मुख्यमंत्री योगी गोरखपुरस्य दीक्षांतसमारोहे उक्तवान्-मस्तिष्क शोथस्य केस स्टडी भवितुमर्हति-वैद्याः यत् आग्रहं कुर्वन्ति तस्मात् अधिकं सर्वकारः ददाति

प्रथमवारं राष्ट्रपतिद्रौपदी मुर्मू इत्यस्यस्वागतार्थं सर्वत्र उत्साहः आसीत्, राष्ट्रपते: दर्शनार्थं बालकाः सार्धघण्टापर्यन्तं वर्षायां सिक्ताः भवन्ति स्म

गोरखपुर/वार्ताहर:। राष्ट्रपति द्रौपदी मुर्मू ३० घण्टे गोरखपुरे स्थास्यति। सा अपराह्णे १:३० वादने गोरखपुरविमानस्थानकं प्राप्तवती। अत्र राज्यपालः आनन्दीबेन पटेलः, सीएम योगी आदित्यनाथः च गुलदस्ताभिः स्वागतं कृतवन्तौ। अत्रतः राष्ट्रपतिः सायं ४ वादने एम्स्-नगरं प्राप्तवान्। सम्प्रति सा दीक्षांत समारोहे उपस्थिता अस्ति। अद्य अत्र ६१ छात्राणां कृते उपाधिवितरणं करिष्यति। १ जुलै मंगलवासरे सा राज्यस्य प्रथमस्य महायोगीगुरु गोरखनाथ आयुष विश्वविद्यालयस्य पिपरी भटहटस्य उद्घाटनं करिष्यति तथा च महायोगी गोरखनाथ विश्वविद्यालयस्य आरोग्यधाम, सोनबरसा इत्यत्र शैक्षणिकभवनं, सभागारं, पञ्चकर्म च उद्घाटयिष्यति तथा च बालिकाछात्रावासस्य शिलान्यासं करिष्यति।
ततः पूर्वं बरेलीनगरे आईवीआरआइ-सङ्घस्य दीक्षांतसमारोहे राष्ट्रपतिः भागं गृहीतवान्। दीक्षांतसमारोहं मुख्यमन्त्री योगी आदित्यनाथः सम्बोधितवान्। सः अवदत् यत् यदि अस्मिन् देशे भारतस्य सनातनपरम्परायाः मुख्यकेन्द्रस्य अयोध्यायाः विषये वदामः तर्हि अयोध्या २ घण्टायाः दूरे, अयोध्या सार्धद्वय घण्टायाः दूरे स्थिता अस्ति। अयं क्षेत्रः पूर्वं शैक्षिक तया आर्थिकतया च दारिद्र्यस्य शिकारः आसीत्। अद्य प्रधानमन्त्री नरेन्द्रमोदी एतां दारिद्र्यं दूरीकर्तुं प्रतिज्ञां कृतवान्। ५ कोटि प्रत्यक्षं ७ कोटिजनसंख्या च परोक्षतया तस्मिन् आश्रिता अस्ति सः छात्रान् अवदत् – यदा भवन्तः उपाधिना सह गच्छन्ति तदा मस्तिष्कशोथः निर्मूलितः इति सुखदः भावः भवति। एतत् भवतः कृते केस-अध्ययनं भवेत्। भवन्तः यत् याचन्ते तस्मात् अधिकं सर्वकारः ददाति। दीक्षांत समारोहे केन्द्रीयस्वास्थ्यराज्यमन्त्री अनुप्रिया पटेलः छात्रान् सम्बोधितवती। सा छात्रान् अवदत् यत् सर्वदा आवश्यकतावशात् साहाय्यं कर्तव्यम् इति। एतत् सच्चिदानन्दवैद्यस्य कर्तव्यम्। एम्स निदेशिका डॉ. (मेजर जनरल) विभा दत्ता दीक्षांतसमारोहे छात्रान् सम्बोधयन् संस्थायाः उपलब्धीनां गणना कृता। सा अवदत् यत् इतः प्रस्थानानन्तरं अग्रे जीवनं भवतः नूतनं तादात्म्यं दास्यति इति। अत्रतः राष्ट्रपतिः सायं ४:१० वादने एम्स्-नगरं प्राप्तवान। सम्प्रति सा दीक्षांत समारोहे उपस्थिता अस्ति। अद्य अत्र ६१ छात्राणां कृते उपाधिवितरणं करिष्यति। राज्यपालः आनन्दीबेनः मुख्यमन्त्री योगी आदित्यनाथः अपि तया सह सन्ति । राष्ट्रपति द्रौपदी मुर्मू सोमवासरे सायं ४:१० वादने गोरखपुर एम्स प्रति प्रस्थानम् अकरोत्। सा प्रायः १० निमेषेषु एम्स्-नगरं प्राप्तवती । सीएम योगी अपि तया सह आसीत्।
