मुख्यमन्त्री धामी लोकतन्त्रसेनानीनां, तेषां बन्धुजनानाञ्च सम्मानं कृतवान्-उक्तं यत् लोकतन्त्रयोद्धानां कल्याणाय, हिताय च कानूनः निर्मितः भविष्यति

देहरादून/ मुख्यमन्त्री पुष्करसिंह धामी लोकतन्त्र सेनानीभ्यः प्रदत्तं मानदं वर्धयितुं घोषितवान्। लोकतन्त्रसेनानीभिः सह सम्बद्धानां प्रकरणानाम्, तेषां समस्यानां च शीघ्रं निस्तारणार्थं सर्वकारस्तरस्य नोडल-अधिकारिणः नामाज्र्नं कर्तुं सः निर्देशं दत्तवान् अस्ति। लोकतन्त्र योद्धानां हिताय हिताय च मानसूनसत्रे कानूनम् आनयिष्यते इति सः अवदत्। बुधवासरे मुख्यमन्त्री निवासस्थाने संविधान हत्या दिवासस्य आयोजनं कृत्वा आपत्कालस्य आरोपणस्य ५० वर्षाणां समाप्तेः निमित्तं कृतम्। कार्यक्रमे मुख्यमन्त्री पुष्करसिंह धामी लोकतन्त्र सेनानीनां, तेषां बन्धुजनानाञ्च स्वागतं अभिवादनं च कृतवान्। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारेण प्रतिमासं लोकतन्त्र सेनानीभ्यः प्रदत्तं मानदं वर्धयितुं निर्णयः कृतः। अधुना आगामि समये अधिकं वर्धयिष्यते। आपत्कालस्य अन्धकारकाले भारतस्य लोकतान्त्रिक मूल्यानां रक्षणार्थं स्वसर्वं दत्तवन्तः तेषां सम्मानं कर्तुं महती गौरवस्य विषयः इति मुख्यमन्त्री अवदत्। लोक तन्त्रस्य योद्धवः कारागारस्य काल कोठरीषु निवसन्तः अपि लोकतन्त्रस्य दीपं न निर्मीयन्ते स्म। आपत्कालः संविधानस्य आत्मानं मर्दयितुं प्रयत्नः मुख्यमन्त्री अवदत्यत् आपत्कालः सर्वदा अन्धकारमयः अध्यायः इति स्मर्यते। ५० वर्षपूर्वं १९७५ तमे वर्षे जूनमासस्य २५ दिनाङ्के आपत्कालस्य आरोपणं कृत्वा संविधानस्य आत्मानं मर्दयितुं प्रयत्नः कृतः। एतत् सर्वं एकस्य व्यक्तिस्य वादवादस्य, तानाशाही वृत्तेः च परिणामः आसीत्। अस्मिन् काले इत्यादीन् कृष्णवर्णीय कायदानानि आरोपयित्वा सहस्राणि लोकतन्त्र समर्थकाः जेलम् अस्थापयन्ते स्म। सः अवदत् यत् आपत्काले भूमिगत रूपेण प्रधानमन्त्री नरेन्द्रमोदी अपि लोकतन्त्रस्य युद्धे अग्रणी भूमिकां निर्वहति स्म। एतत् कारणं यत् सः आगामिनां पीढीनां लोकतन्त्र सेनानीनां योगदानस्य, आपत्कालस्य अन्धकारमयस्य अध्यायस्य च विषये अवगतं कर्तुं संविधान हत्यादिवासरूपेण २५ जूनदिनम् आयोजयितुं आरब्धवान्। सः अवदत् यत् प्रधान मन्त्रिणः नेतृत्वे राज्यसर्वकारः लोकतन्त्र सेनानीनां सम्मानार्थं पूर्णतया दृढनिश्चयेन कार्यं कुर्वन् अस्ति। अस्मिन् क्रमे राज्यसर्वकारेण लोकतन्त्र योद्धानां सम्मानं कर्तुं निर्णयः कृतः अस्ति। आपत्काले युवानां पीढीं आन्दोलनस्य विषये अवगतं कर्तुं राज्ये सर्वत्र विविधाः प्रदर्शनयः आयोजिताः सन्ति। कार्यक्रमे पूर्व मुख्यमन्त्री भगतसिंह कोश्यारी, प्रजातन्त्र सेनानी कृष्ण कुमार अग्रवाल,प्रेम बाराकोटी तथा बहुसंख्यया लोकतन्त्र सेनानी तथा तस्य बन्धुजनाः उपस्थिताः आसन्।

