
नवदेहली। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे ग्रेटर गाजियाबादस्य योजनायाः अनावरणं कृतवान्। मण्डलस्य विकासाय ग्रेटर गाजियाबादः महत्त्वपूर्णः इति बोधयन् सीएम योगी इत्यनेन उक्तं यत् नगर निगमस्य लोनी, खोडा, मुरादनगर नगर पालिका परिषदः च समाविष्टाः भविष्यन्ति। गाजियाबादस्य उत्तरभागे लोनी, ईशानदिशि मुरादनगरः, मण्डलस्य दक्षिण भागे खोडा च अस्ति। योगी उक्तवान् यत् अद्य गाजियाबादः नूतनः गाजियाबादः इति रूपेण प्रकाशते। यत्र कदाचित् तस्य नाम्ना गैङ्गयुद्धानि अपराधचल च्चित्राणि च निर्मिताःआसन्,अधुना स्वच्छतायाः, सुसंगठितस्य च नगरस्य आदर्शः अस्ति। विश्वस्य शीर्ष ५० स्वच्छ नगरेषु अस्य समावेशः कर्तुं शक्यते। सः अवदत् यत् एतत् १२ लेन् ग्रीनफील्ड् एक्स्प्रेस्वे इत्यनेन सह सम्बद्धं भविष्यति इति कोऽपि कल्पयितुं न शक्नोति स्म तथा च एतत् देशस्य प्रथमं नगरं भविष्यति यत्र रैपिड् रेल् चालयिष्यति… यत्र पूर्वं कचरापर्वताः आसन्, अधुना नगरवनानि सन्ति। मुख्यमन्त्री एतेषां तीर्थयात्रिकाणां हृदयेन अभिनन्दनं कृत्वा सुखदं शुभं च यात्रां शुभकामनाम् अकरोत्। मुख्यमन्त्री उक्तवान् यत् अहं देवधीश देवमहादेवं प्रार्थयामि यत् तेभ्यः सर्वेभ्यः आशीर्वादं ददातु। दर्शनानन्तरं आगच्छन्तः सर्वेषां तीर्थ यात्रिकाणां कृते यूपी-सर्वकारेण एक-एक-लक्ष-रूप्यकाणां सहायता भविष्यति। अस्माभिः तीर्थयात्रिकाणां सुविधायै कैलाश मानसरोवर भवनं स्थापितं आसीत्। अद्य २०० तः अधिकाः भक्ताः अस्मिन् भवने आगत्य यात्रायाः भागः भवितुम् गच्छन्ति। बाबा दुधेश्वरनाथ मन्दिरगलियारस्यनिर्माणंसहितं विकास सम्बद्ध कार्यक्रमेषु मूलभूत सुविधासु च चर्चा कृता इति मुख्यमन्त्री अवदत्। बीसीसीआई इत्यनेन बहुकालपूर्वम् अत्र क्रीडाङ्गणस्य निर्माणार्थं भूमिः गृहीता आसीत्, परन्तु कार्यं न प्रगतम् । गाजियाबादविकासप्राधिकरणेन तस्याः भूमिः उपयुज्य क्रीडाङ्गणं निर्माय तस्य संचालनं कर्तुं कथितम्।