
लखनऊ। उत्तरप्रदेशस्य योगीसर्वकारः पुण्यशील छात्राणां प्रोत्साहनार्थं अपरं महत्त्वपूर्णं पदं ग्रहीतुंगच्छति। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे १२ जून दिनाङ्केराजधानी लखनऊनगरस्य लोकभवन सभागारस्य विभिन्नमण्डलानां उच्चविद्यालयस्य तथा मध्यवर्ती परीक्षा २०२५इत्यस्यशीर्षस्थानां छात्राणां अभिनन्दनं करिष्यति। शिक्षाक्षेत्रे प्रगतिशीलप्रगतेः प्रतिभानां मान्यतायाः च एषा अभिनवः उपक्रमः योगीसर्वकारस्य छात्रकेन्द्रित नीतीनां प्रत्यक्ष प्रमाणं मन्यते। माध्यमिक शिक्षानिदेशक डॉ. महेन्द्रस्य मते राज्यस्तरीयकार्यक्रमे कुलम् १६६ मेधावी छात्राणां मुख्यमन्त्री १ लक्षरूप्यकाणि, टैबलेट, प्रशस्ति पत्रं, पदकं च दत्त्वा सम्मानितानि भविष्यन्ति। अस्मिन् यूपीबोर्डस्य,संस्कृतशिक्षापरिषदः,सीबीएसई, आईसीएसई बोर्डस्य च शीर्ष-१०-१० छात्राः सन्ति। अस्मिन् अवसरे प्रत्येकेन छात्रेण सह एकः अभिभावकः अपि आमन्त्रितः अस्ति। योगीसर्वकारस्य एषा उपक्रमः न केवलं छात्राणां परिश्रमं स्वीकुर्वति, अपितु अन्येभ्यः छात्रेभ्यः अपि उत्तमं प्रदर्शनं कर्तुं प्रेरयति। जिल्हेषु अपि अभिनन्दनं भविष्यति तस्मिन् एव दिने अपराह्णे सर्वेषु ७५ जिल्हेषु जिलास्तरीयं अभिनन्दनसमारोहस्य आयोजनं भविष्यति, यत्र १५०८ छात्राणां (७५८ उच्च विद्यालयः ७५० मध्यवर्ती च) २१,००० रुप्यकाणि, टैब्लेट्, प्रशस्तिपत्रं, पदकं च अभिनन्दितानि भविष्यन्ति। एते अभिनन्दन समारोहाः प्रभारीमन्त्री, जनप्रतिनिधिभिः वा जिलादण्डाधिकारिभिः वा दीयते। एते कार्यक्रमाः अपि सञ्चालिताः भविष्यन्ति केन्द्रीय-राज्य-स्तरस्य बोर्ड-परीक्षायां उच्चाज्र्ं प्राप्तानां पुण्य-छात्राणां अभिनन्दन-समारोहस्य, टैब्लेट्-वितरणस्य च सह ६८ तमे राष्ट्रिय विद्यालय क्रीडा प्रतियोगिता २०२४-२५ मध्ये राज्यस्य स्वर्णपदक विजेतानां खिलाडयः मुख्यमन्त्री विद्यालय क्रीडा पुरस्कारेण सम्मानिताः भविष्यन्ति। एतेन सह मुख्यमन्त्री उत्तरप्रदेशस्य माध्यमिक संस्कृत शिक्षा परिषदः, लखनऊ, माध्यमिक संस्कृत शिक्षा निदेशालयस्य च नूतनभवनस्य आधारशिला अपि स्थापयिष्यति। तत्सह कार्यक्रमे श्री काशीराज शासकीय संस्कृत माध्यमिक विद्यालयस्य चकिया, चन्दौर तथा श्री काशीराजशासकीयसंस्कृतमहाविद्यालय ज्ञानपीर, भदोही, शासकीय बालिका अन्तर महाविद्यालय, जगत नारायण मार्ग तथा नवीन भवन के आधारशिला अपि भविष्यति स्थापित। एतेन सह सर्वकारीय माध्यमिक विद्यालयेषु कौशल विकासाय स्वप्न प्रयोगशालायाः स्थापनायाः कृते एमओयू क्रियते।