
गोरखपुर/ वार्ताहर:। सावनमासस्य प्रथमदिने मुख्यमन्त्री तथा गोरक्षपीठाधीश्वर योगी आदित्यनाथः शुक्रवासरे प्रातःकाले रुद्राभिषेकं हवनं च कृतवान्। रुद्राभिषेक-संस्कारं सम्पन्नं कृत्वा सजीव-निर्जीव-जगतःकल्याणाय, सर्वेषां नागरिकानां सुख-समृद्ध्यर्थं च भगवतः भोलेशज्र्रस्य प्रार्थनां कृतवान्।शुक्रवासरे प्रातःकाले सी.एम.योगी गोरखनाथ मन्दिरस्य स्वनिवासस्य प्रथमतलस्य शक्तिपीठे भगवतः भोलेनाथाय बिल्वपत्र, दुर्वा, मदरपत्र, कमलपुष्प सहितानाम् अनेकानाम् पूजा सामग्रीणां अर्पणं कृत्वा जलेन, दुग्धेन, ऋतुफलरसेन च रुद्राभिषेकं कृतवान्। शुक्ल यजुर्वेद संहितायां रुद्राष्टाध्यायी महामन्त्रैः सह मठस्य विद्वान् आचार्यः पुरोहिताः च रुद्राभिषेकं कृतवन्तः। रुद्राभिषेकस्य अनन्तरं गोरक्षपीठाधीश्वरः वैदिकजपस्य मध्ये हवनं कृतवान्। रुद्राभिषेक अनुष्ठानं यथायोग्यं विधिपूर्वकं सम्पन्नं कृत्वा मुख्यमन्त्री योगी आदित्यनाथः राज्यस्य जनानां स्वस्थं, सुखी, समृद्धं, शान्तिपूर्णं च जीवनं शुभकामनाम् अयच्छत्।
सीएम योगी जनतादर्शने २०० जनानां समस्यां श्रुतवान्-मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे गोरखनाथ मन्दिर परिसरस्य द्वितीयदिनस्य कृते ‘जनतादर्शनं’ कृतवान्। एतस्मिन् समये सः प्रायः २०० जनानां समस्याः श्रुत्वा अवदत् यत् चिन्ता मा कुरुत, भवतः समस्याः निराकृताः भविष्यन्ति। प्रत्येकं आवश्यकतावशात् सह सर्वकारः तिष्ठति। मुख्यमन्त्री अधिकारिभ्यः तत्सम्बद्धानां विषयाणां समाधानं कर्तुं निर्देशं दत्तवान्। जन्तदर्शने एकया महिला मुख्यमन्त्रीं चिकित्सां याचनां कृतवती, ततः मुख्यमन्त्री उक्तवान् यत् चिकित्सायाः अनुमानं प्राप्नुवन्तु, सर्वकारः पूर्णतया साहाय्यं करिष्यति। मुख्यमन्त्री शुक्रवासरे प्रातःकाले जन्तदर्शने गोरखनाथ मन्दिर परिसरस्य कुर्सिषु उपविष्टानां जनानां समीपं गत्वा सर्वेषां समस्याः एकैकं श्रुतवान्। सः प्रायः २०० जनान् मिलितवान्। एतस्मिन्समये मुख्यमन्त्री अधिकारिभ्यः अवदत् यत् जनस्य प्रत्येकं वेदना निराकरणीयम्। अस्मिन् किमपि प्रकारस्य शिथिलता न भवेत्।
श्रावणस्य आरभ्यते-मन्दिरेषु प्रतिदिनं विशेषपाठः अलज्ररः च आयोजितः भवति

शङ्खस्य शब्दस्य, घण्टानां शब्दस्य, हर हर महादेवस्य जपस्य च मध्ये शुक्रवासरात् आरभ्य सावनमासः आरब्धः। नगरस्य प्रमुखेषु शिवमन्दिरेषु एकदिनपूर्वं धार्मिकानुष्ठानाः प्रारब्धाः सन्ति तथा च प्रत्येकं कोणं शिवपूर्णं जातम्। बेलपत्र-भाङ्ग-धातुरा-पूजा-सामग्रीभिः अलङ्कृतेषु दुकानेषु मन्दिराणां बहिः भक्तानां जनसमूहः दृश्यते। राजेन्द्रनगरे स्थिते कोनेश्वर, मंकमेश्वर, बुद्धेश्वर, महाकाल मन्दिरे च भक्तानाम् उत्साहः चरमसीमायां वर्तते। प्रत्येकं