मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः। यदा सीएमः कन्दुकं मारितवान् तदा उपसीएम ब्रजेशपाठकसहिताः तत्र उपस्थिताः जनाः तालीवादनं कर्तुं आरब्धवन्तः। सीएम योगी इत्यनेन अपि जनानां कृते फिट् इण्डिया इत्यस्य शपथग्रहणं कृतम्। उक्तम्-ओलम्पिकक्रीडायां भागं गृह्णन्तः राज्यस्य खिलाडयः १० लक्षरूप्यकाणां पुरस्कारं सर्वकारः ददाति। मेजर ध्यानचन्दस्य उल्लेखः भवति एव तस्य हॉकी-यष्टिः मनसि आगच्छति।मेजर ध्यानचन्दस्य स्मृतिम् अग्रे नेतुम् अस्माकं सौभाग्यम् अस्ति। तस्य नामधेयेन राज्यस्य प्रथमस्य क्रीडा विश्वविद्यालयस्य अपि नामकरणं वयं कृतवन्तः। भारतमातुः महापुत्रस्य स्मृतिः देशे विश्वे च नाम वर्धयितुं कार्यं कृतवती।वस्तुतः अद्य हॉकी-क्रीडायाः जादूगरः इति उच्यमानस्य मेजर ध्यानचन्दस्य जन्मदिवसः अस्ति। अस्मिन् अवसरे सीएम गोमती नगरस्य पद्मश्री मोहम्मदशाहिद सिन्थेटिक हॉकी स्टेडियमं प्राप्तवान्। सीएम राष्ट्रिय प्रतियोगितायां उत्तरप्रदेशस्य ८८ पदकविजेतानां खिलाडिनां सम्मानं कृतवान्। सहायकक्रीडाप्रशिक्षकाणां कृते अपि सम्मिलितपत्राणि दत्तानि आसन्। मुक्तव्यायामशालाः अपि स्थापिताः सन्ति। यदि भवान् क्रीडायां सम्मिलितः भवति तर्हि स्वस्थं शरीरं स्वस्थं मनः च विकसितं भविष्यति।
ओलम्पिकक्रीडायां ये भागं गृह्णन्ति तेभ्यः सर्वकारः १० लक्षं ददाति-सीएम योगी उक्तवान्- ओलम्पिकक्रीडायां एकप्रतियोगितायां यूपी-क्रीडकानां कृते स्वर्णपदकस्य कृते ६ कोटिरूप्यकाणां, रजतपदकस्य कृते ४ कोटिरूप्यकाणां, कांस्यपदकस्य कृते २ कोटिरूप्यकाणां च नगदपुरस्कारः दीयते। तस्मिन् एव काले युगलक्रीडायां स्वर्णस्य कृते ३ कोटिरूप्यकाणां, रजतस्य १.५ कोटिरूप्यकाणां, कांस्यपदकस्य १ कोटिरूप्यकाणां च नगदपुरस्कारः दीयते । तस्मिन् एव काले एशिया-क्रीडायां यूपी-सर्वकारः स्वर्णपदकस्य कृते ३ कोटिरूप्यकाणां, रजत पदकस्य कृते १.५ कोटिरूप्यकाणां, कांस्यपदकस्य कृते ७५ लक्षरूप्यकाणां च पुरस्कारं ददाति राष्ट्रमण्डलक्रीडायां विश्वचैम्पियनशिपे च स्वर्णपदकं जित्वा यूपी-देशस्य खिलाडी १.५ कोटिरूप्यकाणां नगदपुरस्कारः, रजतपदकं प्राप्तस्य क्रीडकस्य ७५ लक्षं, कांस्यपदकं प्राप्तस्य क्रीडकस्य ५० लक्षं च दत्तं भवति यूपी-सर्वकारः राष्ट्रियक्रीडायां स्वर्णं प्राप्तुं ६ लक्षं, रजतपदार्थं ३ लक्षं, कांस्यपदकं च २ लक्षं च सहायतां ददाति। ओलम्पिक-क्रीडायां भागं ग्रहीतुं १० लक्षरूप्यकाणां नगदपुरस्कारः, राष्ट्रमण्डल-एशिया-क्रीडासु भागं ग्रहीतुं ५ लक्षरूप्यकाणां नगदपुरस्कारः च दीयते। ये खिलाडयः अर्जुनपुरस्कारः, द्रोणाचार्यपुरस्कारः, प्रमुखध्यानचन्दक्रीडापुरस्कारः, क्रीडायां पद्मपुरस्कारं च प्राप्नुवन्ति, तेषां मासिक रूपेण २०,००० रूप्यकाणां सहायता भवति।
