मुख्यमन्त्री योगी आदित्यनाथः सीईएल इत्यत्र ग्रीन डाटा सेण्टर इत्यस्य कृते भूमिपूजनं यथाविधिपूर्वकं कृतवान्

गाजियाबाद/वार्ताहर:। सेण्ट्रल् इलेक्ट्रॉनिक्स लिमिटेड् (सीईएल) इत्यस्य ५१ तमे स्थापना दिवसस्य अवसरे गुरुवासरे आगतः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः संस्कारानुसारं पूजां कृत्वा सीईएल-नगरे निर्मितस्य ग्रीनडाटा-केन्द्रस्य कृते भूमिपूजनं कृतवान्। मुख्यमन्त्री उक्तवान् यत् ५० वर्षाणां गौरवपूर्ण यात्रायाः अनन्तरं सीईएल अमृतकलं प्रति गच्छति। एषः कस्यापि संस्थायाः कृते गौरवपूर्णः अवसरः अस्ति। मध्ये कृष्णमेघाः इत्यस्य उपरि भ्रमन्ति स्म। अधुना मिनीरत्नत्वेन सर्वकाराय लाभांशमपि ददाति। एषा सफलताकथा कथयति यत् सीईएलः प्रधानमन्त्रिणः विकसित भारतस्य स्वप्नं साकारं कर्तुं सज्जः अस्ति। प्रधान मन्त्रिणा नरेन्द्रमोदी इत्यनेन २०४७ तमवर्षपर्यन्तं स्व निर्भरस्य विकसितस्य च भारतस्य लक्ष्यं दत्तम्। सीईएल इत्यनेन एतत् लक्ष्यं साकारं कर्तुं कथं कार्यं कर्तव्यमिति दर्शितम्। १९७४ तमे वर्षे स्थापनायाः अनन्तरं नवीकरणीय ऊर्जायाः कृते सौरकोशिकाः निर्मिताः, अद्यत्वे देशस्य प्रथमं एतादृशं दत्तांश केन्द्रम् अत्र निर्मितं भवति, यस्य प्रौद्योगिकी अद्यावधि नासीत् एतेन गौरवपूर्णस्य नवभारतस्य यात्रा दर्शिता। एतेन प्रधानमन्त्री मोदी इत्यस्य दृष्टिः स्पष्टतया प्रदर्श्यते। सीईएल स्वस्य प्रौद्योगिक्याः लाभं रेलमार्गं रक्षाक्षेत्रं च सहितं अनेक क्षेत्रेभ्यः ददाति। सः अवदत् यत् सीईएल-संस्थायाः अधिकारिणां कर्मचारिणां च परिश्रमस्य समर्पणस्य च कारणात् अद्य कम्पनी पुनः प्रगतेः दिशि गच्छति, यस्य कृते ते अभिनन्दनस्य योग्याः सन्ति। सः अवदत् यत् नूतनेन डाटा सेण्टरेण न केवलं डिजिटल इण्डिया इत्यस्य मिशनं सुदृढं भविष्यति, अपितु औद्योगिकक्षेत्रे कम्पनीनां संस्थानां च कृते सुरक्षितानि डाटा भण्डारण सुविधाः अपि प्रदत्ताः भविष्यन्ति। अस्मिन् कार्यक्रमे झण्डापुर क्षेत्रस्य जनाः अपि उत्साहिताः दृश्यन्ते स्म, सी.एम.योगीं द्रष्टुं वीथिभ्यः बहिः आगतवन्तः। सीईएल-संस्थायाः अधिकारिणां कर्मचारिणां च अभिनन्दनं कुर्वन् मुख्यमन्त्री अवदत् यत् एतत् आँकडा-केन्द्रं क्षेत्रे प्रौद्योगिकी-विकासाय, रोजगाराय च नूतनान् अवसरान् सृजति मुख्यमन्त्री गाजियाबाद नगरे आँकडा केन्द्रस्य शिलान्यासं कृतवान्।तदनन्तरं सीईएल-अध्यक्षः चेतनप्रकाशजैनः आँकडा-केन्द्रस्य आदर्शं दर्शयित्वा तस्य विशेषता-विवरणानां विषये मुख्यमन्त्रीं सूचितवान्। आयोजनस्थलात् निर्गत्य मुख्यमन्त्री सीईएल परिसरे अशोकवृक्षं रोपितवान् ततः सीईएल इत्यत्र उपकरणप्रदर्शनस्य अपि निरीक्षणं कृतवान्। अस्मिन अवसरे केन्द्रीय राज्यमंत्री डॉ. जितेन्द्र सिंह, कैबिनेट मंत्री सुनील शर्मा सहित अन्य भाजपा तथा अधिकारिणः उपस्थिताः आसन्। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अत्याधुनिक दत्तांश सञ्चय केन्द्रस्य (दत्तांशकेन्द्रस्य) उद्घाटन कार्यक्रमे उक्तवान्, ‘प्रधानमन्त्री मोदी २०४७ तमस्य वर्षस्य लक्ष्यं सर्वेभ्यः भारतीयेभ्यः दत्तवान् यत् यदा भारतं स्वातन्त्र्यस्य शताब्दीवर्षं आचरति तदा वयं कीदृशं भारतं इच्छामः, भारतं कीदृशं भविष्यति। भारतं असहायभारतं न भवेत्, भारतं अग्रे वंचितं न भवेत्।’ विश्वस्य भारतं स्वावलम्बी, विकसितं भारतं भवेत् तथा च विकसित भारतस्य मार्गः एतादृशैः संस्थाभिः गच्छति। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् ८ वर्षपूर्वं जनाः यूपी-देशे निवेशं कर्तुम् न इच्छन्ति स्म तत्र अधुना सर्वे अत्र निवेशं कर्तुं सज्जाः सन्ति। मुख्यमन्त्री उक्तवान् यत् सम्प्रति उद्यमिनः यूपी-देशे ५० लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page