प्रथमवारं गोरखपुरं प्राप्तस्य राष्ट्रपतिद्रौपदी मुर्मू इत्यस्यस्वागतार्थं सर्वत्र उत्साहः आसीत्। राष्ट्रपतिस्य दर्शनार्थं बालकाः सार्धघण्टापर्यन्तं वर्षायां सिक्ताः भवन्ति स्म। वायुवेगसहिता प्रचण्डवृष्टिः अपि तेषां अभिप्रायं कम्पयितुं न शक्तवती। यदा राष्ट्रपतिः काफिलः गतः तदा भारत माता की जय इत्यनेन वातावरणं प्रतिध्वनितम्। महामहिमः अपि यानस्य अन्तः हस्तं क्षोभयित्वा बालकानां अभिवादनं स्वीकृतवान्। धूलतः मुकुटपर्यन्तं बालाः नीना थापा इण्टर महाविद्यालयः प्रातः ११ वादने कुनराघाट तिराहानगरं प्राप्तवन्तः आसन्। तेषां अतिरिक्तं तत्र बहवः भाजपा-अधिकारिणः कार्यकर्तारः च उपस्थिताः आसन्। यदा प्रातः सार्धद्वादशवादने वर्षा आरब्धा तदा तापग्रस्ताः बालकाः अन्ये च सर्वे निःश्वासं गृहीतवन्तः। परन्तु एषा वर्षा यदा दीर्घकालं यावत् अभवत् तदा कष्टं कर्तुं आरब्धा। कदाचित् प्रचण्डवृष्टौ कदाचित् लघुवृष्टौ बालकाः राष्ट्रपतिस्य दर्शनं प्राप्तुं प्रतीक्षन्ते स्म। प्रायः एकवादने वर्षा स्थगितस्य अनन्तरं वन्दे मातरम्, भारत माता की जय इति जपैः वातावरणं पूरितम् आसीत्। मार्गे विभिन्नेषु स्थानेषु राष्ट्रपतिस्य स्वागतं कृतम्। नन्द नगरे काठघोडवानृत्येन राष्ट्रपतिस्य उत्तेजक स्वागतं कृतम्। गोरखपुर। विमानस्थानके अवतरितस्य अनन्तरं राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य काफिलः सर्किट् हाउस्प्रति अगच्छत्नन्दनगरपुलिसचौकायाः सम्मुखं गतमात्रेणकाठघोडवानृत्येनआजमगढजनैः राष्ट्रपतिस्य रोमाञ्चकारीस्वागतंकृतम्।त्रिरङ्गः कलाकारानां स्थानीय जनानाञ्च हस्ते अपि आसीत्, यस्मात् कारणात् देशभक्ति भावना चरमसीमा आसीत्। जनाः भारत माता की जय इति जपं कुर्वन्ति स्म। ते राष्ट्रपतिस्य स्वागतार्थंढोल-मञ्जिरा-सिंहं चवादयन्तिस्म। एकस्मिन् पार्श्वे कलाकाराः प्रदर्शनं कुर्वन्ति स्म अपरपक्षे जनाः राष्ट्रपतिस्य दर्शनार्थं वर्षायां सिक्ताः अपि विस्तृत नेत्राः स्थिताः आसन् काफिलस्य गमनानन्तरं जनाः हस्तंक्षोभयित्वाराष्ट्रपतिं अभिवादयन्ति स्म। राष्ट्रपतिः कारस्य अन्तः हस्तं क्षोभयित्वा जनानां अभिवादनं स्वीकृतवान्। केचन जनाः स्वस्थाने स्थित्वा पुष्पवृष्टिं कृतवन्तः। आजमगढतः १५ सदस्यीयदलस्य नेतृत्वं कुर्वन् आसीत् मुन्नालाल यादवः अवदत् यत् एतत् नृत्यं लिली घोडी धोबिया नृत्यम् अपि कथ्यते।
एतत् नृत्यं कृत्वा राष्ट्रपतिं स्वागतं कृत्वा वयं गर्वं अनुभवामः।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page