मेजर ध्यानचन्दस्य नामधेयेन देशस्य प्रथमः क्रीडाविश्वविद्यालयः-योगी आदित्यनाथः अवदत् यत् वयं मेजर ध्यानचन्दस्य विषये चर्चां कुर्वन्तः एव तस्य हॉकी-यष्टिः मनसि आगच्छति। मेजर ध्यान चन्दस्य स्मृतिम् अग्रे नेतुम् अस्माकं सौभाग्यम् अस्ति। तस्य नामधेयेन राज्यस्य प्रथमं क्रीडाविश्व विद्यालयं वयं नामकृतवन्तः। भारतमातुः महापुत्रस्य स्मृतिः विश्वे देशस्य नाम वर्धयितुं कार्यं कृतवती अस्ति। वयं ओलम्पिक-राष्ट्रीयस्तरस्य क्रीडकानां सम्मानं कृतवन्तः। अधुना वयं महान् क्रीडां दृष्टवन्तः। किं द्रुतक्रीडा अस्ति। यदा क्रीडकः क्रीडति तदा सः स्वस्य उत्कृष्टतायाः सह क्रीडति। प्रत्येकं क्रीडकः समाजस्य, क्षेत्रस्य च कृते स्वयमेव नायकः भवति। पीएम-महोदयस्य आगमनानन्तरं देशे क्रीडा-क्रियाकलाप-वर्धनस्य समस्या वर्तते।
देशे क्रीडानीतिः कार्यान्विता अस्ति । देशे राज्यस्य प्रत्येकस्मिन् आयुक्ते क्रीडामहाविद्यालयः भविष्यति। तस्मिन् उत्कृष्टताकेन्द्राणि विकसितव्यानि भविष्यन्ति। वयं विकासखण्डस्तरस्य ग्रामपञ्चायतेषु, क्रीडाङ्गणेषु च क्रीडाङ्गणानां कृते कार्यं कुर्मः। मुक्तव्यायामशालाः अपि स्थापिताः सन्ति। युवक मंगल दल एवं महिला मंगल दल कार्यरत हैं। शून्यं मनः पिशाचस्य कार्यशाला अस्ति। यदि वयं क्रीडायां सम्मिलिताः भवेम तर्हि स्वस्थं शरीरं स्वस्थं मनः च विकसितं भविष्यति। अस्मिन् अवसरे भारतीय दले हॉकीक्रीडां कुर्वतां उत्तरप्रदेशस्य क्रीडकानां योगदानं प्रशंसितम्। पीएम क्रीडकानां सम्मानार्थं, प्रचारार्थं च कार्यं कृतवान् अस्ति। यूपी एकं राज्यं यत्र स्पर्धासु पदकं जित्वा क्रीडकाः प्रत्यक्षतया अधिकारीपदे नियुक्ताः भवन्ति। मुख्यमन्त्री क्रीडाबजटं चतुर्गुणं वर्धितवान् अस्ति।

  • editor

    Related Posts

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    अभय शुक्ल/लखनऊ। प्रधानमन्त्रिणः नरेन्द्र मोदीयाः जापानयात्रा न केवलं कूटनीतिक औपचारिकता, अपितु एकविंशतिशतकस्य नूतनस्य एशियायाः शक्ति संरचनायाः सूचकम् अस्ति। एषा यात्रा भारत-जापानयोः मध्ये ‘नव-मैत्रीयुगस्य’ आरम्भः अस्ति, यस्य वैश्विक व्यापार-सुरक्षा-रणनीतिक-सन्तुलनयोः गहनः प्रभावः…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 3 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 4 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page