
गोरखपुर/वार्ताहर:। द्विदिवसीय यात्रायाः कृते गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे प्रातःकाले गोरखनाथ मन्दिर परिसरस्य आयोजने जनतादर्शने २०० तः अधिकान् जनान् मिलितवान्। सः स्वयमेव प्रत्येकस्य व्यक्तिस्य समस्यां श्रुत्वा सम्बन्धिताधिकारिणः तत्कालं कार्यवाही कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री स्पष्टतया उक्तवान् यत् सार्वजनिकसमस्यानां समाधानं कर्तुं कस्मिन् अपि स्तरे प्रमादः न सह्यते। गोरखनाथ मन्दिरस्य महन्त दिग्विजयनाथस्मृतिभवन सभागारस्य आयोजने जन्तदर्शनस्य समये मुख्यमन्त्री योगी आदित्यनाथः स्वयं शिकायतकर्तानां समीपं गतः। सः अवदत् यत् प्रत्येकस्य प्रकरणस्य निस्तारणं शीघ्रं, पारदर्शकं,सन्तोषजनकं च भवेत्। सर्वकारस्य सर्वोच्च प्राथमिकता जनसमस्यानां समाधानं भवति, अस्मिन् किमपिप्रकारस्य विलम्बः शिथिलता वा अस्वीकार्यम्।
निर्धनानाम् भूमिं धारयन्तः तेषां विषये कठोरः वृत्तिः-जनतदर्शने अनेके जनाः भूमौ अवैधकब्जा, उत्पीडनं, स्थानीयस्तरस्य अन्यायस्य च शिकायतां कृतवन्तः।अस्मिन्विषयमुख्यमन्त्रीदुर्बलवर्गस्य अधिकारस्य रक्षणं सुनिश्चितं कर्तुं अधिकारिभ्यः निर्देशंदत्तवान्। सःस्पष्टतयअवदत् यत् ये निर्धनानाम् भूमिं बलात् कब्जयन्ति, तेषां निष्कासनं कर्तुं वा प्रयतन्ते तेषां विरुद्धं कठोरकानूनीकार्याणि करणीयाः।
चिकित्सायाम् आर्थिकसहायतां प्राथमिकताम् अयच्छत-चिकित्सायाः आर्थिकसाहाय्यस्य आग्रहं कुर्वन्तः जनाः बहुसंख्याकाः कार्यक्रमं प्राप्तवन्तः। सर्वान् प्रकरणान् गम्भीरतापूर्वकं गृहीत्वा मुख्यमन्त्री सम्बन्धिताधिकारिभ्यःनिर्देशं दत्तवान् यत् ते यथाशीघ्रं चिकित्सा-अनुमानं सज्जीकृत्य सर्वकाराय प्रेषयन्तु। सआश्वासनं दत्तवान् यत् सर्वकारः आवश्यकतावशात् चिकित्सायाः कृते सर्वकारः यथाशक्ति साहाय्यं करिष्यति अधिकारिणः चेतयन् मुख्यमन्त्री उक्तवान् यत् ये अधिकारिणः सार्वजनिक समस्यानां विषये प्रमादं कुर्वन्ति वा परिहारं कुर्वन्ति तेषां उत्तरदायित्वं निर्धारितं भविष्यति। सः अवदत् यत् सर्वकारः प्रत्येकेन पीडितेन सह तिष्ठति, सर्वेषां न्यायं दातुं सर्वकारस्य प्राथमिकं दायित्वम् अस्ति।
उत्तरप्रदेश सर्वकारः १६,००० दिव्याङ्ग जनेभ्यः कृत्रिम-अङ्ग-सहायक-उपकरणानाम् वितरणं करिष्यति
दिव्याङ्गजनानां मध्ये गौरवं आत्मनिर्भरतां च प्रवर्धयितुं प्रमुखं पदार्पणंकृत्वा उत्तरप्रदेश सर्वकारः १६,००० तः अधिकेभ्यः लाभार्थिभ्यः कृत्रिम-अङ्ग-सहायक-उपकरणानाम् वितरणार्थं राज्यव्यापीं उपक्रमं करिष्यति।. अस्य अभियानस्य अन्तर्गतं प्रत्येकं मण्डलं न्यूनातिन्यूनं १० मोटरयुक्तानि त्रिचक्रिकाः वितरितुं लक्ष्यं कृत्वा लाभार्थिनः आवश्यकं सहायतां प्राप्नुयुः इति मंगलवासरे अत्र राज्यसर्वकारेण जारीकृते वक्तव्ये उक्तम् वक्तव्ये उक्तं यत् एतस्य कदमस्य उद्देश्यं न केवलं शारीरिक सहायतां प्रदातुं अपितु सामाजिक मुख्यधारायां दिव्याङ्ग जनानाम् सक्रिय भागीदारीम् अपि सक्षमं कर्तुं वर्तते। विज्ञप्तौ उक्तं यत् सर्वकारेण जिलादण्डाधिकारिभ्यः एतस्य प्रक्रियायाः शीघ्रतां कर्तुं निर्देशः दत्तः।
योगी उवाच- पुत्री, सुष्ठु अध्ययनं, शुल्कस्य व्यवस्थां करिष्यामः-७वीं कक्षायाः छात्रः गोरखनाथ मन्दिरं प्राप्तवान्, उक्तवान्-शुल्कं निक्षेपितुं न शक्तवान्
