मुख्यमंत्री योगी उक्तवान्-गोरखपुरे राष्ट्रपते: भव्यं स्वागतं करिष्यति

लखनऊ/वार्ताहर:। द्विदिवसीयभ्रमणेन गोरखपुरम् आगतः मुख्यमन्त्री योगी आदित्यनाथः द्वितीयदिनं यावत् भाटहटस्य पिपरीनगरे निर्मितस्य राज्यस्य प्रथमस्य आयुषविश्वविद्यालयस्य निरीक्षणं कृतवान्। सः अवदत् यत् गोरखपुरं राष्ट्रपतिं भव्यं स्वागतं करिष्यति। राष्ट्रपतिमार्गं द्रष्टुं योगी मार्गेण आयुष विश्वविद्यालयं प्राप्तवान्। सः सर्वाणि व्यवस्थानि क्रमेण स्थापयितुं निर्देशं दत्तवान्। मुख्यमन्त्री योगी आदित्यनाथःशुक्रवासरस्य अपराह्णतः शनिवासरस्य प्रातःपर्यन्तं राष्ट्रपतिस्य द्विदिवसीय यात्रायाः कार्यक्रमानां विषये निरन्तरं दृष्टिपातं कृतवान्। राष्ट्रपति द्रौपदी मुर्मू ३० जून दिनाङ्के एम्सगोरख पुरस्य प्रथमदीक्षांतसमारोहे भागं गृह्णीयात्। परदिने १ जुलै दिनाङ्के भटहटस्य पिपरीनगरे निर्मितस्य राज्यस्य प्रथमस्य महायोगीगुरुगोरखनाथ आयुषविश्व विद्यालयस्य उद्घाटनं करिष्यति तथा च सोनबरसा बाला पारस्य महायोगी गोरखनाथ विश्वविद्यालये शैक्षणिक भवनं, सभागारं, पञ्चकर्मकेन्द्रं च उद्घाट्य बालिका छात्रावासस्य शिलान्यासं करिष्यति। आयुष विश्वविद्यालयस्य उद्घाटनानन्तरं राष्ट्रपतिः गोरखनाथ मन्दिरस्य दर्शनं करिष्यति।
राष्ट्रपतिः मार्गमार्गेण यात्रां करिष्यति-शुक्रवासरे आयुष विश्वविद्यालये महायोगी गोरखनाथ विश्वविद्यालये च राष्ट्रपतिकार्यक्रमस्य सज्जतायाः निरीक्षणं कृत्वा शनिवासरे मुख्यमन्त्री गोरखनाथ मन्दिरात् आयुषविश्वविद्यालयपर्यन्तं मार्गमार्गेण गतः।
अस्याः यात्रायाः उद्देश्यं राष्ट्रपतिमार्गस्य निरीक्षणम् आसीत्। राष्ट्रपतिः अनेन मार्गेण यात्रां करिष्यति। मुख्यमन्त्री गोरखनाथमन्दिरात् नकाहा ओवरब्रिज, स्पोर्ट्स् कॉलेज स्क्वेर्, करीमनगर स्क्वेर्, झुंगिया मोद, मेडिकल कॉलेज रोड् मार्गेण आयुष विश्वविद्यालयम् आगतवान्। अत्र सा पुनः अधिकारिभिः सह सज्जतायाः समीक्षां कृतवती। राष्ट्रपतिस्य कार्यक्रमं भव्यं कर्तुं कोऽपि शिलाखण्डः अविवर्तितः न त्यक्तव्यः इति सा निर्देशं दत्तवती। मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे प्रातःकाले राष्ट्रपति द्रौपदी मुर्मू इत्यस्य कार्यक्रमानां विषये आयुषविश्वविद्यालयं गमनात् पूर्वं गोरखनाथ मन्दिर भवने भाजपावरिष्ठाधिकारिभिः जनप्रतिनिधिभिः सह बैठकं कृतवान्। अस्मिन् काले सः अवदत् यत् राष्ट्रपतिस्य कार्यक्रमः स्मरणीयः भवतु इति सर्वैः पूर्णदायित्वेन कार्यं कर्तव्यम्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page