मुख्यमंत्री योगी उक्तवान्-सर्वकारीविद्यालयानां विलयनं शिक्षकाणां छात्राणां च हिताय भवति, एतेन शिक्षायाः उन्नतिः भविष्यति

लखनऊ/ वार्ताहर:। मुख्यमन्त्री योगी आदित्य नाथः न्यूननामाज्र्नयुक्तानां सर्वकारी विद्यालयानाम् विलयम् छात्राणां, शिक्षकाणां, अभिभावकानां च हिताय इति वर्णितवान्। एतेन संसाधनानाम् उत्तमः उपयोगः भविष्यति तथा च शिक्षायाः गुणवत्तायाः उन्नतिः भविष्यति इति सः अवदत्। परन्तु विद्यालयानां युग्मव्यवस्थां दूरगामी व्यापकेन च दृष्टिकोणेन कार्यान्वितुं आवश्यकम् इति अपि सः अवदत्। मुख्यमन्त्री योगी सोमवासरे मूलभूतशिक्षा विभागस्य सभायां उक्तवान्। सः अवदत् यत् येषु विद्यालयेषु ५० तः अधिकाः छात्राः अध्ययनं कुर्वन्ति तेषु विद्यालयेषु स्वतन्त्र विद्यालय रूपेण चालयितुं निर्देशः दत्तः, येन प्रशासनिक सुविधा, उत्तरदायित्वं, शैक्षिक निरीक्षणं च अधिकप्रभावितेण कर्तुं शक्यते। मुख्यमन्त्री योगी इत्यनेन उक्तं यत् युग्मव्यवस्थायाः कारणात् रिक्तेषु विद्यालयभवनेषु बालवाटिका, पूर्वप्राथमिक विद्यालयाः च चालनीयाः। अपि च आंगनवाडी केन्द्राणि एतेषु भवनेषु स्थानान्तरितव्यानि येन बाल शिक्षायाः आधारः सुदृढः भवति, विद्यालय परिसरस्य बहुउद्देश्यरूपेण उपयोगः कर्तुं शक्यते। सः स्पष्टीकृतवान् यत् एषा प्रक्रिया निर्धारित समये एवसम्पन्नव्या,अस्मिन्कार्ये शिथिलता न दर्शयितव्या।

कोऽपि बालकः विद्यालयात् वंचितः न भवेत्मुख्यमंत्री योगी

अस्मिन् सत्रे मुख्यमन्त्री योगी राज्ये प्राथमिक शिक्षायाः गुणवत्तायां अग्रे सुधारं कर्तुं, बालकानां शत प्रतिशतम् विद्यालये उपस्थितिं सुनिश्चितं कर्तुं, संसाधनानाम् कुशलतया उपयोगं कर्तुं, आधारभूत संरचनायाःसुदृढीकरणस्य च विषयेअनेके महत्त्वपूर्णाः निर्देशाः जारीकृतवन्तः। मुख्यमन्त्री उक्तवान् यत् ०६ तः १४ वयसः मध्ये एकः अपि बालकः विद्यालयात् वंचितः न भवेत्, विद्यालय प्रबन्धन समित्या एतत् सुनिश्चितं कर्तव्यम्। अस्मिन् दिशि ‘स्कूल चलो अभियानं’ प्रभावी रूपेण कार्यान्वितव्यं येन कोऽपि बालकः विद्यालयं गमनात् बहिः न अवशिष्यते। वर्दी, जूता-मोजा, लेखनसामग्री, अध्ययनसामग्री च १२०० रुप्यकाणां सहायता राशिं परिषद्विद्यालयेषु अध्ययनं कुर्वतः प्रत्येकस्य छात्रस्य अभिभावकानां बैंकखाते शीघ्रमेव डीबीटी द्वारा स्थानान्तरयितुं निर्देशं दत्तवान्। सः अवदत् यत् एतत् कार्यं पारदर्शितायाः समये च करणीयम् येन लाभार्थिनः समये एव साहाय्यं प्राप्तुं शक्नुवन्ति तथा च विद्यालय सामग्री व्यवस्थायां बाधा न भवति।
सः इदमपि निर्देशितवान् यत् येषु विद्यालयेषु आधारभूत संरचनायाः अभावः अस्ति, तेषु संसाधनानाम् आपूर्तिः तत्क्षणमेव सुनिश्चिता भवेत् येन बालकाः सुरक्षिते, स्वच्छे, सुलभे च वातावरणे अध्ययनस्य अवसरं प्राप्नुयुः।

‘प्रमादः न सहते’ इति योगीसर्वकारः जलप्रलयस्य विषये महतीं कार्यवाही करोति इति अधिकारिणः चेतयन्ति