उत्तराखण्डस्य ४० आईएएस अधिकारिणः प्रथम नियुक्तेः ग्रामान् गोदितवन्तः, मुख्यमंत्री धामी इत्यस्याः उपक्रमः फलं दत्तवान्-देहरादून। राज्यस्य ग्रामाणां कायाकल्पेन विकसित राज्यस्य विकसित राष्ट्रस्य च स्वप्नं साकारं कर्तुं शक्यते। अस्मिन् प्रकरणे मुख्यमन्त्रीपुष्करसिंहधामी इत्यस्य अपेक्षानुसारं राज्यस्य ४० वरिष्ठाः आईएएस-अधिकारिणः स्वस्य प्रथमनियुक्ति क्षेत्रस्य ग्रामान् गोदितवन्तः। ते अस्मिन् विषये कार्यं आरब्धवन्तः। अनेके अधिकारिणः एतेषु ग्रामेषु रात्रौ वसन्तः अत्र समस्याः निकटतया अवगतवन्तः। अधुना अधिकारिभिः स्वविकासाय कार्ययोजनां सज्जीकृत्य राज्यसर्वकारः ग्रामविकासाय अभियानं चालयित्वा कार्यं करिष्यति। मुख्यमन्त्री पुष्करसिंह धामी भारतीय प्रशासनिक सेवायाः वरिष्ठाधिकारिणः स्वस्य प्रथमनियुक्तिक्षेत्रस्य ग्रामान् गोदयिष्यन्ति इति अपेक्षां कृतवान् आसीत्। अस्मिन् क्रमे २० मे दिनाङ्के मुख्यसचिवः आनन्दबर्धनः अपि अस्य विषये आदेशं निर्गतवान् आसीत्। सर्वेषां अधिकारिणां प्रथमनियुक्ति क्षेत्रे परिवर्तनस्य स्पष्ट सूचनाः अपेक्षिताः आसन्। तत्र विकासः कियत् शीघ्रं जातः इति वक्तव्यम्। अपि च, ण्एR अथवा अन्येषां संसाधनानाम् उपयोगेन ग्रामस्य सामाजिकं आर्थिकं च विकासं कथं सुदृढं कर्तुं शक्यते। एतेषां अधिकारिणां जिला योजना, राज्यक्षेत्र वित्त आयोगात् प्राप्तस्य धनस्यशत प्रतिशतम् सम्यक् उपयोगाय कार्ययोजना अपि निर्मातव्या भवति अस्मिन् दिशि मुख्यमन्त्री धामी इत्यस्य अपेक्षानुसारं कार्यं कर्तव्यम्अस्ति। भ्रमणकाले अस्मिन् कार्ये स्थानीय जन प्रतिनिधिभ्यः स्वैच्छिक संस्थाभ्यः च अधिकारिणः समर्थनं प्राप्नुवन्ति।

मुख्यमन्त्री सौर स्वरोजगार योजनायां घोटाला अभवत्, अधिकारिणः एव संयंत्राणि स्थापितवन्तः

उत्तराखण्डे मुख्यमन्त्री सौरस्वरोजगार योजनायां अनियमितानि प्रकाशं प्राप्तवन्तः। तस्य लाभं जनसामान्यं दातुं न अपि तु अधिकारिणः स्वस्य वा स्वपरिवारस्य सदस्यानां नामधेयेन सौरसंस्थानानि स्थापयन्तिस्म। कोविड-१९-कारणात्राज्यं प्रत्यागतानां बेरोजगारानाम्, उद्यमिनः, प्रवासिनः अपि च लघु-सीमान्त-कृषकाणां स्थानीयस्तरस्य स्वरोजगारेन सह सम्बद्धं कर्तुं मुख्यमन्त्री सौर-स्वरोजगार योजना सर्वकारेण कार्यान्विता आसीत। अस्य अन्तर्गतं २०, २५, ५०, १००, २०० किलोवाट् क्षमतायाः सौर परियोजनानि स्थापितानि सन्ति। चयनित लाभार्थिभ्यः उद्योग विभागेन चालितस्य मुख्यमन्त्री स्वरोजगार योजनायाः अन्तर्गतं अनुमत लाभाः अपि दीयन्ते। प्रधानसचिवःआरमीनाक्षीसुन्दरमःजिला दण्डाधिकारिभ्यः प्रेषिते पत्रे उक्तवान् यत् सर्वकारीय अधिकारिणःस्वस्य वास्वपरिवारस्य सदस्यानां नामधेयेन सौरसंयंत्रं स्थापयितुं विविध स्तरयोः शिकायतां प्राप्तवन्तः। यस्य कारणेन हित विग्रहस्य स्थितिः उत्पद्यते। मुख्यमन्त्री सौरस्वरोजगारयोजनायाः अन्तर्गतं प्रथमागतं प्रथमं सेवित इति आधारेण परियोजनानां आवंटनव्यवस्था न अनुसृता इति अपि सः उक्तवान्। सः सर्वेभ्यः जिला दण्डाधिकारिभ्यः एतावता कृतानां सर्वेषाआवंटनानां अन्वेषणं कर्तुं आह यत् परियोजनानां आवंटने निर्धारित प्रावधानानाम् अनुसरणंभवत्ति था च जनहिताय योजनायाः कार्यान्वयनस्य अनियमिता न भवति। नियमविरुद्धं आवंटनं कृत्वा अनुदान लाभाः स्थगिताः भविष्यन्ति प्रधानसचिवः मीनाक्षी सुन्दरमः स्पष्टीकृतवती यत् राज्यात् प्राप्तं अनुदानं येषु जिल्हेषु एतादृशाः प्रकरणाः गृह्यन्ते तेषु स्थगितम् भविष्यति। अस्मिन् विषये उद्योग महानिदेशकाय पत्रमपि प्रेषितम् अस्ति। सीएम सौरस्वरोजगार योजनायाः अन्तर्गतं परियोजना विनियोगस्य प्रक्रिया अतीवसुदृढा कृता अस्ति। जिला दण्डाधिकारिणः अथवा जिलास्तर स्यतस्य नामाज्र्तिस्य मुख्यविकास पदाधिकारिणः अध्यक्षतायां गठित समितिः अस्याः समितियाः तकनीकी रूपेण उपयुक्ताः इति ज्ञातानां आवेदकानां कृते परियोजनायाः आवंटनस्य निर्णयं गृह्णाति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page