‘महाराज जी, अहं पठितुम् इच्छामि, परन्तु अहं विद्यालयस्य शुल्कं दातुं असमर्थः अस्मि। मम पिता अपाङ्गः अस्ति, मम माता च दुकाने कार्यं करोति। कृपया साहाय्यं कुर्वन्तु।’
इति पङ्खुर्याः वेदना। सा कक्षा ७ मध्ये अध्ययनं करोति।मंगलवासरे पंखुरी सी.एम.योगी इत्यनेन सह मिलितुं गोरखपुरस्य जन्तादरबारं प्राप्तवती। सीएम पंखुरी इत्यस्याः अध्ययनं निरन्तरं कर्तुं आश्वासनं दत्तवान्। सीएम अधिकारीभ्यः अवदत्, पुत्रीयाः अध्ययनं न स्थगितव्यम्। यदि विद्यालयः शुल्कं माफं करोति तर्हि तत् कुशलम् अन्यथा सर्वकारः व्यवस्थां करिष्यति। सीएम योगी आदित्यनाथः द्विदिनस्य भ्रमणार्थं गोरखपुरे अस्ति। मंगलवासरे सः गोरखनाथमन्दिरस्य जन्तदरबारं कृतवान्। शताधिकाः जनाः स्वसमस्याः कथयन्ति स्म। पंखुरी गोरखपुर कोतवाली के पुरदिलपुरे निवसति। पिता राजीव त्रिपाठी विकलांग। माता मीनाक्षी एकस्मिन् दुकाने कार्यं करोति। छात्रा अवदत्, सा पक्कीबागस्य सरस्वती शिशुमन्दिरस्य अध्ययनं करोति। तस्याः अग्रजः वंशत्रिपाठी अपि अस्मिन् एव विद्यालये मध्यवर्ती छात्रः अस्ति। एकमासस्य विद्यालयशुल्कं १६०० रूप्यकम् अस्ति। परिवारः कथञ्चित् पुत्रस्य शिक्षणं कर्तुं समर्थः अभवत्। परन्तु फेब्रुवरीमासात् आरभ्य कन्यायाः शुल्कं लम्बितम् अस्ति। अस्य कारणात् विद्यालयप्रबन्धनेन तस्याः परीक्षायां उपस्थितिः न कृता पंखुरी मुख्यमन्त्री महाराजजी इत्यस्मै अवदत् अहं अध्ययनं कर्तुम् इच्छामि, कृपया शुल्कं माफं कुर्वन्तु अथवा शुल्कस्य व्यवस्थां कुर्वन्तु। मुख्यमन्त्री योगी अपि पंखुरी-नगरस्य सर्वाणि समस्यानि स्नेहेन श्रुतवान्। शुल्कं माफीं प्राप्तुं भवद्भिः सह वार्तालापं करिष्यामि।तथा च, यदि तस्य माफी न भवति तर्हि अहं स्वयं शुल्कस्य व्यवस्थां करिष्यामि।सः अधिकारिभ्यः अवदत् यत् विद्यालयात् शुल्कं माफं कर्तव्यम् अथवा सर्वकारेण एव तस्याः शुल्कस्य व्यवस्था कर्तव्या इति। अपि च छात्रस्य अध्ययने कोऽपि व्यवधानः न भवति इति सुनिश्चितं कर्तव्यम्। पंखुरी मुख्यमन्त्रिणः साहाय्यं प्राप्य भावुकः अभवत् । सा अवदत्- ‘महाराजजी इव कोऽपि नास्ति।’ सा मुख्यमन्त्रिणा सह छायाचित्रं ग्रहीतुं इच्छां प्रकटितवती, यत् मुख्यमन्त्री हर्षेण स्वीकृतवान् । एषः क्षणः छात्रस्य कृते नूतनं सत्रं स्मरणीयं कृतवान् । पंखुरी इत्यस्य पिता राजीव त्रिपाठी चण्डीगढे रेडीमेड् इत्यत्र कार्यं करोति स्म । २०२० तमे वर्षे कोरोना-काले कार्यं स्थगितम् । सः ततः गृहम् आगतः। सः स्खलितः सन् गृहस्य छतौ पतितः। दुर्घटने तस्य पादः भग्नः अभवत् । पादे दण्डः प्रविष्टः आसीत् । सः किमपि कार्यं कर्तुं असमर्थः अस्ति। अतः गृहस्य आर्थिकस्थितिः क्षीणा अभवत् । शताधिकाः जनाः जन्तदर्शनं प्राप्तवन्तः आसन् । यस्मिन् अधिकांशजनानां चिकित्सा, आवासः, पेन्शनः, छात्रवृत्तिः, आर्थिकसहायता इत्यादिभिः योजनाभिः सह सम्बद्धाः समस्याः आगताः आसन् ।मुख्यमन्त्री अधिकारिभ्यः अवदत् यत् सर्वेषु आवेदनपत्रेषु गम्भीरतापूर्वकं कार्यं करणीयम्, पात्रजनानाम् अविलम्बेन लाभः दातव्यः।मुख्यमन्त्री स्पष्टतया उक्तवान् यत् सार्वजनिकसमस्यानां शीघ्रं प्रभावी च समाधानं सर्वकारस्य प्राथमिकता अस्ति। मुख्यमन्त्री उक्तवान् यत् सर्वथा प्रमादः न सहते। चिकित्सा, आवास, पेन्शन इत्यादिषु आवश्यकतासु शीघ्रं कार्यं कर्तव्यम्। विशेषतः गम्भीररोगग्रस्तानां जनानां कृते चिकित्सालयात् अनुमानं प्राप्य सर्वकाराय प्रेषणस्य प्रक्रियां शीघ्रं कर्तुं प्रार्थितम्