेशः जारीकृतः, कोऽपि दुकानदारः स्वस्य धर्मं नाम च गोपयित्वा व्यापारं न करिष्यति। सर्वेभ्यः जिला प्रशासनेभ्यः एतत् मनसि स्थापयितुं प्रार्थयन् उत्तरप्रदेशसर्वकारेण काँवरयात्रामार्गे पतितानां दुकानानां स्वामिनः स्वदुकानेषु नामफलकानि स्थापयितुं निर्देशः दत्तः। प्रशासनस्य एतस्य निर्देशस्य विषये राजनैतिकः कोलाहलः आरब्धः अस्ति। खैर, योगीसर्वकारस्य आदेशानुसारं सर्वेभ्यः दुकानदारेभ्यः स्वदुकानेषु नामफलकं स्थापयितुं कथितम् अस्ति। अपरपक्षे पश्चिमोत्तर प्रदेशस्य अनेकेषु जिल्हेषु यथा मुजफ्फरनगर, मेरठ्, बिजनौर इत्यादिषु काँवरयात्रामार्गे पतन्तः बहवः मुस्लिम दुकान दाराः फलक स्थापनं आरब्धवन्तः। योगी सर्वकारस्य अस्मिन् निर्णये काङ्ग्रेस-सपा-बसपा-पक्षेभ्यः कोऽपि प्रतिक्रिया नास्ति, परन्तु यूपी-सीमाभ्यः दूरं उपविष्टाः असदुद्दीन-ओवैसी-तः आरभ्य टीएमसी-सांसदः महुआ मोइत्रापर्यन्तं सर्वे योगीसर्वकारं परितः कृतवन्तः। इदानीं मुजफ्फरनगरस्य एसएसपी कथयति यत् यात्रायाः समये किमपि विवादं न भवतु इति निर्णयः कृतः यत् दुकानदाराः प्रदर्शन फलकेषु स्वनामानि लिखन्तु इति। यूपी-राज्यस्य मुजफ्फरनगरे काँवर यात्रायाः मार्गे फलानि, चायः इत्यादीनि खाद्य पदार्थानि विक्रयन्ति अनेकानि मुस्लिम-दुकानानि सन्ति। यात्रायाः व्यवस्थां पुलिसैः क्रियते, तेषु एकः व्यवस्था अस्ति यत् सर्वेषां मुस्लिम-दुकानकानां स्वपरिचयं प्रकाशयित्वा व्यापारः कर्तव्यः भविष्यति। भवद्भ्यः वदामः यत् हिन्दुसंस्थाः मुस्लिम दुकानदाराः स्वपरिचयं गोपयित्वाव्यापारं कुर्वन्ति इति पुनः पुनः आरोपं कुर्वन्ति स्म। तस्य मते कृते मालस्य धर्मं ज्ञातुं महत्त्वपूर्णं यतः ते मालस्य क्रयणं कुतः कुर्वन्ति। कैमरे पुरतः प्रायः सर्वे दुकानदाराः प्रशासनस्य निर्णयं न्याय्यं कृतवन्तः।
सः कथयति यत् अल्लाहः आजीविकायाः ??प्रदाता अस्ति अतः अस्मिन् निर्णये किमपि भेदः न भवति। तथापि यदि अल्लाह-विश्वासिनः एतत् अवगच्छन्ति तर्हि कस्यचित् आक्षेपः न भविष्यति।