मन्दिरस्य स्वकीया कथा, स्वकीया श्रद्धा, स्वकीया विशेष सज्जा च भवति। गुरुवासरे सायं ७ वादनात् चौक नगरे स्थिते प्राचीनकोनेश्वरमन्दिरे भगवतः शिवस्य विशेषपाठस्य आरम्भः अभवत्। मन्दिरस्य पुरोहितः अमरनाथः अवदत्, २५ ब्राह्मणाः प्रतिदिनं सायं ७ वादनतः रात्रौ ९ वादनपर्यन्तं सम्पूर्णमास पर्यन्तं शिवपाठं करिष्यन्ति, तदनन्तरं भव्यं आरती भविष्यति। प्रतिसोमवासरे भक्तानां कृते ठण्डाई वितरणं भविष्यति। मन्दिरे कृतं अद्भुतं अलज्ररं द्रष्टुं दूरतः दूरतः जनाः आगच्छन्ति। शिवलिंगे नियमित रूपेण जलाभिषेक् ४० दिवसान् यावत् इच्छां पूरयति इति विश्वासः अस्ति अस्मिन् समये भक्ताः मोहनमार्गे स्थिते बुद्धेश्वरमहादेवमन्दिरे प्रतिदिनं भगवतः शिवस्य नूतन रूपस्य दर्शनं प्राप्नुयुः। मन्दिरस्य पंडित रामपुरी महाराजः अवदत् यत् एकः विशेषः ‘श्रृंगार समितिः’निर्मितःअस्ति या महाकालस्य भव्यं अलज्ररं स्वस्य प्रियफलैः, पुष्पैः, पत्रैः च करिष्यति। भक्तानां कृते प्रतिदिनं विभिन्नप्रकारस्य अन्नप्रसादस्य अपि व्यवस्थकृता अस्ति। रामलक्ष्मणः सीता च प्रवासकाले अस्मिन् स्थाने शिवस्य पूजां कृतवन्तौ इति पौराणिक प्रत्ययः अस्ति। राजेन्द्रनगरे स्थितं महाकालमन्दिरम् अस्मिन् समये उज्जैनस्य महाकालेश्वरमन्दिरस्य तर्जेन आयोजनं कुर्वन् अस्ति। मन्दिरसमितेः महासचिवः गिरीशचन्द्रः अवदत् यत् प्रतिदिनं त्रयः रुद्राभिषेकाः भस्मा आरती च भविष्यन्ति। प्रातः ४ तः ७ पर्यन्तं आरती विशेषानुष्ठानेन सह। मन्दिरं प्रकाशैः, पुष्पैः च अलङ्कृतम् अस्ति। २४ जुलै दिनाङ्के बाबा महाकालः पालकीयां उपविश्य नगरभ्रमणार्थं बहिः गमिष्यति। अस्मिन्मन्दिरदक्षिणमुखी भगवान् शिवस्य मूर्तिः स्थापिता अस्ति, या उज्जैनस्य महाकालेश्वर मन्दिरेण सह सम्बद्धा अस्ति। शनिवासरे भक्तानां महती जनसमूहः भवति गोमतीनद्याः तटे स्थितं प्रायः १००० वर्षपुराणं मज्र्मेश्वरमन्दिरम् अस्मिन् समये सावनस्य प्रथम सोमवासरे एकलक्षाधिक भक्तानाम् स्वागताय सज्जम् अस्ति। मन्दिरस्य महन्थः देव्यगिरी अवदत् यत्, अपाङ्गानां वृद्धानां च भक्तानां कृते पृथक्प्रवेशद्वारं,प्राथमिकचिकित्साव्यवस्था, शताधिकाः स्वयंसेवकाः च नियोजिताः सन्ति। सोमवासरे प्रातः ५ वादने मन्दिरस्य द्वाराणि उद्घाटितानि भविष्यन्ति, मध्याह्न १२ पर्यन्तं दर्शनं प्राप्यते। तदनन्तरं भक्तजनाः अपराह्णे ३ वादनतः १०:३० वादनपर्यन्तं पुनः बाबस्य दर्शनं कर्तुं शक्नुवन्ति। प्रसादः प्रतिदिनं भक्तानां मध्ये वितरितः भविष्यति। पौराणिककथानां अनुसारं भगवान् लक्ष्मणः अस्मिन् स्थाने शिवं प्रार्थितवान् आसीत्। अत्र कामनाः सिद्धा भवन्ति इति विश्वासः।
अत एव मज्र्मेश्वर इति नाम। मनोरथसिद्धे सति भक्ताः भगवन्तं शोभयन्ति।