लखनऊ। मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् येषु क्षेत्रेषु प्रचण्डवृष्टेः अनन्तरं जलप्रवाहः जातः तेषु तत्कालं जलनिकासी व्यवस्था करणीयम्। जलप्रलयं दृष्ट्वा राहत-उद्धार-कार्यक्रमेषु यत्किमपि प्रकारस्य प्रमादः न सहते इति सः अधिकारिणः चेतवति मुख्यमन्त्री जलविद्युत्मन्त्रीं प्रधानसचिवं च क्षेत्रनिरीक्षणं कृत्वा बुण्डेलखण्डसहितेषु प्रचण्डवृष्ट्या प्रभावितेषु क्षेत्रेषु प्रतिवेदनं प्रस्तूय निर्देशं दत्तवान्। वर्षाकारणात् पशुपालन सम्पत्त्याः च क्षतिः सर्वेक्षणं कृत्वा क्षतिपूर्तिं तत्क्षणं प्रभावितानां कृते वितरितव्यमिति अपि उक्तवान्। वर्षा-जलप्रलयस्य सम्भावनाम् अवलोक्य सोमवासरे स्वस्य आधिकारिक निवास स्थाने आयोजितायां उच्चस्तरीय सभायां सः वर्षाप्रभावित जिल्हेषु २४ घण्टानां जागरणं कर्तुं अधिकारिभ्यः निर्देशंदत्तवान्। योगीइत्यनेन तत्कालप्रभावेणजलनिकासीव्यवस्थां सुव्यवस्थितं कर्तुं सम्बन्धितविभागाः, नगरनिगमाः, विकासाधिकारिणः, जिला प्रशासनं च निर्देशः दत्तः। कस्यापि शिकायतया आपत्कालीन सूचनाया वा तत्कालं कार्यवाही सुनिश्चिता भवेत्। सः पूर्वोत्तरप्रदेशस्य १६ मण्डलानां विशेषं उल्लेखं कृतवान् यत्र एतावता औसतवृष्ट्याः न्यूनता अभवत्। मुख्यमन्त्री उक्तवान् यत् एतेषु क्षेत्रेषु सेचनाय कृषकाणां कृते पर्याप्तं जलं उपलब्धं भवेत्। कृषिक्षेत्रे प्रतिकूलः प्रभावः न भवेत् इति पूर्वं व्यवस्था करणीयम्। मुख्यमन्त्री नगरपालिकासंस्थाभ्यः निर्देशं दत्तवान् यत् ते सीवररेखाः, जलनिकासीव्यवस्थाः च नियमितरूपेण स्वच्छाः भवन्ति।इति सुनिश्चितं कुर्वन्तु। जलप्रलयकारणात् क्षतिग्रस्तानां मार्गाणां प्राधान्येन मरम्मतं करणीयम्। विद्युत्विभागाय जलयुक्तेषु क्षेत्रेषु विद्युत्प्रदायस्य अत्यन्तं सावधानीपूर्वकं प्रबन्धनं कर्तुं निर्देशः दत्तः, येन कोऽपि दुर्घटना न भवति।

मुख्यमन्त्री उक्तवान् यत् जलप्रलयप्रवणेषु संवेदनशीलक्षेत्रेषु पूर्वमेव पर्याप्तव्यवस्था करणीयः। राहत-उद्धार-दलानि सजगं भवितव्यानि तथा च नौकाः, अन्वेषण-प्रकाशाः, जीवन-रक्षक-उपकरणाः, चिकित्सा-सामग्री इत्यादीनां सर्वेषां आवश्यकसामग्रीणां उपलब्धतायाः अभावः न भवेत् तटीयक्षेत्रेषु एनडीआरएफ तथा एसडीआरएफ दलं सक्रियरूपेण स्थापयितव्यम्।मुख्यमन्त्री सर्वेषां जिलादण्डाधिकारिणां नगरनिकाय प्रमुखानाञ्च निर्देशं दत्तवान् यत् ते स्वक्षेत्रेषु जलप्रलयस्य बाढस्य च स्थितिः भौतिकरूपेण समीक्षां कुर्वन्तु तथा च नियन्त्रणकक्षद्वारा निरन्तरनिरीक्षणं कुर्वन्तु मौसम-वृष्टि-जलस्तर-सम्बद्धानि सूचनानि समये समये विविध-माध्यमेन नागरिकेभ्यः उपलभ्यन्ते । पशुपालन, कृषि-राजस्वविभागेभ्यः अपि निर्देशः दत्तः यत् वर्षा-जलप्रलयेन सस्यानां, पशुधनस्य वा सम्पत्तिस्य वा क्षतिस्य आकलनं कृत्वा राहत-क्षतिपूर्ति-वितरणस्य प्रक्रियां तत्क्षणं आरभ्यताम्।

युपी-मध्ये शिक्षायाः मुखं युग्मीकरणेन परिवर्तयिष्यति, रिक्तभवनानि बाल वाटिकाः भविष्यन्ति

लखनऊ। राज्ये प्राथमिकशिक्षायाः नूतना दिशां दातुं सज्जता आरब्धा अस्ति। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे मूलभूतशिक्षाविभागस्य उच्चस्तरीय समीक्षा सभायां परिषदविद्यालयानाम् युग्मव्यवस्थां शिक्षासुधारस्य सशक्तं आधारं वर्णितवान्। उक्तवान् यत् विद्यालयानां युग्मीकरणेन संसाधनानाम् अधिकतमः उपयोगः सम्भवः भविष्यति तथा च बालकाः गुणवत्तापूर्णशिक्षायाः लाभं प्राप्नुयुः। एतेन प्रणाल्याः रिक्तभवनानां उपयोगः बालवाटिकानां, आंगनबाडीकेन्द्राणां च संचालने भविष्यति, येन पूर्वप्राथमिकशिक्षा अपि सुदृढा भवति, सम्पत्तिषु बहुउद्देश्यप्रयोगः सुनिश्चितः भवति। मुख्यमन्त्री सर्वेषु विद्यालयेषु शिक्षक-छात्र-अनुपातस्य सन्तुलनं कर्तुं बलं दत्त्वा रिक्तपदानां तत्कालं पूरणस्य निर्देशं दत्तवान्। सः सम्बन्धितविभागेभ्यः अवदत् यत् शीघ्रमेव आग्रहपत्रं प्रेषयित्वा नियुक्तिप्रक्रिया समये एव सम्पन्नं कुर्वन्तु। प्रत्येकस्मिन् स्तरे प्राथमिक शिक्षा व्यवस्थायाः सुदृढीकरणं सर्वकारस्य प्राथमिकता इति मुख्यमन्त्री अवदत्। एतदर्थं पर्याप्तं मानव संसाधनं, योजनाः, आधारभूत संरचना च प्रदत्ताः भविष्यन्ति, तेषां प्रभावी निगरानीयता अपि सुनिश्चिता भविष्यति। ‘विद्यालयस्य चलो अभियानं’ अधिकं प्रभावी कर्तुं निर्देशान् दत्त्वा मुख्यमन्त्री उक्तवान् यत् षड्-१४ वर्षाणां आयुवर्गस्य कोऽपि बालकः विद्यालयात् वंचितः न भवेत् सः अपेक्षते स्म यत् मुख्याध्यापकाः ग्रामप्रमुखाः च प्रत्येकं बालकं नियमितरूपेण विद्यालयं गत्वा अध्ययनं करोति इति सुनिश्चितं कुर्वन्तु। परिषद्विद्यालयेषु अध्ययनं कुर्वतां बालकानां अभिभावकानां कृते वर्णा, जूता, मोजा, लेखनसामग्री, अध्ययन सामग्री च कृते प्रत्यक्षतया तेषां बैंकखातेषु १२०० रूप्यकाणां राशिः प्रेषणीया इति अपि सः बोधितवान्। मुख्यमन्त्री स्पष्टीकरोति यत् एषा डीबीटी (प्रत्यक्षलाभ स्थानांतरण) प्रक्रिया पूर्णपारदर्शितायाः समये च पूर्णा भवितुमर्हति, येन बालकाः समये एव सामग्रीं प्राप्तुं शक्नुवन्ति, अध्ययने च कोऽपि बाधकः नास्ति। येषु विद्यालयेषु भवनानां, शौचालयस्य, विद्युत्, फर्निचरस्य वा अन्येषां मूलभूत सुविधानां अभावः अस्ति, तेषु विद्यालयेषु तत्क्षणमेव संसाधनानाम् आपूर्तिः करणीयः इति योगी अवदत्। बालकाः सुरक्षिते, स्वच्छे, सुलभे च वातावरणे अध्ययनस्य अवसरं प्राप्नुयुः तथा च अस्य कृते कस्मिन् अपि स्तरे प्रमादः स्वीक्रियते न भविष्यति। एतेन सह मुख्यमन्त्री निर्देशं दत्तवान् यत् येषु विद्यालयेषु ५० तः अधिकाः छात्राः पञ्जीकृताः सन्ति तेषु विद्यालयेषु स्वतन्त्र विद्यालयरूपेण चालनं करणीयम्, येन प्रशासनिक सुविधाः, उत्तरदायित्वं, शैक्षिक निरीक्षणं च सुदृढं कर्तुं शक्यते। सः पुनः पुनः अवदत् यत् युग्मीकरणेन रिक्त भवनेषु बालवाटिकानां, आंगनबाडी केन्द्राणां च स्थापनायाः कारणात् पूर्वप्राथमिक शिक्षा अपि सुदृढा भविष्यति, बालकाः आरम्भादेव गुणवत्तापूर्णं शैक्षणिकं वातावरणं प्राप्तुं शक्नुवन्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page